Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पयोस ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[परक्कम
%3
-
पयोस-प्रद्वेषः-मात्सर्यः । ठाणा० ४८४ ।
उत्पत्यनन्तरं द्वियादिसमयवर्ती । प्रज्ञा० ३०४ । परंआभियोजितुकामा-परमभियोक्तकामः-अभिभवितुका- परंभर-परं बिभर्तीति परम्भरः। ठाणा० २४८ । मः । ज्ञाता० १६१ ।
परंमुहो-पराङ्मुखः । आव० २२० । पराङ्मुखः । परंगण-नृत्यद् । निरय० ३४ ।
आव० ४२७ । परंगामण-भूमौ सर्पणम् । भग० ५४५ ।
पर-पर:-तीर्थकृत । आचा० २२८ । पर:-शत्रुः । आव० परंघया-पर्यन्ता । ध्य. द्वि० २२७ ।
६० । पर:-मोक्षः । आव० ३२६ । पर:-चोदकः । परंति-सर्वतो भ्रमन्ति । प्रश्र० ५३ ।
ओघ० १०५ । परं-देशविरताद्ययोगिकेवलिपर्यन्तं गुणपरंदम-परान्-अन्यान् दमयति-यत्कृत्याभिमतकृत्येषु प्रव. स्थानकम् । आचा० १७३ । संयमः । आचा० १७३ । तयति इति परन्दमः । उत्त० २७५ ।
सम्यगहष्टिगुणस्थानः । आचा० १७३ । परशब्दविषयेपरंपर-दृष्टिवादे सूत्रस्य भेदः । सम० १२८ । परम्परं- नामादिः षड्विधो निक्षेपः । आचा० ४१५ । आरवाची व्यवहितम् । भग० २१५ । परे च परे चेति विष्सायां नि० चू० प्र० १२६ आ। पर:-तीर्थकृत , सर्वशः । परम्परशब्दनिष्पतिः । प्रज्ञा० १८ । परम्परक-विकार- आचा० २०। परं-स्वर्गम् । आचा० १७३ । परं-दर्शनपरम्परा । पिण्ड १० ।
मोहनीयचारित्रमोहनीयक्षयं, घातिभवोपनाहिकर्मणां परंपरगए-परम्परया-मिथ्यादृष्टयादिगुणस्थानकाना वा म. वा क्षयम् । आचा० १७३। परं-परलोक:-प्रव्रज्यापनुष्यादिसुगतीनां वा पारम्पर्येण गतो भवाम्भोधिपारं प्राप्तः यः मोक्षो वा । सूत्र. ५६ । परं-परलोकाख्यं परम्पारगतः । भग० १११ ।
नारकादिकं वा । सूत्र. १५२ । परं-प्रकृष्टः । भग० परंपरगढिया-परम्परैः-व्यवहितः सह प्रथिता परम्पर- ७४६ । परं-अग्रतः । उत्त० ६५६ । स्वामी । व्य. ग्रथिता । भग० २१५ ।
प्र० १७२ अ। परंपरघाए-परम्परा-निरन्तरता तत्प्रधानो घात:- परइड्डी-परमद्धिः-अष्टमवासुदेवनिदानकारणम् । आव. ताडनः परम्पराघातः उपर्युपरिघातः । भग० २५१ । । १६३ टी० । परंपरबंध-येषां तु बन्धानां द्वितीयादिः समयो वर्तते परए-परकं-अतिक्रमः । उत्त० ६५४ । तेषां परम्परबन्धः । भग० ७६१ ।
परक-भाजनविधिविशेषः । जीवा० २६६ । परंपरय-परम्परकम् । आव० ५२० ।
परकड-परेण-गृहिणाऽऽत्मार्थ परार्थ वा कृतं-निवतितं परंपरवल्ली-मातापित्रोर्मात्रादिषट्करूपा । बृ० तृ० ४२ पकृतम् उत्त० ६० । . आ ।
परकडपरनिट्टिय-परायं कृतं-आरब्धं परार्थ च निष्ठितं परंपरसिद्धा-परे च परे चेति वीप्सायां पृषोदरादय इति अन्तं गतं परकृतपरनिष्ठितम् । दश० ६७ । परम्पराशब्दनिष्पत्ति, परम्परे च ते सिद्धाश्च परम्पर- | परकिरिआ-परस्मै-स्त्र्यादिपदार्थाय क्रिया परक्रिया विषसिद्धाः । अनु० ११३ ।
योपभोगद्वारेण परोपकारकरणं, परेण वाऽऽत्मनः सम्बाधपरंपरा-परम्पग-अव्यवच्छिन्न शिष्यप्रशिष्यसन्तानलक्षणा। नादिका क्रिया परक्रिया । सूत्र० १२० । (?) । परम्परा-ज्ञानदर्शनचारित्ररूपा मिथ्याश्यादि- | परक्कंत-पराक्रान्त:-पराक्रमस्तपःप्रभृतिकम् । भग०१६३॥ भेदभिन्ना । प्रज्ञा० ११२ ।
परक्क-परकीयम् । विशे० ३१ । परंपराफासो-परम्परास्पर्शः । आव० ३२४ । परक्कम-पराक्रमः-पुरुषकारः । ठाणा० २३ । पराक्रमः । परंपरोगाढ-परम्परावगाढः यदात्मप्रदेशान्तर्वत्तीनि तदव- ठाणा० ११६ । पराक्रमः स एव निष्पादितविषयो बल
गाढसम्बन्धात् परम्परावगाढम् । भग० २१ । पर्ययोापारणम् । ठाणा० ३०४ । पराक्रमः-शरीरपरंपरोववग्णगा-परम्परोपपन्नक:-परम्परया उपपत्रक: सामर्थ्यात्मकः । उत्त० ३४६ । पराक्रमः-उत्तरोत्तरगुण
( ६६३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334