________________
परिणममाणसि ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[परिणिय
परिणममाणंसि-परिणमति, पूर्यमाणे, परिपूर्णप्राये । ज० पाक: । जीवा० २७७ । परिणाम:-द्रव्य क्षेत्रादिसामप्र० १६८ ।
ग्रीवशतस्तत्तद्रपास्कन्दनम् । जीवा० ३७४ । परिणाम:परिणममाण-पूर्यमाणे-परिपूर्णप्रायः । शाता० ३४ ।। आहारपरिणतिः । प्रश्न० ८३ । परिणमनं परिणति:परिणमिज्जा-परिणमेत-निवर्तेत । आचा० १२६ । प्रवृत्तिभावमङ्गलपरिणामः । विशे० ३४ । परिणामःपरिणमिय-परिणामित:-पूर्वस्वभावत्याजनेनात्मभावनीतः। अवस्थातोऽवस्थान्तरगमनम् । ठाणा० २०१। परिणाम:भग० ६८३ ।
आकारबोधक्रियाभेदात् त्रिधा । ठाणा० १८३ । परिपरिणय-परिणत:- गीतार्थः । ओघ. ७९ । परिणतं- णाम:-सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्मः । उदकदायकावस्थाप्राप्तम् । ठाणा० १४२ । परिणतः ठाणा० २८३ । परिणामः पर्यायः स्वभाव: धर्मः । परिनिष्ठिततां गतः । ६० प्र० ३८७ । परिणत:-परिगतः ठाणा० ३७५ । परिणामः-विपाकः । ठाणा० ३७५ । औप. ७। परिणत:-प्रस्तावादास्मरूपनामापन्नम् । उत्त० परिणाम:-अपरित्यक्तपूर्वावस्थस्यैव तद्धावगमनमित्यर्थः। ६६२ । परिनिष्ठिततां गतः। भग० ६३१ । परिणतः ठाणा० ३७८ । परिणाम:-धर्मः । सम० ४२ । अवस्थान्तरमापन्नः । ज्ञाता० १७४ । परिणत:-स्वकाय- सम्यक्परिणतजिनवचनास्तु मध्यस्थवृत्तिः परिणामः । परकायशस्त्रादिना परिणामान्तरमापादितः, अचित्तीभूतः ।। विशे० ९३१ । परिणाम परिसमापकम् । सूर्य ठाणा० ५४ ।
१११ । नदी० १४४ । परिणयवए-सम्पन्नावस्थाविशेषः, तरुणः परिणतवयः । परिणामक-तत्तथा श्रद्दधाति तमेवं श्रद्धानं रोचयंत जानीहि प्रश्न०२८।
परिणामकं साधुम् । बृ० प्र० १३२ अ । परिणयवय परिणयवयः-विगतयौवनः । ज्ञाता. १५७ । परिणामगा-अववादसद्दहणा । नि० चू० प्र० ३२४ आ। परिणयापरिणय-दृष्टिवादे सत्रभेदे द्वितीयो भेदः । सम. परिणामणय-परिणतिरिन्द्रियादिविभागः । भग०६०४ । १२८ ।
शब्दादिविषयोग्भोगः । सम० १४६ । परिणाम-परिणाम:-भावः । भग. ८९ समन्तानमनं | परिण मपयं-प्रज्ञापनानां त्रयोदशं पदम् । भग० ६४१ । परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्म-परिणामिकारणं-मृत्पिण्डः । ठाणा० ४६४ । धर्मः । आव० ४१५ । समन्तानमनम् । ज० प्र० (?)। परिणामिणी-कायिकी । बृ तृ० १४८ प्र। सर्वथा रित्यक्तपूर्वावस्थस्य यद्रूपान्तरेण भवनं परिणामः । परिणामिया-परिणामान्तरपापादितम् । भग० ५७६ । अनु. १२० । संघर्षम् । आचा० ३६३ । परिणामः- परिणामेइ-कथयति । आव० ४२३ । परिसमापकः । जं० प्र० ५०५ । परिणामः, प्रज्ञापनायां परिणामेज्जमाणे-परिणम्यमानः । ठाणा० ४७२ । त्रयोदशमं पदम् । प्रज्ञा० ६ । परिणाम:-इहलोकाद्या- | परिणाह-परिणाहः-ज्याधनुः पृष्ठयोर्यत्प्रमाणम् । ठाणा शंसालक्षणः । आव० ८४८ । परिणामः-विभ्रसारूपः ।।६। परिणाहः-परिधिः। ठाणा०६९। परिणाह:-मध्य. भग० १८८। परिणाम:-परिणतिः । औप०६९ पििधः । ज. प्र. २३४ । परिणाह:-परिधिः । जं. परिणाम:-अध्यवसाय विशेषः । आव० ३३९ । परिणाम- प्र० ३१२ । परिणाहः-परिधिः । ठाणा०६८ । विस्थारो। ५र्यायान्तरापत्तिलक्षणम् । दश० २३७ । परिणाम:- नि० चू० प्र० २६६ आ। नातिस्थौल्यं नातिदुर्बलता आहारपरिपाकः । जं० प्र० १२७ । परिणामः-परिपाक: बाह्वाविष्कम्भोर्वा । बृ० प्र० ३०६ प्रा। ज० प्र० १६८ । भवांतरगमणं । दश. चू० १२७ । परिणिट्रिय-परिनिष्ठितं-सुनिष्पन्नम् । जं. प्र० २११ । परि:-समन्तानमनं परिणाम:-सुदीर्घकालपूर्वापरावलो. परिणिट्टिय-परिनिष्ठितं-सिद्धम् । उत्त० ११७ । परि. कनादिजन्य आत्मधर्मः । भग. ५७३ । परिणामः | निष्ठित:-ज्ञाननिष्ठा प्राप्तः । आव. २६४ । परार्थजीवपरिणतिः । जं० प्र०२७९ । परिणाम:-आहार- मचितीकृतम् । . द्वि० १०६ अ । परि-समन्तात्
(६७२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org