Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 260
________________ परियाविया ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [परिवाविय परियाविया-परिताविया-पीडिता । ७६६ । परिवयंत-परिवदन्-निन्दन् । प्रभ० ६४ । परियास-पर्यास:-परिक्षेयः, परिभ्रमणं वा। सूत्र. २२१ । परिवयति-परिवदति-परि - समन्ताद्वदति - यथाऽयं न परिरओ-परिरयः-परिधिः । उत्त० ६५५ । म्रियते नापि मञ्चकं ददाति यदि वा परिवदति-परिपरिरब्भमाण-रूध्यमानः । आव० ८१५ । भवतो त्युक्तं भवति । आचा० १०५। निन्दति, अवगापरिरय परिभ्रमणम् । बृ० प्र० १५६ आ। श्रीन्वारानु यति परिभवति । आचा० १०५ । भ्रमणम् । बृ० द्वि० १८७ आ । परिरय:-परिधिः । परिवसंति । ठाणा० २३० । सम० ११४ । मार्गान्तरेण गमनम् । बृद्वि०६४ । परिवसइ-परिवासयति-आक्रोशति । आव० ४२८ । परिरयः-परिक्षेपः । जं० प्र० २१ । परिरयः-भ्रमणम् ।। | परिवसणा-जम्हा एगलेते चत्तारिमासा परिवसतित्ति ओघ०२० । परिरयः-भ्रामड्यः । ओघ० ५९ । परिरयः- तम्हा परिवसणा । नि० चू० प्र० ३३६ आ । गिरिसरित्परिरयः । परिहरणायाः चतुर्थो भेदः । आव० परिवहइ-सर्वतो व्यथते-कदर्थयति । भग० १६६ । ५५२ । गिर्यादेः । ओघ० २० । परिवाइणि-परिवादिनी-सप्ततन्त्री वीणा। जंप्र० १०१। परिरयवुढी-परिरयवृद्धि । सूर्य० ३८ । परिवाइणी-परिवादिनी-सप्ततन्त्री वीणा । जीवा० २६६। परिलितणिद्धो-परिलीयमानगृद्धः । प्रभ० ५०। परिवाओ-परिवाद:-काक्वा परदोषापादनम् । सूत्रों परिलित-परिलीयमाना अन्तत मागत्य लयं यात २६३ । शाता० ५ । परिलितः परिलीयमानः-संश्लिष्यतः । परिवाग-परिपाक:-परिपूर्णः पाकः । प्रज्ञा० ३६५ । शाता० २७ । परिवाडी-परिपाटी-गृहपंक्तिः। उत्त०५६। परिपाटि:परिली-गुच्छाविशेषः । प्रशा० ३२ । पद्धतिः । सम० ४ । परिपाटि:-पद्धतिः । बृ० द्वि० परिल्लं-चरमम् । आव० ६०६ । परिवंदण-परिवन्दनं-संस्तव:-प्रशंसा । आचा. २६ । परिवाद-अयसो-अगुणकित्तणं । नि० चू० प्र० २७६ अ। परिवन्दनं-परिसंस्तवः । वाचा. १६९ । परिवादादिदोषत्रयास्पृष्ट- । आचा० १०९। परिवच्छिय-परिक्षिप्तः-परिगृहीतः । ज्ञाता० २२ परिवादिनी-सप्ततन्त्री. वीणा । राज. ५० । परिपक्षित:-परिगृहीतः । ३१७ ।। परिवाय-परिवाद:-निन्दा । औप० १०६ । परिवजियाण-परिवापमानं अवगणण्य । आचा०३०६। परिवायओ । आव० ४२२ । परिवट्टणं-परिवर्तनं-पुनर्वामपानव वर्तनम् । आव० | परिवायग-परिव्राजक:-पापवर्जकः । दश ० २६२ । नि० ५७४ । परिवर्तनं-द्विगुणत्रिगुणादिभेदभिन्नम् । आचा० । चू० प्र० १८६ अ। . १०० । परिवर्तनं-पन:पनभवनम । प्रश्न. २२ । परिवार-परिवार:-दासीकर्मकरादिकः परिकरो वा, ग्रहापरिवडणा-परिवर्तना-परिवर्तन, अभ्यसनं, गुणनमिति, देवृत्त्यादिकः । सूत्र० ३०६ । कोश: । सूत्र० २७६ । वा । दश ० ३२ । परिवारण-निराकरणम् । प्रश्न. २२ । परिवा-परमाणूनां मीलनानि । भग० ५६८ । परिवारणा-परिवारकरणम्, परिवारस्थापनम् । ज० प्र० परिव?ति-पुणो पुणो परिवटेति । नि० चू० प्र० ११६, ३२८ ।। आ। परिवारिए-परिवार:-परिकरः सजातोऽस्येति परिवापरिवत्य-निर्णयः । ७० द्वि. ३ आ । रितः । उत्त० ३५१ । परिवत्थिय-परिपक्षितं-परिगृहीतं-परिवृत्तम् । औप०६२। परिवारियं-परिवारितं-समन्तता वेथितम् । जीवा० परिवत्थुणिसो-भदं तं चेव भणति तुम जातिहीनो ।। १६० । नि० चू० प्र० २७७ आ । परिवाविय-द्विस्त्रिा उत्पाट्य स्थानान्तरारोपणतः परि( ६७९) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334