Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 259
________________ परियाणिया ] प्रत्याख्यामि प्रतिजानामि । आव० ७६१ । परियाणिया-परियायते गम्यते यैस्तानि परियानानि तान्येव परियानिकानि परियानं वा- गमनं प्रयोजनं येषां तानि परियानिकानि यानकारकाभियोगिकपालकादिदेव कृतानि । ठाणा० ४४० परियादिया-विवक्षितं पर्यामतीताः पर्यायातीताः पर्यात्ता वा सामस्त्यगृहीता कर्मपुद्गलवत् । ठाणा० ६३ । परियानं तिर्यग्लोकादिवतरणादि ठाणा० १४६ | देशान्तरगमनम् । ठाणा० ५२८ । विविधव्यतिकरपरिगमनम् । भग० ६६१ । परियायत कर भूमी - पर्यायः तीर्थंकरस्य केवलित्वकालस्तत्यान्तरभूमिर्यासा । ज्ञाता० १५४ । परियाय- पर्याय: व्यवस्था प्रव्रज्यादिलक्षणा । ठाणा० २०७ । पर्यायः - श्रामणिः । आचा० २४३ । पर्यायः - प्रव्रज्याप्रतिपत्तिलक्षण | आव० २६६ । पर्याय:- प्रव्रज्या सम्यक्समितया वा पर्याय: | आचा० २०२ । परियायइ-पर्याददाति सामस्त्येनोपादत्ते निघत्तादिकरोति । भग० २६१ । परियार परिचार:- प्रवीचारः । प्रज्ञा० ५४६ । परिवार :स्वकपरिवारः । भग० ५०६ । परिचारः - वृत्तिः, खड्गादिकोशो वा । प्रश्न० १३ । आचार्यश्री आनन्दसागरसू रिसङ्कलितः परियारग - परिचरति सेवते स्त्रियमिति परिचारकः । ठाणा० १०० । Jain Education International [ परियाविज्जति परियारेमाणे - परिचारयन्- कामक्रीडां कुर्वन् । भग० ५७६ । परियाल - परिवारः । भग० १६३ । परियावज्जण पर्यापद्यते - कोथमायाति । पिण्ड० ६० । पर्यावदनं पर्यापत्तिरासेवेतियावत् । ठाणा० १७४ । परियावज्जिज्जा - पर्यापद्येरन् भवेयुः । आचा० ४०१ । परियावज्जेज्ज -पर्यापद्येत जलरूपतया परिणमेत् । अनु० १६२ | पर्यापद्येत - विनश्येत् । भग० २३३ । परियावण - परिताप:- पीडाकरणम् । प्रज्ञा० ४३५ । परियावणियं - परियापनिका च कालान्तरं यावत् स्थितिरित्युत्थानपरियापनिकं च तत्परिकथयतीति । ज्ञाता० १५६ । परियावणिया - परितापनं परिताप:- पीडाकरणमित्यर्थः, तस्मिन् भवा तेन वा निर्वृत्ता परितापनमेव वा पारितापनिकी । चतुर्थी क्रिया । प्रज्ञा० ४३५ । परियावणं - पर्यापन्नम् । आव० ७४२ । पर्यापनम् । आव० ७४३ | पर्यापन्न- विवर्णी भूतम् । व्य० द्वि० २४६ आ । जहा रुहिरं चैव पूयपरिणामेन ठियं । नि० चू० तृ० ७२ आ । परिष्ठानम् । बृ० द्वि० ९४ मा परियावन्न - उववासिगमादी आवलिया तेसि भोतिगादि अवलिया एय पुछिऊण परिद्वावणाए गतो एतदेव परियावन्नं । नि० चू० द्वि० १४ आ । विस्मृतं पर्याव । बृ० तृ० ४७ अ । पर्यापन्नं लब्धम् । आचा० ३५२ । पर्यायापन्नः - सूक्ष्मपर्याय मापन्नः- भावसूक्ष्मः । दश० १२२ । परियारण- सागारियसेवणं । नि० चू० प्र० ११३ अ । परियारणय- शब्दादिविषयोपभोगः । भग० ६०४ । परियारणा यथायोगं शब्दादिविषयोपभोगः । प्रज्ञा० ५४४ । परिचारणा - देवमैथुनसेवा । ठाणा० १०६ । परिचारणाकामासेवा | ठाण० १७३ । आसेवना । आचा० ३३१ | परियारणासदं - पुरिसेणित्थी परिभुज्जमाणा जं सद्द करेंति । नि० चू० प्र० ११२ आ । परियावन्नग पर्यापन्नः - व्यापिनः । प्रशा० ७४ । परियावसह - पव्वज्जापरियाए द्विता तेसि आवसहो परियावसहो । नि० चू० प्र० १५३ अ । परियावह - पर्यावसथः मठः । आचा० ३६५ | पर्यावसथ:भिक्षुकादिमः । आचा० ३४८ । परियार सद्दो- पुरुषेण स्त्रीभुज्यमानायं शब्दं करोति स परियावाए- परिवादाय दस्युरयं विशुनो वेत्येवं मर्मोदघपरियारशब्दः । बृ० द्वि० ५७ अ । ट्टनाय | आचा० १६३ । । परियारिया - पडिभुज्जमाणि । नि चू० प्र० १०६ आ । परियाविज्ज - परितापयेत् - पीडामुत्पादयेत् । आचा० ४२८ । परियारेई-मैथुनं सेवते | ठाणा० ६२ । परिचारयति - परियाविज्जति-परिताप्यते । आव० ३७१ । पर्यापद्यते । परिभुङ्क्ते । भग• १३२ । आव० ४०० । ( ६७८ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334