________________
परिग्गह
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
(परिच्छेय
त्यर्थः । ठाणा० ५०३ ।
परिघट्टिया-परिघट्टिता-संस्पृष्टा । जीवा० १६३ । परिग्गह-परिग्रहः-धर्मोपकरणवर्जवस्तु स्वीकारो धर्मोप- परिघासियं-परिगुण्डितम् । आचा० ३२१ । करणमूर्छा च । भग० ४२ । परिग्रहः-परिवारः ।। | परिघासेउ-परिघासयितुं-भोजयितुम् । आचा० २७२ । प्रभ० ४७ । पञ्चमं पापस्थानकम् । ज्ञाता० ७५ । परिचित्तवा-परिग्राह्या भृत्यदासदास्यादि, ममतपरिगृ. परिग्रहः-अङ्गीकारः । ज० प्र० १२७ । परिग्रहः- हतः । आचा. १७६ । परिवारः । प्रभ० ४७ । परिगृह्यत इति परिग्रहः- परिघोलणं-परिघोलनं-विचार: । आव० ४२६ । नंदो० हीरोपध्यादिः, परिग्रहणं वा परिग्रहः-स्वकारः, परिग्रहस्य प्रथमं नाम । प्रभ० ६२ । परिग्रहः-धर्मोकरण- परिघोलेमाणे-गमागमं कुर्वन् । औप० ६१ । वर्जवस्तुस्वाकार: धर्मोपकरणमूर्खा च । प्रशा० ३३५ । परिचत्तकामभोग-प्ररित्यक्तकाम भोगः-सम्पविरतः । परिग्रहः-स्वस्वामिभावेन मूर्खा । प्रज्ञा० ४३८ । परिग्रहः- | ठाणा० १२६ । स्वीकारः । प्रश्न० ४ । प्रतिग्रहम् । आव० २६२ । परिचत्तलोगवावार-परित्यक्तलोकव्यापार:, मुनेलक्षणम्। परिसमन्तात् गृह्यत इति परिग्रहो-द्विपदचतुष्पदधनधान्य- आव० ४०० । हिरण्य सुवर्णादिषु ममोकारः । सूत्र० १७७ । परिसमन्ता- परिचय-परिचय:-हेवाकः । बृ० प्र० २०७ अ । गृह्यत इति परिग्रह:-धनधान्य द्विपदचतुष्पदादिसंग्रहः, | परिचयसंस्तव-सम्बन्धिसंस्तवः । पिण्ड० १३६ । मात्मात्मीयग्रहो वा । सूत्र. १९२ । परिग्रहः-संयमा- | परिचार-एकोनपञ्चाशततमकला । ज्ञाता० ३८ । तिरिक्तमुपकरणादिः । आचा० १३२ । परिगृह्यते-स्वी. परिचारग-परिचारक:-कामुकः, यः परिचारणां-मंथुना. क्रियत इति परिग्रहः । ठाणा० २६ । परिग्रहणं परिग्रहः- भिष्वङ्ग करोति स । प्रभ० ३० । मूर्छा । ठाणा० २६ । परिग्रहः-धम्मसाधनव्यतिरेकेण परिचित-दिट्ठी भट्ठो पुवझुसितो पुश्व एगगामणि. धनधान्यादयः । ठाणा० ४६ ।
वासी वा । नि० चू• द्वि० ११५ बा । स्थिर: । परिगाहसण्णा-परिग्रहसंज्ञा-परिग्रहाभिलाष:-तीव्रलोभो | आचा. १९५ । दयप्रभव आत्मपरिणाम: । आव० ५८० ।
परिचितसूत्रता-उस्क्रमकमवाचनादिभिः स्थितसूत्रता । 'परिग्गहसन्ना-लोभोदयात् प्रधानभवकारणाभिष्वङ्गपूर्विका | उत्त० ३६ । सचित्तेतरदम्योपादक्रियेव परिग्रहसञ्ज्ञा। भग० ३१४ । परिचोइओ-परिचोदितः । आव० १६५ । पहिसज्ञा-लोभावपाकोदयसमुत्थम परिणाम रूपा । आइत्तए-परित्यक्तम् । ज्ञाता० १३४ । जीवा० १५ । लोभोदयात्प्रधानसंसारकारणाभिष्वङ्गपू. परिचाग-विवेगकरणं । नि० चू० प्र. १७ अ । विका सचित्तं तर द्रव्योपादानक्रिया परिग्रहसञ्झा । प्रभ० परिच्छडो
।नि० चू०प्र०७ । २२२ ।
परिच्छा -तुलणा । नि० चू० प्र० २६४ अ । परिग्गहिया-परिग्रहो-धर्मोपकरणवर्जवस्तुस्वीकार: धर्मो- परिच्छाय-परिच्छेदः-आच्छादन कटकम्बादिभिरावरणम् । पकरणमूर्छा स च प्रयोजनं यस्याः सा पारिग्रहिको, ज. प्र. २०६ । सम्यादृष्ट द्वितोया किया। प्रज्ञा० ३३४ । प्रगृहीता-अ. परिच्छि-नयरये व्यवस्थापितम् । विशे० ३०७ । आर० भिग्रहयुक्ता । बृ. प्र. २२४ म । परिग्रहे भवा पारि- ५६१ ।' अदिकी। ठाणा० ४१ । पारिवाहिका-विशतिक्रियामध्ये परिच्छो-प्रीतीच्छिकी । ग. । द्वितीया । आव० ६१२.
परिच्छेद-गणि: । नंदी० १६३ । परिग्गाहिय-परिगृहीत:-६ कुतः । ओघ० १४०।। परिच्छेय-परिच्छिक:-लघुः । औप० ६३ । परिच्छेकोपरिघट्टांत-परिघट्यमानः । उत्त० ३०३ ।
लघुः । ज्ञाता० २२१ । ( ६७०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org