________________
पयोस ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[परक्कम
%3
-
पयोस-प्रद्वेषः-मात्सर्यः । ठाणा० ४८४ ।
उत्पत्यनन्तरं द्वियादिसमयवर्ती । प्रज्ञा० ३०४ । परंआभियोजितुकामा-परमभियोक्तकामः-अभिभवितुका- परंभर-परं बिभर्तीति परम्भरः। ठाणा० २४८ । मः । ज्ञाता० १६१ ।
परंमुहो-पराङ्मुखः । आव० २२० । पराङ्मुखः । परंगण-नृत्यद् । निरय० ३४ ।
आव० ४२७ । परंगामण-भूमौ सर्पणम् । भग० ५४५ ।
पर-पर:-तीर्थकृत । आचा० २२८ । पर:-शत्रुः । आव० परंघया-पर्यन्ता । ध्य. द्वि० २२७ ।
६० । पर:-मोक्षः । आव० ३२६ । पर:-चोदकः । परंति-सर्वतो भ्रमन्ति । प्रश्र० ५३ ।
ओघ० १०५ । परं-देशविरताद्ययोगिकेवलिपर्यन्तं गुणपरंदम-परान्-अन्यान् दमयति-यत्कृत्याभिमतकृत्येषु प्रव. स्थानकम् । आचा० १७३ । संयमः । आचा० १७३ । तयति इति परन्दमः । उत्त० २७५ ।
सम्यगहष्टिगुणस्थानः । आचा० १७३ । परशब्दविषयेपरंपर-दृष्टिवादे सूत्रस्य भेदः । सम० १२८ । परम्परं- नामादिः षड्विधो निक्षेपः । आचा० ४१५ । आरवाची व्यवहितम् । भग० २१५ । परे च परे चेति विष्सायां नि० चू० प्र० १२६ आ। पर:-तीर्थकृत , सर्वशः । परम्परशब्दनिष्पतिः । प्रज्ञा० १८ । परम्परक-विकार- आचा० २०। परं-स्वर्गम् । आचा० १७३ । परं-दर्शनपरम्परा । पिण्ड १० ।
मोहनीयचारित्रमोहनीयक्षयं, घातिभवोपनाहिकर्मणां परंपरगए-परम्परया-मिथ्यादृष्टयादिगुणस्थानकाना वा म. वा क्षयम् । आचा० १७३। परं-परलोक:-प्रव्रज्यापनुष्यादिसुगतीनां वा पारम्पर्येण गतो भवाम्भोधिपारं प्राप्तः यः मोक्षो वा । सूत्र. ५६ । परं-परलोकाख्यं परम्पारगतः । भग० १११ ।
नारकादिकं वा । सूत्र. १५२ । परं-प्रकृष्टः । भग० परंपरगढिया-परम्परैः-व्यवहितः सह प्रथिता परम्पर- ७४६ । परं-अग्रतः । उत्त० ६५६ । स्वामी । व्य. ग्रथिता । भग० २१५ ।
प्र० १७२ अ। परंपरघाए-परम्परा-निरन्तरता तत्प्रधानो घात:- परइड्डी-परमद्धिः-अष्टमवासुदेवनिदानकारणम् । आव. ताडनः परम्पराघातः उपर्युपरिघातः । भग० २५१ । । १६३ टी० । परंपरबंध-येषां तु बन्धानां द्वितीयादिः समयो वर्तते परए-परकं-अतिक्रमः । उत्त० ६५४ । तेषां परम्परबन्धः । भग० ७६१ ।
परक-भाजनविधिविशेषः । जीवा० २६६ । परंपरय-परम्परकम् । आव० ५२० ।
परकड-परेण-गृहिणाऽऽत्मार्थ परार्थ वा कृतं-निवतितं परंपरवल्ली-मातापित्रोर्मात्रादिषट्करूपा । बृ० तृ० ४२ पकृतम् उत्त० ६० । . आ ।
परकडपरनिट्टिय-परायं कृतं-आरब्धं परार्थ च निष्ठितं परंपरसिद्धा-परे च परे चेति वीप्सायां पृषोदरादय इति अन्तं गतं परकृतपरनिष्ठितम् । दश० ६७ । परम्पराशब्दनिष्पत्ति, परम्परे च ते सिद्धाश्च परम्पर- | परकिरिआ-परस्मै-स्त्र्यादिपदार्थाय क्रिया परक्रिया विषसिद्धाः । अनु० ११३ ।
योपभोगद्वारेण परोपकारकरणं, परेण वाऽऽत्मनः सम्बाधपरंपरा-परम्पग-अव्यवच्छिन्न शिष्यप्रशिष्यसन्तानलक्षणा। नादिका क्रिया परक्रिया । सूत्र० १२० । (?) । परम्परा-ज्ञानदर्शनचारित्ररूपा मिथ्याश्यादि- | परक्कंत-पराक्रान्त:-पराक्रमस्तपःप्रभृतिकम् । भग०१६३॥ भेदभिन्ना । प्रज्ञा० ११२ ।
परक्क-परकीयम् । विशे० ३१ । परंपराफासो-परम्परास्पर्शः । आव० ३२४ । परक्कम-पराक्रमः-पुरुषकारः । ठाणा० २३ । पराक्रमः । परंपरोगाढ-परम्परावगाढः यदात्मप्रदेशान्तर्वत्तीनि तदव- ठाणा० ११६ । पराक्रमः स एव निष्पादितविषयो बल
गाढसम्बन्धात् परम्परावगाढम् । भग० २१ । पर्ययोापारणम् । ठाणा० ३०४ । पराक्रमः-शरीरपरंपरोववग्णगा-परम्परोपपन्नक:-परम्परया उपपत्रक: सामर्थ्यात्मकः । उत्त० ३४६ । पराक्रमः-उत्तरोत्तरगुण
( ६६३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org