Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 258
________________ परिय] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [परियाणामि परिय-पर्यायः द्वारम् । सूत्र० ५। उत्त० २१६ । परिच्छिन्चाइ-परीक्ष्यते परिज्ञायते । आव• ६२८ । परियरबंध-परिकरबन्धः-विशिष्टनेपथ्यरचना । अनु. परियटुं-परिवर्तनम् । विपा० ३७ । १४३ । परियट्टइ-पर्यटति पौनःपुन्येन भ्रमति । भग ६५। । परियन-पर्यटनः। नि० चू० प्र० १८५ आ। परावर्तकः । परियट्टण-पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिजरार्थमभ्यासः वेष्टनम् । ओघ० २१४ । परिवर्तनम् । ठाणा० १६० । परियस्सअ-परिपाव॑तः । भग० ६३० । परियट्टणा-परिवर्तना सूत्रस्य गुणनम् । प्रभ० १२६ । परियाइए । सूर्य०३। परिवर्तना-प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणं इति परियाइणया-पर्यादानता पर्यादानं-यथायोगमङ्गप्रत्यङ्गसूत्रस्य गुणनम् । ठाणा० ३४६ । परावर्तना-गणनम् ।। र्लोभहारादिना समन्ततः पुद्गलादानं तद्भावः । प्रज्ञा० उत्त० ५८४ ।। ५४४ । परियट्टणाए ।ज्ञाता०६१ ।। परियाइत्त-पर्यादाय-परिग्रह्य । भग० १८६ । परिट्टिउं-परिकर्षयितु, परिवर्द्धयितु वा परिपालयितु- परियाइय-पर्यायमतीताः पर्यायातीता: पर्यात्ता वा सामस्त्यमिति । प्रश्न. १५३ । गृहीताः कर्मपुद्गलवत् । ठाणा० ६४ । पर्यापन-अङ्गपरियट्टिए-परिवर्तितं साघुनिमित्तं कृतपरावर्त, दशम उद्- प्रत्यङ्गः समन्तादापानम् । भग० ६०४ पर्याप्तम् । राज. गमदोषः । पिण्ड० ३४ । परिट्रिय-अप्पणिज्जं देति परसंतियं गेण्हावेति ति | परियाइयाई-पर्याप्तानि जीवेन सर्वावयवरात्तानि तद्रसापरियट्टियं । नि० चू० द्वि० २०५ अ । दानद्वारेण । भग० ५६९ । परियट्टियलावणं-परिवतितं कालपरिणत्याऽन्यथाकृतं | परियाइयकंडकलावा-विचित्रकाण्डकलापयोगात पत्तिलावण्य-अभिरामगुणात्मकमस्येति परिवर्तितलावण्यम् । काण्डकलापः । जीवा० २५६ । उत्त० ३६४ । परियाइयणय-पर्यादानमङ्गप्रत्यङ्गः समन्तात्पा(दादा)नपरियट्टेइ-परिवर्तयति-गुणयति । ओघ० १६६ । मित्यर्थः । सम० १६४ । परियडति-सातत्येन पर्यटति । उत्त० २६६ । परियाए-पर्यायः अवस्था । भग० ६७३ । परियण-परिजनः दासादिः । भग० १६३ । परिजन:- परियाएति-पर्यादत्ते । भग० १५५ । परिवर्ग:। उत्त० ३०७ ।। परियागं-पर्यायान विचित्रपरिणामानु । ठाणा० ४६६ । परियणादिकंजेण दोसा समिज्जति तं च परियणादिकंपरियागते-पर्याय: प्रसवकालक्रमेणागत: पर्यायागतः । नि० चू० द्वि० ६६ आ । ज्ञाता० ९१ । परियत्तंति-रियटुंति य परिवर्त माना अतिक्रामन्ति । परियागयं-पर्यागतं । प्रज्ञा० ३२८ । पर्यायागत:-पर्यायउत्त० ४७६ । गत: वा सर्वनिष्पन्नतां गतः । ज्ञाता० ११६ । परियत-संभावना । बृ० द्वि० १२ आ (?) । परियागववत्थणा-पज्जोसवणा । जम्हा पज्जोसवणादिपरियत्तणं-इयरदिसोकरणं । नि० चू० प्र० २११ । वसे पवाज्जापरियागो व्यपदिश्यतेपरियत्ते-परावृत्तमधोमुखं स्थितम् । ओघ० १६१ ।। एत्तियो वरिसा मम उवटाविस्सत्ति तम्हा परियागवत्थपरिवर्तिते अधोमुखीकृते । ओघ• १६८ । वण्णा । नि० चू० प्र० ३३६ आ । परियतेति-अधोदेशस्य तथैव पुनःस्थापनेन परिवर्तयति । परियाणति-परिजानति-अनुमन्यते । राज. ४८ । ज्ञाता० ६४ । परियाणाति-परिजानाति-प्रत्यभिजानाति । ज्ञाता० ३४॥ परियर-परिकर:-कवचः । प्रश्न० ४७ । परिकरः । । परियाणामि-ज्ञपरिज्ञया परिज्ञाय प्रत्यास्थानपरिज्ञया ( ६७७) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334