Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
परपक्षः]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०३
[परमद्दा
१२ आ ।
परब्भमाण
भा० ६७७ । परपक्षः-अपरभिक्षाचरवर्ग: । आचा० ३२६ ।। परब्भाहए-पराभ्याहतो-बाधितः । ज्ञाता० ६३ । परपक्षकषायदुष्ट:-राजवधकः । ठाणा १६४ । परभवसंकामकारय-भरभवसङ्कमकारक:-प्राणवियोजिपरपज्जया-परपर्यया:-इकारादिसम्बन्धिनो घटादिगताश्चा- तस्यैव परभवे सङ्क्रान्तिसद्भावात् , प्राणवधस्य सप्तदऽस्य परपर्यायाः । विशे० २६२ ।
शम: पर्यायः । प्रश्न० ५ । परपज्जाय-परपर्यायः । भग० ३६३ ।
परभविय-वर्तमानानन्तरभाविन्यनुगामितया यद्वर्तते तत् परपतिढिए-यदा पर दोरयति आक्रोशादिना कोपं तदा | पारमाविकम् । भग० ३३ । किल तद्विषयः क्रोध उपजायत इति स परप्रतिष्ठितः। परभाग-शोभा । उत्त० ४८३ । प्रज्ञा० २६० ।
परभाववंकणया-परभावस्य वनता-वञ्चनता या कूटपरपरिवाए-विप्रकीर्ण परेषां गुणदोषवचनम् । भग० ८० लेखकरणादिभिः सा परभाववडूणता । ठाणा० ४२ । परप रेवादः-प्रभूतजनसमक्षं परदोषविकत्थनम् । प्रज्ञा परभाववंचणा-परभाववञ्चनता-मायाप्रत्यायको कियाया ४३८ । परपरिवादः-परेषामपवदनं परितापः । भग० द्वितीयो भेदः । आव० ६१२ । ५७२ । पञ्चदशमं पापस्थानकम् । ज्ञाता० ७५ । पर- परमंगाणि-परमाणि च तानि प्रत्यासन्नोपकारित्वेन अपरिवाद:-विकस्थनम् । प्रश्न० १२४ ।
ङ्गानि च मुक्तिकारणत्वेन परमाङ्गानि । उत्त० १८१। परपरिवात-परपरिवादः-परदोषपरिकीर्तनम् । ठाणा. परमंता-परे-गृहस्याः तेषां मन्त्रा:-तत्कार्यालोचनरूपाः २७५ ।
परमन्त्राः । उत्त० ४४६ । परपरिवाय-परेषां परिवादः परपरिवाद:-विकत्थनम् । परम-मोक्षं ज्ञानादिकम् । आचा० १५६ । सुहं । दश० ठाणा. २६ ।
चू० ६२ था। परमः-अत्युग्रो रसः । दश० २६७ (?) । परपुट्ठ-परपुष्टः-कोकिलः । ज० प्र० ३२ । परपुष्ट:- परमकेवलं-परमं च तत्केवलं च-परिपूर्ण विशुद्धं वा कोकिलः । प्रज्ञा० ३६० ।
मतिश्रुतावधिमनःपर्यायापेक्षया क्षायिकज्ञानमिति । प्रश्र० परपासंड-परपाषण्ड:-सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तः । १३५ । आव. ८१६ ।
परमग्गसूर-परमाप्रशूर:-दानसंग्रामशूरापेक्षया प्रधान: परपासंडपसंता-परपाषण्डप्रशंसा-सर्वज्ञप्रणोतपाषण्डब्य- शूरः । दश० २५४ । तिरिक्तनां प्रशंसा, प्रशंसनं प्रशंसा-स्तुतिः । आव० ८११ । परमट्ट-परमार्थः-मोक्षः । उत्त० ४८७ । परपासंडसंथव-परपाषण्डसंस्तव:-सर्वज्ञप्रणीतपाषण्डव्य- परमपए-परमार्थपदं-सम्यग्दर्शनादि । उत्त० ४८७ । तिरिक्तस्तवनम् । आव० ८११ ।
परमटमेदक-परमार्थभेदक-मोक्षप्रतिघातकम् । प्रभ० परपासंडो-अण्णाणं मिच्छत्तं कुव्वंतो कुतिस्थिए वाएति, ३६ । जिणवयणं च णाभिगच्छति सो परपासंडो । नि० चू० परमणं-परमानं-पायसलक्षणम् । आव० १४४ । परतृ० ८४ अ ।
मान-पायसम् । जीवा० २६८ । परपिंडतक्कक-परपिण्डतर्कक:-परदत्तभोजनगवेषकः । परमत्थ-परमार्थ:-जीवादिः । उत० ५६६ । परमार्थप्रश्र० ६३ ।
हेयोपादेयवचनंदपर्यम् । प्रश्न १० । परपेस-परप्रेषः । उत्त० २६३ ।
परमत्थसंथव-परमाश्च-तात्त्विकाश्च तेऽर्थाश्च जोवादयस्ते परप्पवित्त-परस्मै प्रवृत्त-परः स्वार्थ निष्पादितत्त्वेन पर. | परमार्थाः-तेषु संस्तवः-परिचयः, तात्पर्येण बहुमानपुरस्सरं प्रवृत्तम् । उत्त० ६५६ ।
जोवादिपदार्थावगमायाभ्यासः । प्रज्ञा० ५६ । परम्भंत-उपद्रुतः । नि० चू० प्र० १७३ आ। परमद्दा-पडिमइंति जे ते परमद्दा शयनकाले परिपिटुंति (अल्प.८४)
( ६६५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334