________________
परक्कमइ ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[परपक्खजयणा
प्रतिपत्त्या कर्मारिजयसामर्थ्यलक्षणः । उत्त० ५७१ । परद्वाणंतरं-परमाणोयंस्परस्थाने-द्वयणुकादावन्तर्भूतस्थापराक्रम-जीववीर्योल्लासरूपमुत्साहम् । उत्त० ३११ ।। नन्तरं-चलनव्यवधानं तत्परस्थानान्तरम् । भग० ८८६ । पराक्रम्य-आसेव्य । दश० २३३ । पराक्रमः-उत्साहाति- | परद्वाण-परस्थान-छन्बकादिकम् । पिण्ड० ८६ । रेकः । ठाणा० ४४१ । पराक्रम:-मार्गान्तरः। आचा० पर
परट्टाणवड्डो-विसरिसं जहा मासलहुयाउ दोमासियं, ३३८ । पराक्रम:-निष्पादितस्वविषयः । ज्ञाता १३५ । । दुमासातो तेमासितं एवं सव्वा विसरसा परट्ठाणवट्ठी । प्रकम्यतेऽनेनेति-प्रक्रमः मार्गः। आचा० ३३७। पराक्रमः- नि० चू० प्र० २३४ प्रा। स एव साधिताभिमतप्रयोजनः । शत्रुवित्रासनम् । ज० परटाणसन्निगासेणं-विजातीययोगमाश्रीत्येत्यर्थः । भग० प्र० १३० । पराक्रमः-शत्रुवित्रासनशक्तिः । ज० प्र० १८२ । पराक्रमः । सूर्य० २८६ । पराक्रम:-साधिता- परततियवावड-परतप्तिब्यावृत्तः-परकृत्यचिन्तनाक्षणिकः। भिमतप्रयोजनः शत्रुनिराकरणं वा । भग० ५७ । प्रश्न० ३८ । पराक्रमः-निष्पादितस्वप्रयोजनः। भग० ३२३ । पराक्रमः- परत-परत्र । उत्त० ५४० । अन्यमार्गः । दश० १६४ । पराक्रमः-प्रवृत्तिबलम् । दश० परतर-पच्छित्तकरणे समत्थं णस्थि, वेयावच्चकरण लद्धी २७६ । पराक्रम:-सामर्थ्यम् । सूत्र० २७३ । साधिताभि- से अस्थि । नि० चू० तृ० १२३ अ । मतफल:-पुरुषकारः पराक्रमः । प्रश्न० ७३ । पराक्रम:- परत्तीकते
। ज्ञाता. ६६ । विक्रमः। जीवा० २७० । पराक्रम:-चेष्टा । आव० १८१। परत्य-पराथं मोक्षार्थम् । आव० ३२६ । परत्रवनिष्पादितस्वविषयः पराक्रमः । प्रज्ञा० ४६३ । पराक्रम:- जन्मान्तरे अर्थ आस्था वा यस्य स परार्थः। ठाणा० २४। कषायजयः । आव० ३६१ ।
परत्र-पश्चात्कालम् । नंदो० १५ । परक्कमइ-पराक्रमते-चेष्टते । दश० १०६ ।
परद्ध-विक्षितम् । आव० १६६ । व्याप्तः । भक्त। परक्कमणं-विवक्षितदेशगमनं पराक्रमणम् । सूत्र. २७३|| परद्धा-पराभविता । नि० चू० प्र० ११ आ । परक्कममाण-उल्ललयद् । निरय० ३४ ।
परघणमि गेही-परधने गृद्धिः, अधर्मद्वारस्य सप्तमं नाम। परक्कमितवं-पराक्रमितव्यं-शक्तिक्षयेऽपि तत्पालने परा. प्रश्न. ४३ । क्रमः-उत्साहातिरेको विधेय इति । ठाणा० ४४१ । परनिन्दात्मोत्कर्षविप्रयुक्त-त्रयोविंशतितमवचनातिथयः । परक्रियासप्तककः-षष्ठं सप्तिकाऽध्ययनम् । ठाणा० ३८७। सम० ६३ । परग-वंशनिष्पन्नं छञ्चकादि । आचा० ३५७ । परकं- परपंडित-पर:-प्रकृष्टः पण्डितः परपण्डित:-बहुशास्त्रज्ञः, येन तृणविशेषेण पुष्पाणि ग्रथ्यन्ते । आचा० ३७२ । परो वा मित्रादि: पण्डितो यस्य स । ठाणा० ४५२ । सूत्र. ३०७, ३०६ ।
परपइट्टिय-परप्रतिष्ठित:-परेणाक्रोशादिना प्रतिष्ठितः-उदीपरग्ध-पराधं-उत्तमाघ, महाघम् । दश० २२१ ।। रितः परस्मिन् वा प्रतिष्ठितो-जातः परप्रतिष्ठित इति । परचक्कराया-परचक्रराजा-अपरसैन्यनृपतिः । ज्ञाता. ठाणा० ६२ । परेणाक्रोशादिनोदीरितः परप्रतिष्ठितः १५१ ।
परविषयो वा । ठाणा० १६३ । परचक-दुरितविशेषः । भग० ८ ।
परपक्ख-गवादयोऽसंयतः । बृ० द्वि० १६४ अ । गृहस्थः । परज्झ-पारवश्यम् । भग० ३१४ । देशीपदस्वात् परवशः बृ० द्वि० ११४ अ । परपक्षा:-पाखण्डिनः । बृ० तृ.
रागद्वेषग्रहग्रस्त मानसतया न स्वतन्त्रः । उत्त० २२८ । | ५ अ । परपक्ष:-गृहस्थादिः । ओघ० १२० । परपक्ष:परतन्त्रता । ठाणा० ५०५ । परवशीकृतः । बृ० त० गृहस्थः । पिण्ड० ६७ । असंजतो। नि० चू. तृ० १४ १२३ अ । पराधीनः । महाप्र० । पराक्रमः । मर० । परज्झा -प्रारब्धः । मर० ।
परपक्खजयणा-जयणाए तईयो भेओ । नि० चू० तृ. ( ६६४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org