Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
परवेयावचकम्मपडिमा ]
फललिप्सया स्नेहबन्धनेन वा विवाहकरणं परविवाहकर णम् । आव० ८२५ । परवेयावञ्चकम्मपडिमा परेषां मात्मव्यतिरिक्तानां वैयावृ । स्वकर्माणि - भक्तपानादिभिरुपष्टम्भक्रियास्तद्विषया प्रतिमाः अभिप्रहविशेषाः परवैयावृत्यकर्म्म प्रतिमाः । सम० ६५। परशुराम: - मानहतः । भक्त० ७ । जमदग्निसुतः - सप्तवा रान् निःक्षत्रा पृथिवीकर्ता । सूत्र० १७०, ३०५ । कृतवीर्यं व्यापादकः । सूत्र० ३६५ । अप्रतिष्ठाननरके वेदनावेदक: । जीवा० १२१ ।
परसमय- परसमय:- साङ्ख्यशाक्यादिसिद्धान्तः । दश० १११ ।
• अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३
परसमयसूत्रं यथा पचखंधे वयं तेगे । वृ० प्र० २०१
आ ।
परसम्पत्-विभूति: । आव ५८७ । परसरीरसंवेणी- परसरीरं चेव असूई, अहवा परस्स सरीरं वण्णेमाणो सोयारस्स संवेगमुप्पाएई परशरीरसंवेजनी । संवेजनीकभाषाया द्वितीयो भेदः । दश० ११२ । परशरीरसंवेगनी - परशरीरं मृतशरीरं शरीरमेतदशुचिः ।
ठाणा० २१० ।
परसु- परगृः कुठारः । प्रश्न० २१ । परशुः- शस्त्रविशेषः । आव० ६५१. ८३१ । परशुः- कुठारः । उत्त ४१३ । परशुः- कुठारः । बृ० द्वि० २३३ आ । परशुः- कुठारः । अनु० २२३ । परसुविज्ञा-पशुंविया । आव० ३९२ । परस्पर- एर्ककः । उत० ३५२ ।
परस्पर गुण निकाय| आचा० २४६ । परस्सर - परस्पर:- गण्डः । जीवा० । २८२ । परस्पर:गण्ड: । प्रज्ञा० २५४ । परासरः- सनखश्चतुष्पदवि शेषः । जीवा० ३८ । शरभः । भग० ३०६ । सनखपदचतुष्पदविशेषः । प्रज्ञा० ४५ । परस्सलोभाविल- परस्य-अन्यस्य सम्बन्धिरूपवद्वस्स्वति गम्यते 'लोभावलिः' - लोभकलुषः, यद्वा परेषां स्वं परस्थं प्रक्रमाद् यद्रूपवस्तु तस्मिन् लोभो-गार्थं तेनाविल: म्पर, स्वलोभाविलः । उत्त० ६३२ ।
परह - परस्मात्सकाशाद् धृतं परहतम्, अधर्मद्वारस्य द्वितीयं
Jain Education International
नामा । प्रश्न० ४३.१.
परत्यपाणाइवाय किरिया - परहस्तेनापि तथैव परहस्तप्राणातिपातक्रिया | ठाणा० ४१ । पर हुअ - परभृतः - कोकिलः । जं० प्र० २०० । पर हुय- परभृतः - कोकिलः । ज्ञाता० २२२ । परभृतः - कोकिलः । ज्ञाता० २१ । परा-असिएण दात्रेण । नि० चू० प्र० ३२४ अ । नि० चू० प्र० १३ आ । प्रधानां । आव० ८३७ । मृणविशेषः । प्रश्न० १२८ ।
पराइए - पुरुष सहवासुदेवनिदानकारणम् । टो० ।
पराइय- आगतः । पउ० ९५ । पराइज्जइ
[ पराजिणिस्सइ
आय० १६३
For Private & Personal Use Only
। भग० ६४ ।
| भग० ६४ ।
पर इणइ
पराकय - परसम्बन्धिनि | उत्त० ६६५ । पराक्कममाण- पराक्रममाणः - गच्छनु । आचा० ३३७ । परावक मिला- पराक्रमेत गच्छेत्। आचा० ३७७ ॥ पराक्रम- बलवीर्ययोर्व्यापारणमिति । ठाणा० ३८४ । पराक्रान्त- आक्रान्तं - स्थानमेकाकिनो भवति । ठाणा० ३५४ ( ? ) ।
पराधाए - पराघाते वासनायाम् । विशे० २०७ । पराधातनाम - यदुदयात् पुनरोजस्वी दर्शनमात्रेण वाक्सोवेन वा महानृपसभामपि गतः सभ्यानामपि त्रासमापादयति प्रतिवादिनश्च प्रतिभाविधातं करोति तरपराधात
नाम । प्रज्ञा० ४७३ ।
पराधाय-पराघातः- गर्तापातादिसमुत्थः । आव० २७२ । पघात:- निसृष्ट भाषा द्रव्यंस्तदन्येषां तथापरिणामापादनक्रियावत् प्रेरणम् । दश० २९८ । पराघायनाम-यतोऽङ्गावयव एव विषात्मको दंष्ट्रास्वगादि परेणोपघातो भवति तत्पराधातनाम । सम० ६७ । पराजइत्थ- पराजितवान्- हारितवान् । भग० ३१७ । पराजिओ-पराजितः - पराभवमन्यमानः । उत० ३७६ पराजिणित्ता-भृशं जित्वा परिभङ्ग वा प्राप्य सुमना भवति पराजितवान् प्रतिवादिनः । ठाणा० १३१ । पराजिनिस्सइ - राजेष्यते-अभिभविष्यति । निश्य० ६ । ( ६६७ )
www.jainelibrary.org
Loading... Page Navigation 1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334