Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 242
________________ पयच्छामो] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [पयला पयच्छामो-मवते एव दद्यः, सामान्यतः प्रयच्छामः प्रकर्ष- पयतकड-प्रयत्न कृतम् । आचा० ३६० । ति-विशेषः । भग० ४७६ । पयबद्ध-यदेकाक्षरादि यथा-ते ते इत्यादि । ज० प्र. पयट्ट-प्रवृत्तः । आव० ३८५ । ओघ० १४२ । पयट्टओ-प्रकर्षक:-प्रवर्तकः । प्रश्न. ५ । पयय-प्रयत:-प्रयत्नः । ओघ०१६९ प्रयत्न:-सद्भावः। पयट्टाविओ-प्रवत्तितः । आव० ४३६ । ओघ. १७६ । पट्टिए-प्रवृत्तान् प्रवत्तितान वा । उत्त० २०६ । पयया-प्रयता-प्रकृष्टयत्नवतः । अनुत्त० ३ । पर्याट्टयं-प्रवर्तितम् । आव० १७३ । पयरंगुले-सूची सूच्यैव गुणिता प्रतराङ्गुलम् । अनु० पट्टिया-प्रवत्तिता । आव० ३९८ । १५८ । प्रतरागुलम् । अनु० १७३ । पयडत्या-प्रकटार्था-जिनवचनतत्त्ववेदिनामुत्तानार्था। सूर्य पयर-प्रतरं-भूषणविधिविशेषः। जीवा० २६६ । प्रतरम् । २९६ । अनु० १५६ । प्रतरम् । अनु० १७३ । श्रेणिरेव श्रेण्या पयडि-प्रकृतिः-श्रुतज्ञानांशस्तभेदोऽङ्गप्रविष्टादि, हेतुर्वा- गुणिता प्रतरः । उत्त० ६०१ । प्रतर:-प्रस्तरः। ज. बाह्याभ्यन्तरभेदभिन्नो यः श्रुतज्ञानस्य स, श्रुतस्य स्व. प्र० २६८ । नंदी० ११० । श्रेणि रेव श्रेण्या गुणिता भावो वैकेन्दियादीनां चतुर्दशपूर्वधरान्ताना जीवनां तार- प्रतरः । उत्त०६०१ । प्रतर:-आभरणविशेषः । औप. तम्येन भिन्नरूपः प्रकृतिः । विशे० २५१ । । ५३ । प्रतर:-एकप्रादेशिकश्रेणिरूपः । प्रज्ञा० २७६ । पयडिय-प्रपतितं-प्रकर्षण श्लथीभूतम् । ज्ञाता० १३७ । । | पयरइ-प्रचरति । आव० ८१४ । पयडी- णालिएरि । नि० चू० प्र० १२१ अ । प्रकृतिः- पयरग-प्रतरकं-वृत्तप्रतल:-आभरणविशेषः । औप० ५५। भेदः । आव २४ । प्रकृतिः-स्वभावः । आचा. प्रतरक-सुवर्णपत्रकम् । जीवा० १८१। प्रतरकं-आभरण३५३ (?) । विशेषः । प्रभ० ७५ । प्रतरक:-पत्रक:। ज०प्र० २४ । पयण-पचनम् । प्रश्न० १४ । पचनं-कडिल्लकाकृतिः ।। प्रतरक-स्वर्णादिमयं आभरणविशेषः । ज्ञाता. १४ । सूत्र. १२६ । पतनं-स्थानम् । उत्त० ४४ । पाक- प्रतरक-प्रतरप्रवृत्तरूपं आभरणम् । ज्ञाता. ३५ । स्थानं चुल्ल्यादि । हाता० ११० । पयरच्छेय-प्रतरच्छोदः-तरिकाछेदः । औप.० १८७ । पयणगं-प्रचनक-प्रचण्डम् । आव० ६५१ । पयरण-प्रतरणं-प्रथमदातव्यभिक्षा । बृ० द्वि० १८७ आ। पयणसाला-जहिं पच्चंति भायणाणि | नि० चू० तृ० भिक्खं । नि० चू० प्र० १५५ आ। २१ आ। पचनशाला-वर्षासु भाजनापाकस्थानम् । बृ० | पयरतव-श्रेण्या गुणिता श्रेणिः प्रतरः उच्यते, तद्रपलक्षित द्वि० १७५ अ। षोडशपदात्मकं तपः प्रतरतपः । उत्त० ६०१ । पयणु-प्रतनु:-अति मन्दीभूतः । जीवा० २७७ । पयरवट्ट-वाहल्यतो हीनं प्रतरवृत्तं मण्डकवत् । भग० पयणुए-प्रतनुकं-अघनम् । भग० १८६ । पयत- प्रयत:-आटियमाणः । ज० प्र० १६३ । प्रयत:- पयराभेद-प्रतरभेदः । प्रज्ञा० २६७ । प्रयत्नवान् । पदतवा:- तथाविधानुस्मर्यमाणसूत्रालापकात।। पयलइ-छिन्तरहावनस्पतिः । भग० ८०४ । उत्त० ५८ । प्रकृष्टसंयमयुक्त त्वात् प्रयताम् । ठाणा० | पयला-प्रचला-ऊर्वस्थितनिद्राकरणलक्षणा । भग०२१८ । २४७। प्रयत्नो-आदरः। बृ०प्र० २३ अ । पदत्र:-सिद्धान्तः। प्रचला-या ऊध्र्व स्थितस्यापि वा पुनश्चैतन्यमस्फुटो. उ० मा० गा० ३२६ । प्रयत्न:-यथागमादरः। पिण्ड० कुर्वतो समुपजायते निद्रा सा प्रचला । जीवा० १२३ । १४७ । प्रदत्ता-गुरुभिरनुज्ञाता । अनुत्त० ३ । प्रदत्त:- उपविष्ट ऊर्वस्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति अनुज्ञातो गुरुभिः, प्रयतो वा-प्रयत्नवान् प्रमादरहित प्रचला । ठाणा० ४६७ । प्रचला-निषण्णस्य सुप्तजागराइत्यर्थः । भग० १२५ । वस्था । बृ० द्वि. २०७ आ । उपविष्टः ऊर्ध्वस्थितो (६६१ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334