Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
परित्तजीव
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[परिनिव्वुओ
निबोधिकज्ञानविचारे पञ्चदशमद्वारम् । आचा० २१ । | परिदेवणता-परिदेवनता-पुनःपुनः क्लिष्टभाषणम् । ठाणा० परीत:-पृथगशरीराणामेकद्वित्रिअसंख्येयानां जीवानामा. १८६ । श्रयः । ओघ० ३४ । विशे० ५४४ । परिमितोपधिः । । परिदेवणया-परदेवनता-पुनःपुन: क्लिष्टभाषणता। भग बृ० द्वि० १६ आ । नि० चू० प्र० ९५ आ । एक- ९२६ । प्रदेशिकत्वेन विष्कम्भाभावेन परिमितः । भग० ५५६ । । परिदेविय-परिदेवित:-विलपितः । प्रश्न० २० । परित्तजीव-प्रत्येकशरीरजीवात्मकम् । प्रज्ञा० ३६ । । परिद्यन:-परिपेलव:-निःसारः । आचा० ३५। परित्तमिस्सय-परीतविषयं मिश्रक परीत्तमिश्रकं यथा | परिधानीय-शृङ्खलकम् । जं० प्र० २७५ । अनन्तकायलेशति परित्तोपरीत्तोऽयमित्यभिदधतः।ठाणा०
परिन्नाय-परिज्ञात: परिनिष्ठित:-अप्रतिष्ठितो ४६१ ।
वा । व्य० द्वि० ३६० मा । यथायोग विधिर्यतनया परित्तमिस्सिया-प्रत्येकवनस्पतिसङ्गातमनन्तकायिकेन सह वा सम्यक परिज्ञात:-प्रतिष्ठितः । व्य० प्र० ३९० आ।
राशीकृतमवलोक्य प्रत्येक वनस्पतिरयं सर्वोऽपीति वदता | परिनिटिय-परिनिष्ठितः कृतः । ओघ० १६६ । प्रत्येकमिश्रिता । प्रज्ञा० २५६ ।
परिनिर्वाप्यवाचना-परीति सर्वप्रकारं निर्वापयतो निरो परित्तमीसग-परीतमिश्रा-सत्यामृषाभाषाभेदः । दश० निर्दग्धादिषु भृशार्थस्यापि दर्शनात् भृशं गमयत:-पूर्व२०६ ।
दत्तालापकादि सर्वात्मना स्वात्मनि परिणमयतः शिष्यस्य परित्तमीसय-सस्यामृषाभाषायां अष्टमीभाषा । ठाणा सूत्रगताशेषविशेषग्रहणकालं प्रतीक्ष्य शक्यनुरूपप्रदानेन ४६० ।
प्रयोजकत्वमनुभूय परिनिर्वाप्य वाचना-सूत्रप्रदानम् । परित्तसंखेजय-परीत्तासङ्ख्येयक, संख्याविशेषः । अनु० | उत्त० ३६ । २३६ ।
| परिनिव्वाइ-स एव तेषां कर्मपुद्गलानामनुसमयं यथापरित्तसंसारिता-परीत्तसंसारिका:-संक्षिप्तभवाः । ठाणा० यथा क्षयमाप्नोति तया तथा शीतीभवन परिनिर्वातीति । ६०।
भग० ३४ । परित्तसंसारी-परीत्तसंसारी-कतिपय भवाम्यन्तरमुक्तिभाग। परिनिव्वाइस्सति-परिनिर्वास्यति- कर्मकृतविकारविरहाउत्त० ७०८ ।
| च्छोती भविष्यति । सम० ७ । परित्ता-परीत्ता:-प्रत्येकशरीराः। ठाणा० १३२ । संख्येया परिनिवाण-परि-समन्तानिर्वाणं-सकलकर्मकृतविकार
आद्यन्तोपलब्ध नन्ता । सम० १०८ । परिमिता ।। निराकरणत:-स्वस्थीभवनं परिनिर्वाणम् । ठाणा. २५ । नंदी. २१० ।
परिनिवृति:-परिनिर्वाण आनन्दसुखावाप्तिः । सूत्र०३४१ । परित्ताणतय-परीत्तानन्तकं सत्याविशेषः । अनु० २४२।। परिनिर्वाणं-सुखम् । आचा० ७१ । परित्तास-परिवास:-आकस्मिकं भयम् । जं० प्र० १५०। परिनिव्वाणवत्तिय-परिनिर्वाणमुपरतिमरणं, तत्प्रत्ययोपरित्तीकरेति-स्तोकं कुर्वति । भग० ६५ ।
निमित्तं यस्य स परिनिर्वाण रत्ययः मृतकपरिष्ठापना परित्तीकुर्वति-संसारसागरं ह्रस्वनां नयति । सम० १२७ ।। कायोत्सर्गः । ज्ञाता० ७७, १९८ । परिवाह-परिदाहः-बहिः स्वेदमलो बहिर्वा अन्तश्च तृष्णाया | परिनिवाति-परिनिर्वाति सर्वथा सिद्धि प्राप्नुवति । दश० जनितदाहस्वरूपः । उत्त० ५।
११६ । परिदाहपडियाए-
आचा० ३८० । परिनिव्वायति-परिनिर्वाति कर्मदावानलोपक्षमेन । उत्त० परिदेवइजा-परिदेवयेत्-स्वेदं यायात् । दश० २५३ । । १७२ । परि-समन्तात् निर्वाति, सर्वदुःखानामन्तं करोति। परिदेवण-परिदेवनं-पुनःपुनः क्लिष्टभाषणम् । आव० आव० ७६१ । ५८७ ।
परिनिव्वुओ-परिनिर्वृत:-क्रोधादिज्वालानिर्वाणाद। आचा० (६७४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334