Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 251
________________ परिग्गह आचार्यश्रीआनन्दसागरसूरिसङ्कलित: (परिच्छेय त्यर्थः । ठाणा० ५०३ । परिघट्टिया-परिघट्टिता-संस्पृष्टा । जीवा० १६३ । परिग्गह-परिग्रहः-धर्मोपकरणवर्जवस्तु स्वीकारो धर्मोप- परिघासियं-परिगुण्डितम् । आचा० ३२१ । करणमूर्छा च । भग० ४२ । परिग्रहः-परिवारः ।। | परिघासेउ-परिघासयितुं-भोजयितुम् । आचा० २७२ । प्रभ० ४७ । पञ्चमं पापस्थानकम् । ज्ञाता० ७५ । परिचित्तवा-परिग्राह्या भृत्यदासदास्यादि, ममतपरिगृ. परिग्रहः-अङ्गीकारः । ज० प्र० १२७ । परिग्रहः- हतः । आचा. १७६ । परिवारः । प्रभ० ४७ । परिगृह्यत इति परिग्रहः- परिघोलणं-परिघोलनं-विचार: । आव० ४२६ । नंदो० हीरोपध्यादिः, परिग्रहणं वा परिग्रहः-स्वकारः, परिग्रहस्य प्रथमं नाम । प्रभ० ६२ । परिग्रहः-धर्मोकरण- परिघोलेमाणे-गमागमं कुर्वन् । औप० ६१ । वर्जवस्तुस्वाकार: धर्मोपकरणमूर्खा च । प्रशा० ३३५ । परिचत्तकामभोग-प्ररित्यक्तकाम भोगः-सम्पविरतः । परिग्रहः-स्वस्वामिभावेन मूर्खा । प्रज्ञा० ४३८ । परिग्रहः- | ठाणा० १२६ । स्वीकारः । प्रश्न० ४ । प्रतिग्रहम् । आव० २६२ । परिचत्तलोगवावार-परित्यक्तलोकव्यापार:, मुनेलक्षणम्। परिसमन्तात् गृह्यत इति परिग्रहो-द्विपदचतुष्पदधनधान्य- आव० ४०० । हिरण्य सुवर्णादिषु ममोकारः । सूत्र० १७७ । परिसमन्ता- परिचय-परिचय:-हेवाकः । बृ० प्र० २०७ अ । गृह्यत इति परिग्रह:-धनधान्य द्विपदचतुष्पदादिसंग्रहः, | परिचयसंस्तव-सम्बन्धिसंस्तवः । पिण्ड० १३६ । मात्मात्मीयग्रहो वा । सूत्र. १९२ । परिग्रहः-संयमा- | परिचार-एकोनपञ्चाशततमकला । ज्ञाता० ३८ । तिरिक्तमुपकरणादिः । आचा० १३२ । परिगृह्यते-स्वी. परिचारग-परिचारक:-कामुकः, यः परिचारणां-मंथुना. क्रियत इति परिग्रहः । ठाणा० २६ । परिग्रहणं परिग्रहः- भिष्वङ्ग करोति स । प्रभ० ३० । मूर्छा । ठाणा० २६ । परिग्रहः-धम्मसाधनव्यतिरेकेण परिचित-दिट्ठी भट्ठो पुवझुसितो पुश्व एगगामणि. धनधान्यादयः । ठाणा० ४६ । वासी वा । नि० चू• द्वि० ११५ बा । स्थिर: । परिगाहसण्णा-परिग्रहसंज्ञा-परिग्रहाभिलाष:-तीव्रलोभो | आचा. १९५ । दयप्रभव आत्मपरिणाम: । आव० ५८० । परिचितसूत्रता-उस्क्रमकमवाचनादिभिः स्थितसूत्रता । 'परिग्गहसन्ना-लोभोदयात् प्रधानभवकारणाभिष्वङ्गपूर्विका | उत्त० ३६ । सचित्तेतरदम्योपादक्रियेव परिग्रहसञ्ज्ञा। भग० ३१४ । परिचोइओ-परिचोदितः । आव० १६५ । पहिसज्ञा-लोभावपाकोदयसमुत्थम परिणाम रूपा । आइत्तए-परित्यक्तम् । ज्ञाता० १३४ । जीवा० १५ । लोभोदयात्प्रधानसंसारकारणाभिष्वङ्गपू. परिचाग-विवेगकरणं । नि० चू० प्र. १७ अ । विका सचित्तं तर द्रव्योपादानक्रिया परिग्रहसञ्झा । प्रभ० परिच्छडो ।नि० चू०प्र०७ । २२२ । परिच्छा -तुलणा । नि० चू० प्र० २६४ अ । परिग्गहिया-परिग्रहो-धर्मोपकरणवर्जवस्तुस्वीकार: धर्मो- परिच्छाय-परिच्छेदः-आच्छादन कटकम्बादिभिरावरणम् । पकरणमूर्छा स च प्रयोजनं यस्याः सा पारिग्रहिको, ज. प्र. २०६ । सम्यादृष्ट द्वितोया किया। प्रज्ञा० ३३४ । प्रगृहीता-अ. परिच्छि-नयरये व्यवस्थापितम् । विशे० ३०७ । आर० भिग्रहयुक्ता । बृ. प्र. २२४ म । परिग्रहे भवा पारि- ५६१ ।' अदिकी। ठाणा० ४१ । पारिवाहिका-विशतिक्रियामध्ये परिच्छो-प्रीतीच्छिकी । ग. । द्वितीया । आव० ६१२. परिच्छेद-गणि: । नंदी० १६३ । परिग्गाहिय-परिगृहीत:-६ कुतः । ओघ० १४०।। परिच्छेय-परिच्छिक:-लघुः । औप० ६३ । परिच्छेकोपरिघट्टांत-परिघट्यमानः । उत्त० ३०३ । लघुः । ज्ञाता० २२१ । ( ६७०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334