________________
এলিল)
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[परिणिमत
परिजण-परिजन:-दासादिः । भग० ४८३ । परिझुसिय-सेवितः पीतः । भग० ६२५ । परिजनकथा-परिजनसम्बन्धकथा । प्रश्न. १३६ । परिज्ञा-प्रार्थना । आच० ३७६ । परिजवन-परिजल्पनं परिजल्पः । नि० चू० प्र० १८४ | परिज्ञानं-परिपालनम् । आचा० १६९ ।
परिदविज-प्रतिष्ठापयेयु:-त्यजेयुः । आचा० ३८४ । परिजविय-परैः-साधं भृशमुल्लापं कुर्वन् । आचा० ३८० । परिदृविजमाणं-परित्यज्यमानं देवायतनाच्चतुर्दिक्षु क्षिप्यपरिजाणामि-परिजानामि-आसेवनपरिज्ञानेन परिवदधे मानम् । आचा० ३३७ । ऽहमित्यर्थः । आचा. २७१ ।।
| परिविजा-प्रतिष्ठापयेत्-ब्युस्सृजेत् । दश० १७८ । परिजाणित-परियानं-देशान्तरगमनं तत्प्रयोजनं येषां परिट्रविय-परिष्ठापितम् । व्य० द्वि० ३०८ अ । तत् परियानिक गमन प्रयोजनम् । ठाणा०५१८ ।
-परिस्थापिता-पतिता परित्यक्ता । बृ० द्वि० परिजायकुसुम-परिजातकुसुमम् । प्रज्ञा० :६१। ६७ । परिजितं-समन्ताजितं, परावर्तनम् । अनु० १५ । परिदृवे -परिष्ठापयति । ओघ० १५४ । परिजिय-परिचितः । ठाणा० ३४२ । परिजितम् । परिदृवेइ-परिष्ठापयेत्-परित्यजेत् । प्राचा० ३५२ । विशे० ४०५ ।
परिट्टवेजा-परिष्ठापयेद् बहिर्नीत्वा त्यजेत् । उपा० ४२ । 'परिजुण्णा-परिघुना दारिदयात् । ठाणा० ४७४ । परि- परिट्ठवेत्ता-प्रतिस्थाप्य प्रतिनिवृत्य । ओघ० १७३ ।
समंतओ जुग्णा-दुब्बलभावमुवगता । दश० चू० १३५ । परिट्ठावणं-परिस्थापन-प्रदानभाजनगतद्रव्यान्तरोग्झनल• परिजुन्न-परिजीर्ण-समन्ततोदुर्बलभावमापन्नम् । दश क्षणम् । आव० ५७६ । पारित:-सर्वैः प्रकारैः स्थापन २४८ । परिजीर्ण-समन्तात् हानिमुपगतम् । उत्त० अपुनर्ग्रहणतया न्यासः । आव० ६१६ । ६२ ।
परिट्टावणिया-परिस्थापनं-प्रदानभाजनगतद्रव्यान्तरोज्म. परिजुन्ना-दशविधप्रवज्यायां तृतीया,पत्ािना-दारिद्रयात्का- नलक्षणं तेन निवृत्ता या परिस्थापनिका, येन भाजनेन टहारकस्येव या सा परिघुना । ठाणा० ४७४ । . भिक्षां ददाति तस्मिनु पतितौदानादि जातं सहसा परिजुसित-निसेवितः परिमुसियः-परिक्षीणो जरादिना । परि स्थापितम् । आव० ५७६ । ठाणा० १८८ ।
परिद्वाविज-परिस्थापयेद्-व्युत्सृजेत् । दश० २३१ । परिजुसिय-पर्युषितं-रात्रिपरिवसनम् । ठाणा० २२० । परिठाणुववाइयं-परिस्थानोपपातिकम् । प्रज्ञा० २०८ । परिजुषित:-सेवितः प्रोतो वा । औप० ४३ । सेवित:- परिणइ-विश्रम्भः । पउ० १३-२५।। पीतः । भग० ६२५ । ।
परिणए-परिणतं-पर्यायान्तरमापनम् । भग० २४६ । परिजसियसंपन्न-पर्यषितसम्पन्न:-पर्यषितं-रात्रिपरिवसनं । परिणत परिनिष्ठततां गतम् । अनु० १७७ । तेन सपन्नः । ठाणा. २२० ।
परिणता-सूत्तेन वयेण य वत्ता-ध्यक्ता । नि० चू० प्र० परिजूर इ-गरिजीयंति-सर्वप्रकारां वयो हानिमनुभवति । २६ आ। धर्मश्रद्धालव: स्थिरचेतसश्च । बृ० द्वि० उत्त० ३३८ ।
१६६ आ । परिजूसियकामभोगसंग्ओगसंपउक्त-परिजुषितकामभो- परिणद्ध-परिणहनम् । ज्ञाता० १३३ । परिगतम् । गसप्रयोगसंप्रयुक्त:-सेवितः प्रीतो वा य: कामभोगः- ज्ञ ता० १६१ । शब्दादिभोगो मदनसेवा । औप० ४३ ।
परिणमति-परिणमति अतिक्रामति । ठाणा० ३४५ । परिजए-कृष्णपुद्गलः । सूर्य० २८७ ।
परिणति-भवति । भग० ५५ । परिणति-प्रपद्यते । परिज्मा-कामभोगपिवासा । दश० चू. १४ । | जीवा० ३०७। परिणमति-परिसमाप्तिमुपयाति । सूर्य. परिज्झिमो-अनुगओ । दश० चू० १४ ।। १७२ । विपरिणामं भजते । व्य० द्वि० १६० अ।
. ( ६७१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org