________________
परिकम्मण ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
[ परिगुव्वति
परिकम्ण - सिक्खावणं । नि० चू० प्र० ३ श्रा । नि० परिक्खित्त परिक्षिप्तः परिषेकः । प्रश्न० २१ । परिक्षिप्त:
व्यासः । जं० प्र० ३७ । परिक्षिप्त:- विस्तारितः । ज० प्र० ३७ । अन्त० ७ । परिक्षिप्तं वेष्टितम् । ज्ञाता० २२२ ।
परिविखत्ता - परिक्षिता-परिकरिता । भग० ४७५ |
चू० द्वि० १६६ अ । परिकम्मणा - उवहिप्पमाणप्पमाणेण संजयप्पा उग्गं करेति । नि चू० प्र० २३५ अ । परिकमिजमाण - क्रियमाणशोधनार्थोपक्रमः । भग० २५४। परिकम्मोवघाते - परिकर्म्म-वस्त्रात्रादेः छेदन सोवनादि तेन तस्योपघातः अकल्प्यता परिकर्मोपघातः । ठाणा० ३२० ।
परिकर - वागुरा । राज० १२२ । परिकरण - पात्रबन्धादिकम् । ओघ० १३२ ।
परिकर्म - दृष्टिवादप्रथमभेद: । सम० ४१ | अवस्थितस्यैव द्रव्यस्य गुणविशेषापादनम् । ज० प्र० ५ तुलना । विशे० ११ । द्रव्यस्य गुणविशेषपरिणामकरणम् । आव ० ५४ | विनाश:- गुणान्तरोत्पादनम् । ठाणा० ४ । परिकर्षकः - अग्रेगामी । औप० २१ । परि किष्ण - परिकीर्णः - परिवृतः । उत्त० ३४६ । परिकि लेस - परिक्लेशो महामानसायासः । भग० ४७० । परिक्लेश: - उपतापः । प्रश्न ३७ । परिकुंचनाप्रायश्चित्तं - प्रायश्चित्तप्रकारः । व्य० प्र० ११
व्य० प्र० ४० बा ।
परिक्षेपणं - परिवेष्टनम् । उत्त० १७४ ।
अ ।
परिखा - उपरि विशाला । सम० १३७ । परिखा-अध उपरि च समखातरूपा । भग० २३८ । उपरि विशाला saः सङ्कुचिता । जीवा० १५६ । परिकुविय - परिकुपितः शरीरे समन्ताद् दर्शितकोपविकारः परिखेव - परिक्षेपः- परिधिः । परिगयपरिगतं - वेष्टितम् । प्रश्न० ७३ । परिगृहीतं - परिवेष्टितम् । ज्ञाता० ४२ । परिगतम् । आव ० ४२६ ।
जीवा ० ६७ ॥
परिगर - परिकरः- मल्ल कच्छवन्धेन युद्धोचितवस्त्रबन्धवि शेषः । जं० प्र० २०१ । परिकरः - प्रगाढगात्रिकाबन्धः । ज० प्र० २०५ ।
परिगलत्स्रोतः- जलाशयः । आचा० २२० । परिगालण परिगालनं- शुक्तिशङ्ख मत्स्यादिग्रहणार्थं जलनिःसारणम् । प्रश्न० १४ ।
परिगिज्झ - परिगृह्य - अङ्गीकृत्य । उत्त० ६४ । परिगृह्य. आश्रित्य । आचा० १२३ ।
परिगीयं -परि-समन्ताद् गीतं ध्वनितं यत्र तत् । ज्ञाता ०
भग० ३२२ ।
पक्कि मंति- परातु वा - इन्द्रियकम्मंरिपूनु आक्रमन्ते - पराक्रमन्ते । आचा० २३३ । पराक्रम: - वीयं परेषामाक्र मणमाक्रमः पराक्रमः । विशे० ४८६ । परिक्कम परिकर्म-अवस्थितस्यैव वस्तुनो गुणविशेषाधानम् । अनु० ४६ ।
परिक्कमिज्ज - पराक्रमेत विहरेत् तिष्ठेद्वा । आचा० २७ । परिक्क मे परिक्रमेत् चङ्क्रम्याद् | आचा० २९३ | परिवकेस परिक्लेशयतीति परिक्लेश: - पुत्रकलत्रादिसं
बन्धः । उत्त० ५२२ ।
परिवखग- जेहि सहसत्याणि णयादीणि सत्याणि अधीताणि ते । दश० चू० १८ ।
परिक्खभासी परीक्ष्यभाषी आलोचितवक्ता । दश०२२३ । परिवखा-परीक्षा- युक्तायुक्तविचारणम्। आचा० १७५।
परिक्षिता-वेष्टिता । ज्ञाता० २३६ । परिक्खित्तिया-परिक्षिप्तो विस्तारितः । भग० ४६० । परिविखया - परीक्षिता-पराजिता । आव० ५०४ । परिविखव - प्रतिक्षिपेत् सूत्रतोऽर्थंत उभयतो वा न्यसेत् । सूर्य० २६६ । परिक्षेप:- परिरयः । ज० प्र० २१ परिक्षेप:- भित्यादेरेव परिधिः नगरपरिखादिव । अनु० १५४ | बाहिरिका । नि० चू० प्र० १६८ अ । परिक्षेप :- परिधिः । भग० ११६ । परिक्षेपः-संक्षेपः । आचा० २६४ । परिक्षेपः । अनु० १७५ ( ? ) । परिवखेव परिक्षेपः- वृत्तिवरंडकादिसमन्विते अबाह्ये ।
Jain Education International
४० ।
परिमुव्वति परिगुप्यति व्याकुलोभवति, मतं भ्रमती( ६६९ )
For Private & Personal Use Only
www.jainelibrary.org