________________
पमाणाइकंत ]
पमाणाइकंत - प्रमाणातिक्रान्तः - बुभुक्षापिपासा मात्रानुचितः ज्ञाता० १११ | प्रमाणातिक्रान्तः - प्रमाणातिक्रान्तःद्वात्रिंशत्कवललक्षणमतिक्रान्तः । भग० १९२ । पमाद - प्रमादः - मद्यविक्रयादिः । भग० ६१६ । अणाभोगो सहस्सकारो । नि० चू० प्र० ९६ आ । पमाय- प्रमादः परिहासविकथादिः कन्दर्पादिः । ठाणा० ४८४ । प्रमादः - तदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम् । असंप्राप्तकामदः । दश० १९४ । प्रमादः - विषयक्रीडाभिष्वङ्गरूपः श्रेयस्यनुमात्मकः । आचा० १२० । प्रमादोविकथारूपोऽस्थगिततै लभाजनघरणादिरूपो वा । उपा० ५। प्रमादोऽज्ञानादि ठाणा ० १३५ । प्रमादः - अज्ञानम् । भ० ४७ । प्रमादः - विषयकषायाभिष्वंगरूपः शरीरा धिष्ठान | आचा० १२० । पमादः - कार्यशैथिल्यम् । - आचा० १५० । प्रमत्तत्वं - आभोगशून्यता हिताप्रवृत्ती । ठाणा० ३६० । प्रमादः - शैथिल्यमाशाऽतिक्रमो वा । ठाणा० ३६१ । प्रमादः - धर्मं प्रत्यनुद्यमात्कमः । उत्त० ३३६ । प्रमादः - अज्ञानम् । ओघ० ४७ । पमायइ - प्रमाद्यति -प्रमादं करोति । ३४६ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३
२०४ ।
पमायठाण - प्रमादस्थानं उत्तराध्ययनेषु द्वात्रिंशत्तममध्यय
नम् । उत्त० ६ । पमायठाणाइं- उत्तराध्ययनस्य द्वात्रिंशत्तममध्ययनम् । सम० ६४ ।
बमायति प्रमादयति-परित्यजति । आव० ५३४ । पमायपर - प्रमादपरः- प्रमादनिष्ठः । आव ० ५८८ । पमायप्पमाय- प्रमादाप्रमादस्वरूप भेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमादम् । नंदी० २०४ । यस्मादस्मिन्नध्यवने प्रमादोऽप्रमादश्च पञ्चविधो वर्ण्यते तस्मादे तत् प्रमादाप्रमादम् । उत० १६१ । पमायबहुलो - प्रमादबहुलः । आव० ३३० । पमार - प्रमारं - मरणक्रियाप्रारम्भम् । भग० प्रमारो-मूच्छविशेषो मारणस्थानं वा 1 ठाणा०
६६१ ।
पमायए - प्रमादयेत्-विषयादिप्रमादवशगो भूयात् । आचा० पमोद-प्रमोद : - महोत्सवः । अन्त० १६ ।
Jain Education International
ज्ञात ० १ ।
पमुक्ख प्रमोक्षः प्रतिवचनम् । उत्त० ५२४ । पमुच्चते - प्रमुच्यते । प्रश्न० ६० । पमुह-प्रमुखं, द्वारम् । प्रज्ञा० २८ । पश्चाशत्तममहाग्रहः । ठाणा० ७९ । प्रमुख:- एकोनञ्चाशत्तममहागृहः । जं० प्र० ५३५ । प्रमुखं- गृहद्वारम् । बृ० द्वि० ६२ म । प्रमुखंप्रवेशनिर्गममुखम् । बृ० द्वि० १४८ बा । पमेइल - प्रमेदुरः - प्रकर्षेण मेदः सम्पन्नः । दश० २१७ । पमेदिल-अतीव मेदो जस्स सो । दश० चू० ११० । पमेह रोगो संततकायियं उभरंतं मच्छति । नि० चू० प्र० ११७ अ । पमोअ - प्रमोद:- उत्सवः । जं० प्र० २७६ । प्रमोद :संयोगजो हर्षः । आव० ७२१ । प्रमोदः प्रमोदोत्पादकस्वात् । अहिंसाया एकत्रिशत्तमं नाम । प्रश्न० १६ । पमोक्ख प्रमोक्षं - उत्तरम् । उत्त० १५७ । प्रमोक्षं-उतरम् । भग० ११४ । यः प्रकर्षेण मोक्षयसि - मोचयतीति प्रमोक्षः - आत्मनो दुःखापगमहेतुः । उत्त० ६२१ । प्रमोक्षः अपगमः । उत्त० ६२१ ।
[ म्हगावती
३०५ ।
पमुइय - प्रमुदित:- हृष्टः । ज्ञाता० ४० । प्रमुदितः । पम्हगावती
( ६५९ )
पन्ह - पक्ष्मः कर्पास रुतादि । ठाणा० २०३ । पक्ष्मं - बहुलत्वम् । भग० १२ । नवसागरोपमस्थितिको देवः । सम० १५ । पद्म - पद्मगर्भः । विपा० ३४ । पचमबहुलत्वम् । मो० ८३ । पद्म- पद्मकेसराणि । सूर्य ० ४ ॥ पद्मम् । भग० १२ । पद्म पक्ष्मकेशरम् । भग० ६२ । अवयवे समुदायोपचारात् पद्मशब्देन पद्मकेसराप्युच्यन्त तद्वद् गौर इति । जं० प्र० १५ । पक्ष्म विजयः । जं० प्र० ३५७ । पम । अनु० १७६ । पम्हकंत - नवसागरोपसस्थितिको देवः । सम० १५ पम्हूकूड - नवसागरोपमस्थितिकदेवः । सम० १५ । पद्मकूट:नीलवन्तवक्षस्कारपर्वते कूट: । जं० प्र० ३४६ | पक्ष्मकूट:विद्युत्प्रभवक्षस्कारे कूटः । ज० प्र० ३५५ | पम्हगंध- पद्मसमगन्धः, भारते वर्षे मनुष्यभेदः । भग० २७६ । पद्मगन्धाः । जं० प्र० १२८ । पम्हगावई - पक्ष्मकावती विजयः । ज० प्र० ३५७ ।
भग०
। ठाणा० ८०।
For Private & Personal Use Only
www.jainelibrary.org