Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
परिकम्मण ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
[ परिगुव्वति
परिकम्ण - सिक्खावणं । नि० चू० प्र० ३ श्रा । नि० परिक्खित्त परिक्षिप्तः परिषेकः । प्रश्न० २१ । परिक्षिप्त:
व्यासः । जं० प्र० ३७ । परिक्षिप्त:- विस्तारितः । ज० प्र० ३७ । अन्त० ७ । परिक्षिप्तं वेष्टितम् । ज्ञाता० २२२ ।
परिविखत्ता - परिक्षिता-परिकरिता । भग० ४७५ |
चू० द्वि० १६६ अ । परिकम्मणा - उवहिप्पमाणप्पमाणेण संजयप्पा उग्गं करेति । नि चू० प्र० २३५ अ । परिकमिजमाण - क्रियमाणशोधनार्थोपक्रमः । भग० २५४। परिकम्मोवघाते - परिकर्म्म-वस्त्रात्रादेः छेदन सोवनादि तेन तस्योपघातः अकल्प्यता परिकर्मोपघातः । ठाणा० ३२० ।
परिकर - वागुरा । राज० १२२ । परिकरण - पात्रबन्धादिकम् । ओघ० १३२ ।
परिकर्म - दृष्टिवादप्रथमभेद: । सम० ४१ | अवस्थितस्यैव द्रव्यस्य गुणविशेषापादनम् । ज० प्र० ५ तुलना । विशे० ११ । द्रव्यस्य गुणविशेषपरिणामकरणम् । आव ० ५४ | विनाश:- गुणान्तरोत्पादनम् । ठाणा० ४ । परिकर्षकः - अग्रेगामी । औप० २१ । परि किष्ण - परिकीर्णः - परिवृतः । उत्त० ३४६ । परिकि लेस - परिक्लेशो महामानसायासः । भग० ४७० । परिक्लेश: - उपतापः । प्रश्न ३७ । परिकुंचनाप्रायश्चित्तं - प्रायश्चित्तप्रकारः । व्य० प्र० ११
व्य० प्र० ४० बा ।
परिक्षेपणं - परिवेष्टनम् । उत्त० १७४ ।
अ ।
परिखा - उपरि विशाला । सम० १३७ । परिखा-अध उपरि च समखातरूपा । भग० २३८ । उपरि विशाला saः सङ्कुचिता । जीवा० १५६ । परिकुविय - परिकुपितः शरीरे समन्ताद् दर्शितकोपविकारः परिखेव - परिक्षेपः- परिधिः । परिगयपरिगतं - वेष्टितम् । प्रश्न० ७३ । परिगृहीतं - परिवेष्टितम् । ज्ञाता० ४२ । परिगतम् । आव ० ४२६ ।
जीवा ० ६७ ॥
परिगर - परिकरः- मल्ल कच्छवन्धेन युद्धोचितवस्त्रबन्धवि शेषः । जं० प्र० २०१ । परिकरः - प्रगाढगात्रिकाबन्धः । ज० प्र० २०५ ।
परिगलत्स्रोतः- जलाशयः । आचा० २२० । परिगालण परिगालनं- शुक्तिशङ्ख मत्स्यादिग्रहणार्थं जलनिःसारणम् । प्रश्न० १४ ।
परिगिज्झ - परिगृह्य - अङ्गीकृत्य । उत्त० ६४ । परिगृह्य. आश्रित्य । आचा० १२३ ।
परिगीयं -परि-समन्ताद् गीतं ध्वनितं यत्र तत् । ज्ञाता ०
भग० ३२२ ।
पक्कि मंति- परातु वा - इन्द्रियकम्मंरिपूनु आक्रमन्ते - पराक्रमन्ते । आचा० २३३ । पराक्रम: - वीयं परेषामाक्र मणमाक्रमः पराक्रमः । विशे० ४८६ । परिक्कम परिकर्म-अवस्थितस्यैव वस्तुनो गुणविशेषाधानम् । अनु० ४६ ।
परिक्कमिज्ज - पराक्रमेत विहरेत् तिष्ठेद्वा । आचा० २७ । परिक्क मे परिक्रमेत् चङ्क्रम्याद् | आचा० २९३ | परिवकेस परिक्लेशयतीति परिक्लेश: - पुत्रकलत्रादिसं
बन्धः । उत्त० ५२२ ।
परिवखग- जेहि सहसत्याणि णयादीणि सत्याणि अधीताणि ते । दश० चू० १८ ।
परिक्खभासी परीक्ष्यभाषी आलोचितवक्ता । दश०२२३ । परिवखा-परीक्षा- युक्तायुक्तविचारणम्। आचा० १७५।
परिक्षिता-वेष्टिता । ज्ञाता० २३६ । परिक्खित्तिया-परिक्षिप्तो विस्तारितः । भग० ४६० । परिविखया - परीक्षिता-पराजिता । आव० ५०४ । परिविखव - प्रतिक्षिपेत् सूत्रतोऽर्थंत उभयतो वा न्यसेत् । सूर्य० २६६ । परिक्षेप:- परिरयः । ज० प्र० २१ परिक्षेप:- भित्यादेरेव परिधिः नगरपरिखादिव । अनु० १५४ | बाहिरिका । नि० चू० प्र० १६८ अ । परिक्षेप :- परिधिः । भग० ११६ । परिक्षेपः-संक्षेपः । आचा० २६४ । परिक्षेपः । अनु० १७५ ( ? ) । परिवखेव परिक्षेपः- वृत्तिवरंडकादिसमन्विते अबाह्ये ।
Jain Education International
४० ।
परिमुव्वति परिगुप्यति व्याकुलोभवति, मतं भ्रमती( ६६९ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334