________________
[ परिभाजयितुं
१५० ।
परिनिव्वुड - परिनिर्वृत्तः - रागद्वेषविरहाच्छातो भूतः । सूत्र ० ६४ । परिनिर्वृतः कम्मं कृतविकारविरहात् स्वस्थीभूतः । ठाणा० ३६ | भग० १११ । स्वास्थ्यातिरेकात् । ज्ञाता०
गृहम् । विशे० ६२७ । परिपूर्णकः येन घृतपूर्णयोग्यं पानं गल्यते । बृ० प्र० ५५ अ । परिपूर्णकः - घृतक्षीरगालनकं सुगृहाभिधचटिकालायो वा । ( ? ) ।
१०३ ।
परिन - परिज्ञा- भक्तप्रत्याख्यानम् । बृ० द्वि० ५ अ । परिन्नचारि - परिज्ञानं परिज्ञा - सदसद्विवेकस्तया चरितु शीलमस्येति - परिज्ञाचारी ज्ञानपूर्वं क्रियाकारी । आचा० ४३१ ।
परिपूय- परिपूतं वस्त्रेण गालितम् । औप० ९४ परिपूर्णेन्द्रियता - अनुपहतचक्षुरादिकरणता । उत्त० ३६ । परिनिब्बुडा - जाइज रामरणरागादीहिं सव्वप्यगारं गति परिपेरंत - पयन्तेषु परितः । आव० २१७ । परितः पर्यन्ते । faceमुक्का । दश० चू० १२ आ । आव० २१६ । ओघ १५० । परिपेलवर सः - मन्दानुभावः । भग० ३५ । परिफल्गु - निस्सारम् । अनु० २६१ । परिफल्गुवचसः - परिव्राजकादयः । आचा० ४७ । परिब्भट्ठय - परिभ्रष्टः । आव० ४२२ । परिभमति - परिभ्राम्यति । आव० २६३ । परिब्भुसित - बुभुक्षितः । नि० ० प्र० १५१ आ । परिभजमाण- परिभृज्यमान: । आव० ८१४ । परिभट्टिया - परिभ्रष्टा । आव० ४२६ । परिभव- खिसना | ओघ० २१५ । परिभवः - विधेयकरणम् । आव० ७५६ । परिभवणिज्जे- परिभवनीयोऽनुम्युत्थानादिभिः । ज्ञाता० ६४ ।
परिना - परिज्ञा वस्तुस्वरूपस्य ज्ञानं तत्पूर्वकं च प्रत्याख्यानम् । ठाणा० ३१७ । परिज्ञा ज्ञानपूर्वकं प्रत्याख्यानम् । ठाणा० ४४४ । परिण्णा - परिज्ञा - प्रत्याख्यानम् । ओघ० १६६ ।
परिनिवुड ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
परिनाविवेग - परिज्ञाविवेकः परिज्ञानविशिष्टता, कस्यचित् कोsव्यध्यवसायः संसारवैचित्र्यहेतुः । आचा० २११ । परिपग-विपाकः । व्य० प्र० २० आ । परिपच्छति - पर्यवस्यति । उ० मा० गा० १३ । परिट्टगा - वस्त्रपरावतं गृह्णन्ति जे ते परियदृगा, आभ
मंडयं । नि० चू० प्र० २२७ अ ।
परिपड - परिपतति - तिर्यग् निपतति । जीवा० २४ = | परिपडति - परिपतति तिर्थंग् निपतति । जं० प्र० ४१६ । परिपाण्डु: - । प्रज्ञा० २५६ | परिपंडित - अव्यवच्छिन्नं करचरणं वचनकरणं वा यस्य । बृ० पृ० ११ आ ।
|
परिपिडिय- परिपिण्डितं प्रभूतानेकवन्दनेन वन्दते अवर्तान् व्यञ्जनाभिलापानु वा व्यवच्छिन्नान् कुर्वन् कृतिकर्मणि | चतुर्थः दोषः । आव० ५४३ ।
परिपिरिय- कोकिल पुटकावनद्धमुखो वाद्यविशेषः । भग०
परिभवह- परिभवः समस्तपूर्वोक्तपदाकरणेन । भग० २१६ | परिभाइजमाणं - परिभज्यमानं विभज्यमानं - स्तोकं स्तोकमन्येभ्यो दीयमानम् । आचा० ३३७ । परिभाइत्ता - परिभाज्य - विभागीकृत्य । आचा० ४०१ । परिभाइयपुण्व - पूर्वमेवास्माभिरियं भातृव्यादेः परिकल्पितेत्येवंभूता भवेत् । आचा० ३६६ । परिभाएउं - परिभाजयितु ं दायादादीनां परिभाजने तत्परिणामं दन्तवन्तो । ज्ञाता० ३९ । परिभाएजमाण- पार्श्ववतिभ्यो मनाक् मनाक् दीयमानं परिभाज्यमानम् । जं० प्र० ३६ । परिभज्यमानं - पार्श्ववतिभ्यो मनाक् मनाक् दीयमानम् । जीवा ० १६२ । परिभाएत्ता - दातव्यं विभज्य, दातव्यद्रव्यात्किञ्चिदंशं गृहीत्वेत्यर्थः । श्राचा० ३५५ ।
२१६ ।
परिपुरण - परिपूर्ण - संभिन्नम् । प्रज्ञा० ५४१ । परिपूणग-परिपूणक :- घृतपूर्णक्षीरकगालनकं चिटिकावासो | परिभाएह- परिभजध्वं विभज्य | आचा ३३६ ॥ वा । आव० १०२ । परिपूणको नाम सुधरीचिटिका- परिभाजयितुं - दायादादीनां परिभाजने तत्परिणामं दन्तविरचितो नीडविशेषः । विशे० ६३२ । सुघरोचिटिकावन्तो । ज्ञाता० ४४ ।
( ६७५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org