Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पम्हज्झय ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पयग्ग
पम्हज्झय-नवसागरोपमस्थितिकदेवानां विमानम् । सम० | पम्हुसाविया-विस्मारिता । उत्त० ८७ ।
पयंग-पतङ्गः-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । पम्हहा-विस्मृता । बृ.तृ. १४ आ।
पतङ्ग'-व्यन्तरनिकायानामपरिवत्तिनो ध्यन्तरजातिविपम्हप्पम-नवसागरोपमस्थितिकदेवानी विमानम् । सम० शेषाः । प्रभ० ६९ । चतुरिन्द्रियविशेषः । प्रज्ञा० ४२।
पतङ्गः-वाणमन्तरविशेषः । प्रज्ञा० ६५ । पतङ्ग:-चतुपम्हलसुकुमाला-पक्ष्मवती सुकुमालाचेत्यर्थः। भग०४७७ । रिन्द्रियजीवभेदः । उत्त० ६६६ । पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा। जीवा० | पयंगवाहिया-भिक्षाविशेषः । नि० चू० तृ० १२ । २५३ ।
पयंगविही-भिक्षाचर्यायां भेदः । उत्त० ६०५ । पम्हला-पक्ष्मला, पक्ष्मवती । ज० प्र० २७५ । पर्यड-प्रकाण्ड:-उत्कटः । प्रचण्डो दुःसाध्यसाधकत्वात् । पम्हलेस-नवसागरोपमस्थितिकदेवानां विमानम् । सम० सम० १५७ । प्रकाण्ड:-अत्यर्थम् । सम० १२७ ।
प्रकाण्ड:-प्रचण्डः । प्रभ०७४ । प्रचण्ड:-प्रकाण्डो वा पम्हवणं-नवसागरोपमस्थितिकादेवानां विमानम् । सम० दुःसाध्यसाधकत्वात् । प्रश्न. ७४ ।' १५ ।
पयंडा-प्रचण्डा-शोघ्र शरीरव्यापिका, घोरा प्रचण्डपरिपम्हसिंग-नवसागरोपमस्थितिकादेवानां विमानम् । सम० वत्तितत्वात् । प्रश्न० १७ । १५।
पयंडेमाण-प्रचण्डयन-आज्ञाप्रधानः सन्मवश्यं कर्तव्यतया पम्हसिट्ठ-नवसागरोपमस्थितिकदेवानां विमानम् । सम० निरूपयनु । जीवा० १६६ ।
पय-पदं-प्रकरणम् । भग० १०७ । पदम् । ओघ०१८ । पम्हा
। ठाणा० ८० । पदम् । आव० ७९३ । पदं-निमित्तकारणम् । आचा. पम्हावई-पद्मावती रम्यग्विजये नगरी। ज०प्र० ३५२ । १६७ । पद-स्थानम् । आव० ८३९ । पदं-पद्यते गम्यते ठाणा० ८० ।
गुणानादिभिरिति । ज्ञानादिगुणस्थानम् । उत्त० ५८ । पम्हावती-सीतानदीदक्षिणे वक्षस्कारः । ठाणा० ३२६
पदं-पादविक्षेपरूपम् , स्थानं च । उत्त० २१७ । पदं८०।
निराकाक्षतयाऽर्थगमकत्वेन वाक्यमेव । उत्त० ५७४। पम्हावत्त-नवसागरोपमस्थितिकदेवानां विमानम् । सम• अस्थपरिछेय वायगं पयं । नि• चू० प्र० २ अ । पदं
आवश्यकपदाभिधेयम् । अनु० २० । पदं-धूलीबहुलभूमिपम्हुछ-विस्मृतम् । ठाणा० ४०३ । विस्मृतम् । प्रभ० समुत्थचरणप्रतिबिम्बम् । पिण्ड० २९ । पदं-मुष्टिस्थानम् । १२४ । प्रमृष्ठः । ओघ० ९७ । विस्मृत्या त्यक्तम् । बृ० भग० १६४ । सुप्तिङन्तं समयप्रसिद्ध वा सङ्ख्येयम् । द्वि० २४ अ । विस्मृतम् । ज्ञाता० १४८ । विस्सरियं ।
अनु० २३४ । नि० चू० प्र० २१३ अ । पडियं, वीसरियं । नि० चू० | पयइस्सभाव-प्रकृतिस्वभावः । आव० ३५१ । प्र० २७४ आ । विस्मृतम् । बृ० द्वि० २०६ अ । पयउ-परः । तं० । विस्मृतम् । बृ० द्वि० २४ अ । विस्मृतम् । व्य० प्र० पयए-पदग:-दाक्षिणात्यपदगतव्यन्तराणामिन्द्रः । प्रज्ञा० ६३ अ । पम्हुट्ठदिसाभाए-विस्मृतदिग्भागः । ज्ञाता० २४०।। पयक्खिणाणुकुलं
। ज्ञाता० २२८ । पम्हुत्तरडिसगं-नवसागरोपमस्थितिक देवानां विमानम् । पयगवई-पदगपतिः-ओदीच्यपदगतव्यन्तराणामिन्द्रः। प्रज्ञा० सम० १५ ।
१८। पम्हुसइ-विस्मरति । आव० ३०७ ।
पयग्ग-पदाग्रं-पदपरिमाणम् । सम० ३६ । ( ६६०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334