Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 254
________________ परिणिन्वाइ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३ [परित निष्ठित: परिनिष्ठितो, ज्ञाननिष्ठां प्राप्त इत्यर्थः । आवपरितण-परिजन:-शिष्यवर्गः । ठाणा.४४१ । २६४ । परितलिय-परितलितं-सूकूमालिकादि । ओघ० ४६ । परिणिवाइ-परिनिर्वाति सामस्त्येन शीतीभवति । प्रज्ञा० परितात-पर्यायः जन्मकालः प्रव्रज्याकालो वा । ठाणा. ३५८ । परिवार-परिकरः । ठाणा० २७२ ।। परिणिवाण-परिनिर्वाणं-मरणम् । भग० १२१ ।। परिताभाए-परिवेसयति । नि० चू० प्र० ३५ अ । शरोरपरिष्ठापनम् । भग० १२६ । परितायति-परिसमन्तात् पोडयति-तापयति । आचा. परिणिवाणयत्तियं-परिनिर्वाणं-मरणं तत्र यच्छरीरस्य । ७१ । परिष्ठापनं तदपि परिनिर्वाणमेव तदेव प्रत्ययो-हेतुर्यस्य परितायथेरा-पर्यायस्थविरा:-विशतिवर्षप्रमाणप्रव्रज्यापर्यास: परिनिर्वाणप्रत्ययम् । भग० १२६ । यवन्तः । ठाणा० ५१६ । परिणिवाति-परिनिर्वाति-सकलकर्मकृतविकारव्यति- परितारण-वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयोः कायेन परि. करनिराकरणेन शोतिभवति । ठाणा० १८१ ।। चारणा-मैथुनप्रवृत्तिः । ठाणा० ३०३ । परिणिवुय-परिनिवृतः-कषायान्युपशमन:-समन्तात् शीती. परिताव-निठुरवायणतजियस्स जो महणं संतावो सो। भूतः । उत्त० ३४१ । | दश० चू० १३६ । परिताप:-रविकिरणादिजनितस्तापः। परिणता-अभिग्गहिया । नि० चू० द्वि० १११ ब । उत्त० ८६ । परितापः-पीडाकरणम् । भग० १८१ । परिणा-परिज्ञा-अनशनम् । बृ० द्वि० २१५ अ । परिज्ञा- | परितावणेअण्हओ-परितापनपूर्वक आश्रवः परितापनाश्रवः दिवसचरिमप्रत्याख्यानम् । बृ० तृ० ११७ आ। परिज्ञा- प्राणवधस्य षड्विंशतितमः पर्याय: प्रभ. ६ । नवानु-अनशनी । बृ० तृ० ५ आ । प्रत्याख्यानं तपो परितावणा-परितापना दुःखासिका । ओघ६५। . वा । बृ० तृ० १५० अ । परिज्ञा । आव० ६३७ । परिताविय-परितापितः क्वचितम् । बृह० प्र० २३४ प्रत्याख्यानम् । व्य० प्र० ११५ अ । नि० चू० प्र० आ। परितलितम् । ओघ० ६७ । १३४ अ । अणासगं । नि० चू० प्र० ३५२ आ । परितावेइ-परितापयति-समन्ततः पीडयति । भग० २३०॥ पच्चक्खाणं । नि० चू० प्र० ३०७ आ । पच्चक्खाणं । परितावेति-परितापयति-पीडयति । प्रशा० ५९२ । नि० चू० तृ० १३३ अ। परिक्षा-अन्तक्रियालक्षणा | परितावेह-परितापयथ-समन्ताज्जातसन्तापां कुरुथ । भग. सम्यगविधेया । ठाणा० ४४५। परि-समन्ताज्ज्ञानं पापपरित्यागेन परिज्ञा सामायिकमिति । आव० ३६४ । परितासं-परित्रासम् । ज्ञाता० ३६ । परिण्णाय-परिज्ञाय-परिज्ञया ज्ञात्वा । भग) १०० । परितिर्यक्कटनं-कटादिभिः समन्ततः पार्वाणामाच्छाद. परिज्ञातं-प्रत्याख्यातम् । आचा० ६६ । परिज्ञातः- नम् । ६० प्र० ६२ अ । तस्वस्वरूपादिपरिज्ञानात्प्रत्याख्यातः। सम० २० । परित्त-परित्त:-परिमितः । राज. ४७। परित:-समस्तपरिणी-अणसणोवविट्ठो। नि० चू० प्र० ८६अ। देवादिभवाल्पतापादनेन समन्तास्खण्डितः, परिमित इति । परितंत-परितान्त:-सर्वतः खिन्नः । ज्ञाता० १३६ ।। उत्त० ७०८ । त्राणम् । पउ० ३१.२१ । परित्तः-प्रत्येकपरिश्रान्तः । दश० १०५। परिश्रान्तः । आव० १९२।। शरीरी शुक्लपाक्षिकश्च । प्रज्ञा० १३ । परीत्तं-नियतपरितान्त:- सर्वथा श्रान्तः । आव० ५३५ । परिधान्तः- परिमाणम् । भग० २४८ । प्रत्येकम् । पिण्ड० १४६ । गुरुवयावृत्यकरणादिना। बाव.७८४। परितान्त:-खिनः। परीत्तः-प्रत्येकशीरी । जीवा० ४८ । परीत:-भवकायउत्त० १२९ । रोगातः । ओघ० २०० । परितान्त:- भेदभिन्नः । प्रज्ञा० १३६। परीतं-प्रदेशतः परिमितम् । सर्वथा खिन्नः । ज्ञाता० २२७ । उद्विग्नाः । बृ० तृ० भग०२४८ । परीत:-परि:-समन्तादितो-गतः प्रभष्ट ५९ आ। इति । सूत्र. ३९३ । परीत:-प्रत्येकशरीरी-आभि(अल्प० ८५) ( ६७३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334