Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
परिभामिया ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ परियदिखमाण
परिमामिया-परिभ्रामिताः कृतप्रभाभ्रंशाः । ज्ञाता० २७।। षणा । उत्त० ५१६ । परिभायंतियं-परिभाजयन्तिकां-पर्वदिने स्वजनगृहेषु खण्ड- परिभ्रष्टः-व्यपगतः । जीवा० १०३ । खाधाद्यः परिभाजनकारिकां महानसे नियुक्ता । ज्ञाता. परिमंडल-परिमंडलं-वृत्तभावः । औप० ६७ । पारि
माण्डल्यं-वृत्तत्वम् । जं० प्र० ३६७ । वृत्तम् । प्रभ. परिभावणाओ-आभाव्यार्थपरिहारेण न्यविक्रयाः । औप० ७५ । परिमण्डल:-संस्थानविशेषः । प्रज्ञा० २४२ । १०३ ।
षट्संस्थाने प्रथमः । भग० ८५८ ।। परिभावितं-विचारितम् । नंदी० १५२ ।
परिमंडिया-परिमण्डिका-धात्रीविशेषः । ज्ञाता० ४१ । परिमावेमाण-परिभावयन् ददत् । भग० १६४ । परिमण्डलसण्ठाणपरिणया-परिमण्डलसंस्थानपरिणता परिमाव्य-विचार्य । नंदो० १६७ ।
बलयवत् । प्रशा० ११ । परिभाषा-लोकन्यायः । आव० ४८४. २५७ । परिमणं-परिमर्दनं-सर्वतः शरीरमलनम् । प्रश्न० १३७ । परिभास-परिभाषणं परिभाषा अपराधिनं प्रति कोपा- | परिमर्दनं-पिष्टादिमलनमात्रम् । ठाणा० २४७ । विष्कारेण मा यासीति अभिधानम् । ठाणा० ३६६ । | परिमहा-पुणो पुणो सा संवाहणा । नि० चू० प्र० ११६ परिभासणा-परिभाषणा-भरतकाले दण्डनीतिः । जं० प्र० अ । अणेगसो संबाधेति सा । नि० चू०प्र० १८८ अ । १३४ । परिभाषणा-परिभाषणं परिभाषा-कोपावितकर- परिमन्थू
।ठाणा० ३४३ । णेन मा यास्यसीत्यपराधिनोऽभिधानम् । आव० ११४ । परिमाण-परिमाणं-नियमनम् । ठाणा० २६१ । परिभासी-परिभाषो- पराभवकारी । आव० ६५४ । । परिमाणकड-दशधाप्रत्याख्याने सप्तमम् । परिमाणसंख्यानं परिभातेइ-परिभाषते-निन्दति । सूत्र० ४२५ । दत्तिकवल गृहभिक्षादीनां कृतं यस्मिंस्तत्परिमाणकृतम् । परिभुंजणया-परिभोजनता-अवस्थानम् । सम० ४५ । ठाणा० ४९८ । परिमाणकृतं-दत्त्यादिकृतपरिमाणम् । परिभुंजमाण-परिभुज्यमान-परिभागायोपयुज्यमानम् । आव० ८४० । जं० प्र० ३६ ।
परिमाणकय-दत्यादिकृतपरिणामम् । भग० २६६ । -मोज्यं भूखान:-परिभूानः। भग०१६४। परिमासा-परिमो-जलधिजलस्पर्शः। ज्ञाता० १५७ । परिभुक्ता
।७० प्र० १०४ आ । | परिमितपिंडवाय-परिमितपिण्डपात:-अर्द्धपोषादिलाभः । परिभङते-आसेवते । ठाणा० ३०० ।
औप० ३९ । परिभुजइ-परिभुज्यते बध्यते छोड्यते च । पिण्ड ० १०७। परिमितपिंडवाविते-परिमितो-द्रव्यादिपरिणामतः पिण्डपरिभुजति कम्म ण कारविज्जति । नि० चूद्वि० १०६ अ।। पातो-भक्तादिलाभो यस्यास्ति स परिमितपिण्डपातिकः । परिभुज्जमाणं-परिभुज्यमानं परिभोगायोपभुज्यमानम् । ठाणा० २६८ । जोव० १६२ ।
परािमपिंडवाइय-परिमितपिण्डपातिक: परिमितगृहपरिभुत्तं-परिभुक्तम् । आचा० ३२५ ।
प्रवेशादिना वृत्तिसक्षेपवान् । प्रश्न० १०६ । परिभोग-परिभोग:-उपयोगः । पिण्ड० २० । परिभोगः- परिमोस-परिमोषः। उत्त० २१४ । पुनःपुनर्भोगः, बहिर्मोंगो वा । आव० ५२८। तेन कार्य- | परियंचिऊणं-परीत्य । आव० १९६ । कारणमित्यर्थः । नि० चू० प्र० १३० आ । परिभोगः परियंतजगं-पर्यन्तयुगं कलियुगम् । प्रश्न. ५१ । पुनःपुनर्भोगः । भग० २९७ ।
परियंति-पर्यटन्ति । उत्त० ५५३ । परिभोगपरिहरण-यत् सौत्रिक कल्पादिपरिभुङ्क्ते प्रावृ. | परियंदा-रमयति क्रीडयति उल्लापयति वा । आव० णोति । व्य. प्र. ४५ अ ।
८२४ । परिभोगेसणा-परिभोगः-प्रासेवनं तद्विषयषणा परिभोग-' परियं विजमाण-स्तूयमानः । राज० १४८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334