________________
परिणिन्वाइ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[परित
निष्ठित: परिनिष्ठितो, ज्ञाननिष्ठां प्राप्त इत्यर्थः । आवपरितण-परिजन:-शिष्यवर्गः । ठाणा.४४१ । २६४ ।
परितलिय-परितलितं-सूकूमालिकादि । ओघ० ४६ । परिणिवाइ-परिनिर्वाति सामस्त्येन शीतीभवति । प्रज्ञा० परितात-पर्यायः जन्मकालः प्रव्रज्याकालो वा । ठाणा.
३५८ । परिवार-परिकरः । ठाणा० २७२ ।। परिणिवाण-परिनिर्वाणं-मरणम् । भग० १२१ ।। परिताभाए-परिवेसयति । नि० चू० प्र० ३५ अ । शरोरपरिष्ठापनम् । भग० १२६ ।
परितायति-परिसमन्तात् पोडयति-तापयति । आचा. परिणिवाणयत्तियं-परिनिर्वाणं-मरणं तत्र यच्छरीरस्य । ७१ । परिष्ठापनं तदपि परिनिर्वाणमेव तदेव प्रत्ययो-हेतुर्यस्य परितायथेरा-पर्यायस्थविरा:-विशतिवर्षप्रमाणप्रव्रज्यापर्यास: परिनिर्वाणप्रत्ययम् । भग० १२६ ।
यवन्तः । ठाणा० ५१६ । परिणिवाति-परिनिर्वाति-सकलकर्मकृतविकारव्यति- परितारण-वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयोः कायेन परि.
करनिराकरणेन शोतिभवति । ठाणा० १८१ ।। चारणा-मैथुनप्रवृत्तिः । ठाणा० ३०३ । परिणिवुय-परिनिवृतः-कषायान्युपशमन:-समन्तात् शीती. परिताव-निठुरवायणतजियस्स जो महणं संतावो सो। भूतः । उत्त० ३४१ ।
| दश० चू० १३६ । परिताप:-रविकिरणादिजनितस्तापः। परिणता-अभिग्गहिया । नि० चू० द्वि० १११ ब । उत्त० ८६ । परितापः-पीडाकरणम् । भग० १८१ । परिणा-परिज्ञा-अनशनम् । बृ० द्वि० २१५ अ । परिज्ञा- | परितावणेअण्हओ-परितापनपूर्वक आश्रवः परितापनाश्रवः दिवसचरिमप्रत्याख्यानम् । बृ० तृ० ११७ आ। परिज्ञा- प्राणवधस्य षड्विंशतितमः पर्याय: प्रभ. ६ । नवानु-अनशनी । बृ० तृ० ५ आ । प्रत्याख्यानं तपो परितावणा-परितापना दुःखासिका । ओघ६५। . वा । बृ० तृ० १५० अ । परिज्ञा । आव० ६३७ । परिताविय-परितापितः क्वचितम् । बृह० प्र० २३४ प्रत्याख्यानम् । व्य० प्र० ११५ अ । नि० चू० प्र० आ। परितलितम् । ओघ० ६७ । १३४ अ । अणासगं । नि० चू० प्र० ३५२ आ । परितावेइ-परितापयति-समन्ततः पीडयति । भग० २३०॥ पच्चक्खाणं । नि० चू० प्र० ३०७ आ । पच्चक्खाणं । परितावेति-परितापयति-पीडयति । प्रशा० ५९२ । नि० चू० तृ० १३३ अ। परिक्षा-अन्तक्रियालक्षणा | परितावेह-परितापयथ-समन्ताज्जातसन्तापां कुरुथ । भग. सम्यगविधेया । ठाणा० ४४५। परि-समन्ताज्ज्ञानं पापपरित्यागेन परिज्ञा सामायिकमिति । आव० ३६४ । परितासं-परित्रासम् । ज्ञाता० ३६ । परिण्णाय-परिज्ञाय-परिज्ञया ज्ञात्वा । भग) १०० । परितिर्यक्कटनं-कटादिभिः समन्ततः पार्वाणामाच्छाद. परिज्ञातं-प्रत्याख्यातम् । आचा० ६६ । परिज्ञातः- नम् । ६० प्र० ६२ अ । तस्वस्वरूपादिपरिज्ञानात्प्रत्याख्यातः। सम० २० । परित्त-परित्त:-परिमितः । राज. ४७। परित:-समस्तपरिणी-अणसणोवविट्ठो। नि० चू० प्र० ८६अ। देवादिभवाल्पतापादनेन समन्तास्खण्डितः, परिमित इति । परितंत-परितान्त:-सर्वतः खिन्नः । ज्ञाता० १३६ ।। उत्त० ७०८ । त्राणम् । पउ० ३१.२१ । परित्तः-प्रत्येकपरिश्रान्तः । दश० १०५। परिश्रान्तः । आव० १९२।। शरीरी शुक्लपाक्षिकश्च । प्रज्ञा० १३ । परीत्तं-नियतपरितान्त:- सर्वथा श्रान्तः । आव० ५३५ । परिधान्तः- परिमाणम् । भग० २४८ । प्रत्येकम् । पिण्ड० १४६ । गुरुवयावृत्यकरणादिना। बाव.७८४। परितान्त:-खिनः। परीत्तः-प्रत्येकशीरी । जीवा० ४८ । परीत:-भवकायउत्त० १२९ । रोगातः । ओघ० २०० । परितान्त:- भेदभिन्नः । प्रज्ञा० १३६। परीतं-प्रदेशतः परिमितम् । सर्वथा खिन्नः । ज्ञाता० २२७ । उद्विग्नाः । बृ० तृ० भग०२४८ । परीत:-परि:-समन्तादितो-गतः प्रभष्ट ५९ आ।
इति । सूत्र. ३९३ । परीत:-प्रत्येकशरीरी-आभि(अल्प० ८५)
( ६७३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org