________________
पमत्ता]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पमाणसंवच्छर
षष्ठं गुणस्थानम् । आव० ६५० । प्रमत्तः-पराभिमुखः । । परिच्छिद्यते धान्यद्रव्याद्यनेनेति प्रमाणं असतिप्रसृत्यादि, ओघ. १७६ । प्रमाद्यन्ति स्म-मोहनीयादिकर्मोदय प्रभा- इदं चेदं च स्वरूपमस्य भवतीत्येवं प्रतिनियतस्वरूपतया वतः सज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु प्रत्येक प्रमीयते-परिच्छिद्यते यत्तत्प्रमाणं-यथोक्तमेव, सीदन्ति स्म प्रमत्तः । प्रज्ञा० ४२४ । प्रमत्तः-कषाया- धान्यद्रव्यादेरेव प्रमिति:-परिच्छेदः स्वरूपावगमः प्रमाणम्। दिना प्रमादेन रागद्वेषवशं गतः । दश० ११५ । प्रमत्तः- अनु० १५२ । प्रमाणं-शास्त्रीय उपक्रमः । आव०३(?)। प्रमादवान् । ज्ञाता० ७९ । प्रमत्तः-असंयत:-परती. प्रमाणं-प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः । भग० २४७ । थिको वा । आचा० १८१ । प्रमत्तः पञ्चविधप्रमाद- प्रमाणशब्देन विष्कम्मायामी । जं० प्र० ३२१ । प्रमाणेयोगात् । ज्ञाता० १११ ।
आत्माङ्गुलेनाष्टोत्तरशतागुलोच्छ्यता । ठाणा० ४६१ । पमत्ता-प्रमत्ता विषयः । आचार १८३ ।
प्रमाणं-भक्तपानाम्यवहारोपध्यादिनिम् । सम० १०७ । पमत्तायरिए-प्रमादो- मद्यादिस्तेनाचरितः प्रमादाचरितः।। प्रमाणं-वस्तुतत्त्वपरिच्छेदनम् । सम० ११५ । प्रमाणआव ८३० ।
स्वाङ्गुलेनाष्टोत्तरशतोच्छयता । ज्ञाता० ११ । पमदवणं-प्रमदावनम् । आव० ४२५ ।
पमाणकसिणं-द्वचादिपटं चर्म । वृ० द्वि० २२२ आ । पमद्द-प्रमदं-नक्षत्रविमानानि विभिद्य मध्ये गमनरूपम् । जं. अधिकविस्तारायाम वस्त्रम् । बृ० द्वि० २२६ अ। प्र. ४६१ (!) । प्रमई:-चन्द्रेण स्पृश्यमानता । ठाणा पमाणकसिणा-दोमादितलीजिए उवणाए एसा पमाणतो ४४२ । प्रमईम् । सूर्य० १३७ ।।
कसिणा पमाणकसिणा। नि० चू० प्र० १३६ आ। पमहण-प्रमर्दनं-कठिनस्यापि वस्तुनश्चूर्णनकरणम् । पमाणकाल-प्रमाणकाल:-अदाकालविशेषो दिवसादिलजीवा. १२२ । प्रमईनं-कठिनस्यापि वस्तुनश्चूर्णनम् । क्षणः । दश. १ । प्रमाणकाल:-अद्धाकालः विशेषभूतो जं.प्र. ३८८ ।
दिवसादिलक्षणः । विशे० ८३७ । प्रमीयते-परिच्छिद्यते पमयकम्म-प्रमदाकर्म-कंडनपेषणदलनपचनपरिवेषणादि। येन वर्षशतादि तत् प्रमाणं सचासौ कालश्चेति प्रमाणवृ० तृ• ६७ अ ।
कालः प्रमाणं वा परिच्छेदनं वर्षादेस्तत्प्रधानस्तदर्थी वा पमयवण-गृहोद्यानम् । ज्ञाता० १४४ । तेतलिपुरनगरे कालः प्रमाणकाल:-अदाकालस्य विशेषो दिवसादिलक्षणः उद्यानम् । ज्ञाता० १८४ ।
। भग० ५३३ । पमया-प्रमदा-स्त्री । प्रश्न० ८३ ।
पमाणत्थो-प्रमाणस्थ:-मान्यः । ध्य. प्र० २० आ । पमाणंगुल-प्रमाणाङ्गलं-उत्सेधाङ्गलाद् सहस्रगुणम् । पमाणदोस-द्वात्रिंशत्कवलप्रमाणातिरिक्तमाहारमाहारयतः प्रज्ञा० २६६ । सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातम् । प्रमाणदोषः । आचा० ३५१ । परमप्रकर्षरूपं प्रमाणं प्रातमङ्गलं वा । युगादिदेवस्य | पमाणपत्ता-द्रात्रिंशता कवलैः प्राप्तप्रमाणो भवति साधुन भरतस्य वा अङ्गुलं वा प्रमाणाङ्गुलम् । अनु० १७१। न्यूनोदरः । औप० ३८ । प्रमाणप्राप्ता । आव २२७ । प्रमाणागुलम् । अनु० १५६ ।
पमाणप्पत्त-प्रमाणं-मानं तत् परिमाणं-मानं येषां ते पमाण-प्रमाणं-स्वागुलेनाष्टोत्तरशतोच्छ्यता । औप०१३।। तथा प्रमाणप्राप्तः । भग० २९२ । प्रमाणं-प्रमाणराशिः । सूर्य १५८ । प्रमाणं-नीतिबलं | पमाणवं पुरिसो-बारसंगुलपमाणाई समुहाई णवसमुस्सितो च । आव० ४६३ । प्रमाण-आदेयम् । आव० ५३४ । | पमाणवं पुरिसो । नि० चू० द्वि० ८५ आ । प्रमाणं-युक्तिः । सूत्र० ३४०। प्रमाणं-आत्माङ्गुलेना- पमाणसंवच्छर-प्रमाणं-परिमाणं दिवसादिनां तेनोप. ष्टोत्तरशताङ्गुलोच्छ्रयता । प्रश्न० ७४ । प्रमाण-अन्तर- लक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः । मानम् । बं० प्र. ३२६ । प्रमाणकाल:-अदाकाल- ठाणा० ३४४ । युगस्य प्रमाणहेतु: संवत्सरः प्रमाण. विशेषो दिवसादिलक्षणः । भाव. २५७ । प्रमीयते- संवत्सरः । सूर्य० - १५३ ।
( ६५८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org