Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 252
________________ এলিল) अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [परिणिमत परिजण-परिजन:-दासादिः । भग० ४८३ । परिझुसिय-सेवितः पीतः । भग० ६२५ । परिजनकथा-परिजनसम्बन्धकथा । प्रश्न. १३६ । परिज्ञा-प्रार्थना । आच० ३७६ । परिजवन-परिजल्पनं परिजल्पः । नि० चू० प्र० १८४ | परिज्ञानं-परिपालनम् । आचा० १६९ । परिदविज-प्रतिष्ठापयेयु:-त्यजेयुः । आचा० ३८४ । परिजविय-परैः-साधं भृशमुल्लापं कुर्वन् । आचा० ३८० । परिदृविजमाणं-परित्यज्यमानं देवायतनाच्चतुर्दिक्षु क्षिप्यपरिजाणामि-परिजानामि-आसेवनपरिज्ञानेन परिवदधे मानम् । आचा० ३३७ । ऽहमित्यर्थः । आचा. २७१ ।। | परिविजा-प्रतिष्ठापयेत्-ब्युस्सृजेत् । दश० १७८ । परिजाणित-परियानं-देशान्तरगमनं तत्प्रयोजनं येषां परिट्रविय-परिष्ठापितम् । व्य० द्वि० ३०८ अ । तत् परियानिक गमन प्रयोजनम् । ठाणा०५१८ । -परिस्थापिता-पतिता परित्यक्ता । बृ० द्वि० परिजायकुसुम-परिजातकुसुमम् । प्रज्ञा० :६१। ६७ । परिजितं-समन्ताजितं, परावर्तनम् । अनु० १५ । परिदृवे -परिष्ठापयति । ओघ० १५४ । परिजिय-परिचितः । ठाणा० ३४२ । परिजितम् । परिदृवेइ-परिष्ठापयेत्-परित्यजेत् । प्राचा० ३५२ । विशे० ४०५ । परिट्टवेजा-परिष्ठापयेद् बहिर्नीत्वा त्यजेत् । उपा० ४२ । 'परिजुण्णा-परिघुना दारिदयात् । ठाणा० ४७४ । परि- परिट्ठवेत्ता-प्रतिस्थाप्य प्रतिनिवृत्य । ओघ० १७३ । समंतओ जुग्णा-दुब्बलभावमुवगता । दश० चू० १३५ । परिट्ठावणं-परिस्थापन-प्रदानभाजनगतद्रव्यान्तरोग्झनल• परिजुन्न-परिजीर्ण-समन्ततोदुर्बलभावमापन्नम् । दश क्षणम् । आव० ५७६ । पारित:-सर्वैः प्रकारैः स्थापन २४८ । परिजीर्ण-समन्तात् हानिमुपगतम् । उत्त० अपुनर्ग्रहणतया न्यासः । आव० ६१६ । ६२ । परिट्टावणिया-परिस्थापनं-प्रदानभाजनगतद्रव्यान्तरोज्म. परिजुन्ना-दशविधप्रवज्यायां तृतीया,पत्ािना-दारिद्रयात्का- नलक्षणं तेन निवृत्ता या परिस्थापनिका, येन भाजनेन टहारकस्येव या सा परिघुना । ठाणा० ४७४ । . भिक्षां ददाति तस्मिनु पतितौदानादि जातं सहसा परिजुसित-निसेवितः परिमुसियः-परिक्षीणो जरादिना । परि स्थापितम् । आव० ५७६ । ठाणा० १८८ । परिद्वाविज-परिस्थापयेद्-व्युत्सृजेत् । दश० २३१ । परिजुसिय-पर्युषितं-रात्रिपरिवसनम् । ठाणा० २२० । परिठाणुववाइयं-परिस्थानोपपातिकम् । प्रज्ञा० २०८ । परिजुषित:-सेवितः प्रोतो वा । औप० ४३ । सेवित:- परिणइ-विश्रम्भः । पउ० १३-२५।। पीतः । भग० ६२५ । । परिणए-परिणतं-पर्यायान्तरमापनम् । भग० २४६ । परिजसियसंपन्न-पर्यषितसम्पन्न:-पर्यषितं-रात्रिपरिवसनं । परिणत परिनिष्ठततां गतम् । अनु० १७७ । तेन सपन्नः । ठाणा. २२० । परिणता-सूत्तेन वयेण य वत्ता-ध्यक्ता । नि० चू० प्र० परिजूर इ-गरिजीयंति-सर्वप्रकारां वयो हानिमनुभवति । २६ आ। धर्मश्रद्धालव: स्थिरचेतसश्च । बृ० द्वि० उत्त० ३३८ । १६६ आ । परिजूसियकामभोगसंग्ओगसंपउक्त-परिजुषितकामभो- परिणद्ध-परिणहनम् । ज्ञाता० १३३ । परिगतम् । गसप्रयोगसंप्रयुक्त:-सेवितः प्रीतो वा य: कामभोगः- ज्ञ ता० १६१ । शब्दादिभोगो मदनसेवा । औप० ४३ । परिणमति-परिणमति अतिक्रामति । ठाणा० ३४५ । परिजए-कृष्णपुद्गलः । सूर्य० २८७ । परिणति-भवति । भग० ५५ । परिणति-प्रपद्यते । परिज्मा-कामभोगपिवासा । दश० चू. १४ । | जीवा० ३०७। परिणमति-परिसमाप्तिमुपयाति । सूर्य. परिज्झिमो-अनुगओ । दश० चू० १४ ।। १७२ । विपरिणामं भजते । व्य० द्वि० १६० अ। . ( ६७१ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334