Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 253
________________ परिणममाणसि ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [परिणिय परिणममाणंसि-परिणमति, पूर्यमाणे, परिपूर्णप्राये । ज० पाक: । जीवा० २७७ । परिणाम:-द्रव्य क्षेत्रादिसामप्र० १६८ । ग्रीवशतस्तत्तद्रपास्कन्दनम् । जीवा० ३७४ । परिणाम:परिणममाण-पूर्यमाणे-परिपूर्णप्रायः । शाता० ३४ ।। आहारपरिणतिः । प्रश्न० ८३ । परिणमनं परिणति:परिणमिज्जा-परिणमेत-निवर्तेत । आचा० १२६ । प्रवृत्तिभावमङ्गलपरिणामः । विशे० ३४ । परिणामःपरिणमिय-परिणामित:-पूर्वस्वभावत्याजनेनात्मभावनीतः। अवस्थातोऽवस्थान्तरगमनम् । ठाणा० २०१। परिणाम:भग० ६८३ । आकारबोधक्रियाभेदात् त्रिधा । ठाणा० १८३ । परिपरिणय-परिणत:- गीतार्थः । ओघ. ७९ । परिणतं- णाम:-सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्मः । उदकदायकावस्थाप्राप्तम् । ठाणा० १४२ । परिणतः ठाणा० २८३ । परिणामः पर्यायः स्वभाव: धर्मः । परिनिष्ठिततां गतः । ६० प्र० ३८७ । परिणत:-परिगतः ठाणा० ३७५ । परिणामः-विपाकः । ठाणा० ३७५ । औप. ७। परिणत:-प्रस्तावादास्मरूपनामापन्नम् । उत्त० परिणाम:-अपरित्यक्तपूर्वावस्थस्यैव तद्धावगमनमित्यर्थः। ६६२ । परिनिष्ठिततां गतः। भग० ६३१ । परिणतः ठाणा० ३७८ । परिणाम:-धर्मः । सम० ४२ । अवस्थान्तरमापन्नः । ज्ञाता० १७४ । परिणत:-स्वकाय- सम्यक्परिणतजिनवचनास्तु मध्यस्थवृत्तिः परिणामः । परकायशस्त्रादिना परिणामान्तरमापादितः, अचित्तीभूतः ।। विशे० ९३१ । परिणाम परिसमापकम् । सूर्य ठाणा० ५४ । १११ । नदी० १४४ । परिणयवए-सम्पन्नावस्थाविशेषः, तरुणः परिणतवयः । परिणामक-तत्तथा श्रद्दधाति तमेवं श्रद्धानं रोचयंत जानीहि प्रश्न०२८। परिणामकं साधुम् । बृ० प्र० १३२ अ । परिणयवय परिणयवयः-विगतयौवनः । ज्ञाता. १५७ । परिणामगा-अववादसद्दहणा । नि० चू० प्र० ३२४ आ। परिणयापरिणय-दृष्टिवादे सत्रभेदे द्वितीयो भेदः । सम. परिणामणय-परिणतिरिन्द्रियादिविभागः । भग०६०४ । १२८ । शब्दादिविषयोग्भोगः । सम० १४६ । परिणाम-परिणाम:-भावः । भग. ८९ समन्तानमनं | परिण मपयं-प्रज्ञापनानां त्रयोदशं पदम् । भग० ६४१ । परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्म-परिणामिकारणं-मृत्पिण्डः । ठाणा० ४६४ । धर्मः । आव० ४१५ । समन्तानमनम् । ज० प्र० (?)। परिणामिणी-कायिकी । बृ तृ० १४८ प्र। सर्वथा रित्यक्तपूर्वावस्थस्य यद्रूपान्तरेण भवनं परिणामः । परिणामिया-परिणामान्तरपापादितम् । भग० ५७६ । अनु. १२० । संघर्षम् । आचा० ३६३ । परिणामः- परिणामेइ-कथयति । आव० ४२३ । परिसमापकः । जं० प्र० ५०५ । परिणामः, प्रज्ञापनायां परिणामेज्जमाणे-परिणम्यमानः । ठाणा० ४७२ । त्रयोदशमं पदम् । प्रज्ञा० ६ । परिणाम:-इहलोकाद्या- | परिणाह-परिणाहः-ज्याधनुः पृष्ठयोर्यत्प्रमाणम् । ठाणा शंसालक्षणः । आव० ८४८ । परिणामः-विभ्रसारूपः ।।६। परिणाहः-परिधिः। ठाणा०६९। परिणाह:-मध्य. भग० १८८। परिणाम:-परिणतिः । औप०६९ पििधः । ज. प्र. २३४ । परिणाह:-परिधिः । जं. परिणाम:-अध्यवसाय विशेषः । आव० ३३९ । परिणाम- प्र० ३१२ । परिणाहः-परिधिः । ठाणा०६८ । विस्थारो। ५र्यायान्तरापत्तिलक्षणम् । दश० २३७ । परिणाम:- नि० चू० प्र० २६६ आ। नातिस्थौल्यं नातिदुर्बलता आहारपरिपाकः । जं० प्र० १२७ । परिणामः-परिपाक: बाह्वाविष्कम्भोर्वा । बृ० प्र० ३०६ प्रा। ज० प्र० १६८ । भवांतरगमणं । दश. चू० १२७ । परिणिट्रिय-परिनिष्ठितं-सुनिष्पन्नम् । जं. प्र० २११ । परि:-समन्तानमनं परिणाम:-सुदीर्घकालपूर्वापरावलो. परिणिट्टिय-परिनिष्ठितं-सिद्धम् । उत्त० ११७ । परि. कनादिजन्य आत्मधर्मः । भग. ५७३ । परिणामः | निष्ठित:-ज्ञाननिष्ठा प्राप्तः । आव. २६४ । परार्थजीवपरिणतिः । जं० प्र०२७९ । परिणाम:-आहार- मचितीकृतम् । . द्वि० १०६ अ । परि-समन्तात् (६७२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334