Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
परिवासियं ]
वपनवती शालिकृषिवत् । ठाणा० २७६ । परिवासियं| बृ० प्र० ३० आ । परिवुसिए - पर्युषितः - स यमे उक्त विहारी । अन्तप्रान्तभोजी । आचा० २४२ । पर्युषितः । आचा० ३७६ । पर्युषितः- संयमे व्यवस्थितः । आचा० २८० । पर्युषितःव्यवस्थित इति । आचा० २४४ | परिवुसे - पर्युषिते, वसे । नि० चू० प्र० २७४ अ । परिवृह - सप्तचत्वारिंशततमकला । ज्ञाता० ३८ । परिवेदिओ - सवदिसि ठितेसु दिसि विदिसासु विच्छिण्ण ठिते परिवेष्टितः, दुग्गादिसु पंतीसु समंता परिट्ठियासु परिवेष्टितः । नि० ० ० ४६ आ । परिवेदिय - पुरतो पितो पासीता ठिच्चा । नि० चू प्र० १८४ आ ।
परिवेसंतिया - परिवेषयन्तिका -भोजनपरिवेषणकारिका । ज्ञाता० ११७ ।
परिवेसति-परिवेशयति-भोजयति । ज्ञाता० ८६ । परिव्राजका-चरगा । नि० चू० तृ० ३१ अ । परिवाओ - सव्वसो पावं परिवज्जंतो । दश ० चू० ३३अ । परिव्वाय ए-परिव्राजकः । ज्ञाता० १०५ । परिव्राजक:
आचार्यश्री आनन्द सागरसूरिसङ्कलितः
[ परिसुक्कमुह
परिसडियकंदाहारा। निरय० २५ । परिसप्प - उरसा भुजाभ्यां वा परिसप्पंतीति परिसर्पः । प्रज्ञा० ४५। उरसा भुजाभ्यां वा परिसर्पतीति परिसर्पः, अहिनकुलादय: । जवा० ३८ ।
परिसर - परिसरः । आव० ३६८ | सरभम् । आचा० ३३८ ।
परिसर्प - षष्ठं क्षुद्रकुष्ठम् । प्रश्न० १६१ । परिसर्प - शुद्रकुष्ठे पचम् | आचा० २३५ । परिसा परिषद् । सूय० २ । परिषद् - परिवार विशेष:यथा मातापितृपुत्रादिका अभ्यन्तरपरिषद् दासोदासमित्रादिका बाह्यपरिषदिति । सम० १२० । परिषत्परिवारः । ठाणा० ११७. १२८ । पषंतु-परिवारः । भय० ४६० । परिसाड - परिशाट:- उज्झनम् । आव० ५७६ । परिसाडइत्ता - परिशाटयित्वा - विनाशयित्वा । प्रज्ञा ०५०३ । परिसाडणा - परि:- समन्ताच्छटतां पृथग् भवतामोदारिकादिपुद्गलानां यदात्मनस्तान्प्रति तत्तच्छरीरविमोक्षात्मकं प्रयोजकभवनं सा परिशाटना । उस० १९८ । परिसाडी - गच्छतो यत्र धूल्यादि निपतति । ओघ० ३१ । कुसातितणसंथारए परिभुज्जमाणे जस्स किचि परिसडति सो परिसाडी । नि० चू० प्र० १६८ अ । परि० शाटी । प्रोष० १५२ । परिसामंत - पार्श्वतः । भग० ६०७ । परिसामियं परिश्यामितः - कृष्णकृतः । ज्ञाता० २७ । परिसाविय - परिस्राव्य-निर्माल्य | आचा० ३४७ । परिसिच्चेला - परिषिञ्चेत्-आद्रीकुर्यात् । उत्त० ६० । परिसिद्ध - परिशिष्ट- प्रभूतत्वाद् भूतोद्धरितम् । आचा०
१२३ ।
परिसित्तग- उन्होदगेन दहिमट्टिया तिब्वगलिज्जति तं परिसत्तियं । नि० चू० प्र० २०३ आ । परिसित्तिय परिषक्तपानकम् । बृ० प्र० २५३ अ । परिसिल सव्वस्स संविग्गा संविग्गस्स परिसनिमित्तं संगर करेति । नि० चू० तृ० २६ आ ।
परिसडइ-परिशति उपयुज्यते । आचा० ३५२ ।
परिसडिय - परिसटित: पतितः । ज्ञाता० ११४ । परि | परिसुक्कमुह-परिशुष्कं विगत निष्ठीवन तयाऽनार्द्रतामुपगतं सटितं कुष्ठाद्युपहताङ्गमिव विध्वस्तम् । प्रश्न० १३४ ।
मुखमस्येति परिशुष्क मुखः । उत्त० ८६ ।
( ६८० )
कपिलमुनिसूनुः । प्रज्ञा० ४०५ । परिव्वायगा गेरुश्रा । नि० चु० द्वि० १८ अ । परिशाटकरणं - करणस्य द्वितीयभेदः । आव० ४५८ । परिशिल्पमाना- प्रभ्यस्यमाना । नंदी० १०७ । परिषा परिषत् - सदेवमनुजासुरा सभा । उत्त० ५१२ । परिसं कमाण - परिशङ्कमानः - अपायं विगणयन् । २१७ ।
उस०
दश०
परिसंखाय - परिसङ्ख्याय - सर्वेः प्रकारः ज्ञात्वा । २६२ (१) । परिसंठिय-परिस्थितं स्वच्छीभूतम् । ओघ० १८४ । परिसंता - पाहुणगादि । नि० चू० तृ० ७३ आ । परिसविकर - परिष्वष्कितुं शीलं येषां ते तथा । ज्ञाता० २६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334