________________
परित्तजीव
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[परिनिव्वुओ
निबोधिकज्ञानविचारे पञ्चदशमद्वारम् । आचा० २१ । | परिदेवणता-परिदेवनता-पुनःपुनः क्लिष्टभाषणम् । ठाणा० परीत:-पृथगशरीराणामेकद्वित्रिअसंख्येयानां जीवानामा. १८६ । श्रयः । ओघ० ३४ । विशे० ५४४ । परिमितोपधिः । । परिदेवणया-परदेवनता-पुनःपुन: क्लिष्टभाषणता। भग बृ० द्वि० १६ आ । नि० चू० प्र० ९५ आ । एक- ९२६ । प्रदेशिकत्वेन विष्कम्भाभावेन परिमितः । भग० ५५६ । । परिदेविय-परिदेवित:-विलपितः । प्रश्न० २० । परित्तजीव-प्रत्येकशरीरजीवात्मकम् । प्रज्ञा० ३६ । । परिद्यन:-परिपेलव:-निःसारः । आचा० ३५। परित्तमिस्सय-परीतविषयं मिश्रक परीत्तमिश्रकं यथा | परिधानीय-शृङ्खलकम् । जं० प्र० २७५ । अनन्तकायलेशति परित्तोपरीत्तोऽयमित्यभिदधतः।ठाणा०
परिन्नाय-परिज्ञात: परिनिष्ठित:-अप्रतिष्ठितो ४६१ ।
वा । व्य० द्वि० ३६० मा । यथायोग विधिर्यतनया परित्तमिस्सिया-प्रत्येकवनस्पतिसङ्गातमनन्तकायिकेन सह वा सम्यक परिज्ञात:-प्रतिष्ठितः । व्य० प्र० ३९० आ।
राशीकृतमवलोक्य प्रत्येक वनस्पतिरयं सर्वोऽपीति वदता | परिनिटिय-परिनिष्ठितः कृतः । ओघ० १६६ । प्रत्येकमिश्रिता । प्रज्ञा० २५६ ।
परिनिर्वाप्यवाचना-परीति सर्वप्रकारं निर्वापयतो निरो परित्तमीसग-परीतमिश्रा-सत्यामृषाभाषाभेदः । दश० निर्दग्धादिषु भृशार्थस्यापि दर्शनात् भृशं गमयत:-पूर्व२०६ ।
दत्तालापकादि सर्वात्मना स्वात्मनि परिणमयतः शिष्यस्य परित्तमीसय-सस्यामृषाभाषायां अष्टमीभाषा । ठाणा सूत्रगताशेषविशेषग्रहणकालं प्रतीक्ष्य शक्यनुरूपप्रदानेन ४६० ।
प्रयोजकत्वमनुभूय परिनिर्वाप्य वाचना-सूत्रप्रदानम् । परित्तसंखेजय-परीत्तासङ्ख्येयक, संख्याविशेषः । अनु० | उत्त० ३६ । २३६ ।
| परिनिव्वाइ-स एव तेषां कर्मपुद्गलानामनुसमयं यथापरित्तसंसारिता-परीत्तसंसारिका:-संक्षिप्तभवाः । ठाणा० यथा क्षयमाप्नोति तया तथा शीतीभवन परिनिर्वातीति । ६०।
भग० ३४ । परित्तसंसारी-परीत्तसंसारी-कतिपय भवाम्यन्तरमुक्तिभाग। परिनिव्वाइस्सति-परिनिर्वास्यति- कर्मकृतविकारविरहाउत्त० ७०८ ।
| च्छोती भविष्यति । सम० ७ । परित्ता-परीत्ता:-प्रत्येकशरीराः। ठाणा० १३२ । संख्येया परिनिवाण-परि-समन्तानिर्वाणं-सकलकर्मकृतविकार
आद्यन्तोपलब्ध नन्ता । सम० १०८ । परिमिता ।। निराकरणत:-स्वस्थीभवनं परिनिर्वाणम् । ठाणा. २५ । नंदी. २१० ।
परिनिवृति:-परिनिर्वाण आनन्दसुखावाप्तिः । सूत्र०३४१ । परित्ताणतय-परीत्तानन्तकं सत्याविशेषः । अनु० २४२।। परिनिर्वाणं-सुखम् । आचा० ७१ । परित्तास-परिवास:-आकस्मिकं भयम् । जं० प्र० १५०। परिनिव्वाणवत्तिय-परिनिर्वाणमुपरतिमरणं, तत्प्रत्ययोपरित्तीकरेति-स्तोकं कुर्वति । भग० ६५ ।
निमित्तं यस्य स परिनिर्वाण रत्ययः मृतकपरिष्ठापना परित्तीकुर्वति-संसारसागरं ह्रस्वनां नयति । सम० १२७ ।। कायोत्सर्गः । ज्ञाता० ७७, १९८ । परिवाह-परिदाहः-बहिः स्वेदमलो बहिर्वा अन्तश्च तृष्णाया | परिनिवाति-परिनिर्वाति सर्वथा सिद्धि प्राप्नुवति । दश० जनितदाहस्वरूपः । उत्त० ५।
११६ । परिदाहपडियाए-
आचा० ३८० । परिनिव्वायति-परिनिर्वाति कर्मदावानलोपक्षमेन । उत्त० परिदेवइजा-परिदेवयेत्-स्वेदं यायात् । दश० २५३ । । १७२ । परि-समन्तात् निर्वाति, सर्वदुःखानामन्तं करोति। परिदेवण-परिदेवनं-पुनःपुनः क्लिष्टभाषणम् । आव० आव० ७६१ । ५८७ ।
परिनिव्वुओ-परिनिर्वृत:-क्रोधादिज्वालानिर्वाणाद। आचा० (६७४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org