Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पमाणाइकंत ]
पमाणाइकंत - प्रमाणातिक्रान्तः - बुभुक्षापिपासा मात्रानुचितः ज्ञाता० १११ | प्रमाणातिक्रान्तः - प्रमाणातिक्रान्तःद्वात्रिंशत्कवललक्षणमतिक्रान्तः । भग० १९२ । पमाद - प्रमादः - मद्यविक्रयादिः । भग० ६१६ । अणाभोगो सहस्सकारो । नि० चू० प्र० ९६ आ । पमाय- प्रमादः परिहासविकथादिः कन्दर्पादिः । ठाणा० ४८४ । प्रमादः - तदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम् । असंप्राप्तकामदः । दश० १९४ । प्रमादः - विषयक्रीडाभिष्वङ्गरूपः श्रेयस्यनुमात्मकः । आचा० १२० । प्रमादोविकथारूपोऽस्थगिततै लभाजनघरणादिरूपो वा । उपा० ५। प्रमादोऽज्ञानादि ठाणा ० १३५ । प्रमादः - अज्ञानम् । भ० ४७ । प्रमादः - विषयकषायाभिष्वंगरूपः शरीरा धिष्ठान | आचा० १२० । पमादः - कार्यशैथिल्यम् । - आचा० १५० । प्रमत्तत्वं - आभोगशून्यता हिताप्रवृत्ती । ठाणा० ३६० । प्रमादः - शैथिल्यमाशाऽतिक्रमो वा । ठाणा० ३६१ । प्रमादः - धर्मं प्रत्यनुद्यमात्कमः । उत्त० ३३६ । प्रमादः - अज्ञानम् । ओघ० ४७ । पमायइ - प्रमाद्यति -प्रमादं करोति । ३४६ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३
२०४ ।
पमायठाण - प्रमादस्थानं उत्तराध्ययनेषु द्वात्रिंशत्तममध्यय
नम् । उत्त० ६ । पमायठाणाइं- उत्तराध्ययनस्य द्वात्रिंशत्तममध्ययनम् । सम० ६४ ।
बमायति प्रमादयति-परित्यजति । आव० ५३४ । पमायपर - प्रमादपरः- प्रमादनिष्ठः । आव ० ५८८ । पमायप्पमाय- प्रमादाप्रमादस्वरूप भेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमादम् । नंदी० २०४ । यस्मादस्मिन्नध्यवने प्रमादोऽप्रमादश्च पञ्चविधो वर्ण्यते तस्मादे तत् प्रमादाप्रमादम् । उत० १६१ । पमायबहुलो - प्रमादबहुलः । आव० ३३० । पमार - प्रमारं - मरणक्रियाप्रारम्भम् । भग० प्रमारो-मूच्छविशेषो मारणस्थानं वा 1 ठाणा०
६६१ ।
पमायए - प्रमादयेत्-विषयादिप्रमादवशगो भूयात् । आचा० पमोद-प्रमोद : - महोत्सवः । अन्त० १६ ।
Jain Education International
ज्ञात ० १ ।
पमुक्ख प्रमोक्षः प्रतिवचनम् । उत्त० ५२४ । पमुच्चते - प्रमुच्यते । प्रश्न० ६० । पमुह-प्रमुखं, द्वारम् । प्रज्ञा० २८ । पश्चाशत्तममहाग्रहः । ठाणा० ७९ । प्रमुख:- एकोनञ्चाशत्तममहागृहः । जं० प्र० ५३५ । प्रमुखं- गृहद्वारम् । बृ० द्वि० ६२ म । प्रमुखंप्रवेशनिर्गममुखम् । बृ० द्वि० १४८ बा । पमेइल - प्रमेदुरः - प्रकर्षेण मेदः सम्पन्नः । दश० २१७ । पमेदिल-अतीव मेदो जस्स सो । दश० चू० ११० । पमेह रोगो संततकायियं उभरंतं मच्छति । नि० चू० प्र० ११७ अ । पमोअ - प्रमोद:- उत्सवः । जं० प्र० २७६ । प्रमोद :संयोगजो हर्षः । आव० ७२१ । प्रमोदः प्रमोदोत्पादकस्वात् । अहिंसाया एकत्रिशत्तमं नाम । प्रश्न० १६ । पमोक्ख प्रमोक्षं - उत्तरम् । उत्त० १५७ । प्रमोक्षं-उतरम् । भग० ११४ । यः प्रकर्षेण मोक्षयसि - मोचयतीति प्रमोक्षः - आत्मनो दुःखापगमहेतुः । उत्त० ६२१ । प्रमोक्षः अपगमः । उत्त० ६२१ ।
[ म्हगावती
३०५ ।
पमुइय - प्रमुदित:- हृष्टः । ज्ञाता० ४० । प्रमुदितः । पम्हगावती
( ६५९ )
पन्ह - पक्ष्मः कर्पास रुतादि । ठाणा० २०३ । पक्ष्मं - बहुलत्वम् । भग० १२ । नवसागरोपमस्थितिको देवः । सम० १५ । पद्म - पद्मगर्भः । विपा० ३४ । पचमबहुलत्वम् । मो० ८३ । पद्म- पद्मकेसराणि । सूर्य ० ४ ॥ पद्मम् । भग० १२ । पद्म पक्ष्मकेशरम् । भग० ६२ । अवयवे समुदायोपचारात् पद्मशब्देन पद्मकेसराप्युच्यन्त तद्वद् गौर इति । जं० प्र० १५ । पक्ष्म विजयः । जं० प्र० ३५७ । पम । अनु० १७६ । पम्हकंत - नवसागरोपसस्थितिको देवः । सम० १५ पम्हूकूड - नवसागरोपमस्थितिकदेवः । सम० १५ । पद्मकूट:नीलवन्तवक्षस्कारपर्वते कूट: । जं० प्र० ३४६ | पक्ष्मकूट:विद्युत्प्रभवक्षस्कारे कूटः । ज० प्र० ३५५ | पम्हगंध- पद्मसमगन्धः, भारते वर्षे मनुष्यभेदः । भग० २७६ । पद्मगन्धाः । जं० प्र० १२८ । पम्हगावई - पक्ष्मकावती विजयः । ज० प्र० ३५७ ।
भग०
। ठाणा० ८०।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334