________________
परिवासियं ]
वपनवती शालिकृषिवत् । ठाणा० २७६ । परिवासियं| बृ० प्र० ३० आ । परिवुसिए - पर्युषितः - स यमे उक्त विहारी । अन्तप्रान्तभोजी । आचा० २४२ । पर्युषितः । आचा० ३७६ । पर्युषितः- संयमे व्यवस्थितः । आचा० २८० । पर्युषितःव्यवस्थित इति । आचा० २४४ | परिवुसे - पर्युषिते, वसे । नि० चू० प्र० २७४ अ । परिवृह - सप्तचत्वारिंशततमकला । ज्ञाता० ३८ । परिवेदिओ - सवदिसि ठितेसु दिसि विदिसासु विच्छिण्ण ठिते परिवेष्टितः, दुग्गादिसु पंतीसु समंता परिट्ठियासु परिवेष्टितः । नि० ० ० ४६ आ । परिवेदिय - पुरतो पितो पासीता ठिच्चा । नि० चू प्र० १८४ आ ।
परिवेसंतिया - परिवेषयन्तिका -भोजनपरिवेषणकारिका । ज्ञाता० ११७ ।
परिवेसति-परिवेशयति-भोजयति । ज्ञाता० ८६ । परिव्राजका-चरगा । नि० चू० तृ० ३१ अ । परिवाओ - सव्वसो पावं परिवज्जंतो । दश ० चू० ३३अ । परिव्वाय ए-परिव्राजकः । ज्ञाता० १०५ । परिव्राजक:
आचार्यश्री आनन्द सागरसूरिसङ्कलितः
[ परिसुक्कमुह
परिसडियकंदाहारा। निरय० २५ । परिसप्प - उरसा भुजाभ्यां वा परिसप्पंतीति परिसर्पः । प्रज्ञा० ४५। उरसा भुजाभ्यां वा परिसर्पतीति परिसर्पः, अहिनकुलादय: । जवा० ३८ ।
परिसर - परिसरः । आव० ३६८ | सरभम् । आचा० ३३८ ।
परिसर्प - षष्ठं क्षुद्रकुष्ठम् । प्रश्न० १६१ । परिसर्प - शुद्रकुष्ठे पचम् | आचा० २३५ । परिसा परिषद् । सूय० २ । परिषद् - परिवार विशेष:यथा मातापितृपुत्रादिका अभ्यन्तरपरिषद् दासोदासमित्रादिका बाह्यपरिषदिति । सम० १२० । परिषत्परिवारः । ठाणा० ११७. १२८ । पषंतु-परिवारः । भय० ४६० । परिसाड - परिशाट:- उज्झनम् । आव० ५७६ । परिसाडइत्ता - परिशाटयित्वा - विनाशयित्वा । प्रज्ञा ०५०३ । परिसाडणा - परि:- समन्ताच्छटतां पृथग् भवतामोदारिकादिपुद्गलानां यदात्मनस्तान्प्रति तत्तच्छरीरविमोक्षात्मकं प्रयोजकभवनं सा परिशाटना । उस० १९८ । परिसाडी - गच्छतो यत्र धूल्यादि निपतति । ओघ० ३१ । कुसातितणसंथारए परिभुज्जमाणे जस्स किचि परिसडति सो परिसाडी । नि० चू० प्र० १६८ अ । परि० शाटी । प्रोष० १५२ । परिसामंत - पार्श्वतः । भग० ६०७ । परिसामियं परिश्यामितः - कृष्णकृतः । ज्ञाता० २७ । परिसाविय - परिस्राव्य-निर्माल्य | आचा० ३४७ । परिसिच्चेला - परिषिञ्चेत्-आद्रीकुर्यात् । उत्त० ६० । परिसिद्ध - परिशिष्ट- प्रभूतत्वाद् भूतोद्धरितम् । आचा०
१२३ ।
परिसित्तग- उन्होदगेन दहिमट्टिया तिब्वगलिज्जति तं परिसत्तियं । नि० चू० प्र० २०३ आ । परिसित्तिय परिषक्तपानकम् । बृ० प्र० २५३ अ । परिसिल सव्वस्स संविग्गा संविग्गस्स परिसनिमित्तं संगर करेति । नि० चू० तृ० २६ आ ।
परिसडइ-परिशति उपयुज्यते । आचा० ३५२ ।
परिसडिय - परिसटित: पतितः । ज्ञाता० ११४ । परि | परिसुक्कमुह-परिशुष्कं विगत निष्ठीवन तयाऽनार्द्रतामुपगतं सटितं कुष्ठाद्युपहताङ्गमिव विध्वस्तम् । प्रश्न० १३४ ।
मुखमस्येति परिशुष्क मुखः । उत्त० ८६ ।
( ६८० )
कपिलमुनिसूनुः । प्रज्ञा० ४०५ । परिव्वायगा गेरुश्रा । नि० चु० द्वि० १८ अ । परिशाटकरणं - करणस्य द्वितीयभेदः । आव० ४५८ । परिशिल्पमाना- प्रभ्यस्यमाना । नंदी० १०७ । परिषा परिषत् - सदेवमनुजासुरा सभा । उत्त० ५१२ । परिसं कमाण - परिशङ्कमानः - अपायं विगणयन् । २१७ ।
उस०
दश०
परिसंखाय - परिसङ्ख्याय - सर्वेः प्रकारः ज्ञात्वा । २६२ (१) । परिसंठिय-परिस्थितं स्वच्छीभूतम् । ओघ० १८४ । परिसंता - पाहुणगादि । नि० चू० तृ० ७३ आ । परिसविकर - परिष्वष्कितुं शीलं येषां ते तथा । ज्ञाता० २६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org