________________
पम्हज्झय ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पयग्ग
पम्हज्झय-नवसागरोपमस्थितिकदेवानां विमानम् । सम० | पम्हुसाविया-विस्मारिता । उत्त० ८७ ।
पयंग-पतङ्गः-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । पम्हहा-विस्मृता । बृ.तृ. १४ आ।
पतङ्ग'-व्यन्तरनिकायानामपरिवत्तिनो ध्यन्तरजातिविपम्हप्पम-नवसागरोपमस्थितिकदेवानी विमानम् । सम० शेषाः । प्रभ० ६९ । चतुरिन्द्रियविशेषः । प्रज्ञा० ४२।
पतङ्गः-वाणमन्तरविशेषः । प्रज्ञा० ६५ । पतङ्ग:-चतुपम्हलसुकुमाला-पक्ष्मवती सुकुमालाचेत्यर्थः। भग०४७७ । रिन्द्रियजीवभेदः । उत्त० ६६६ । पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा। जीवा० | पयंगवाहिया-भिक्षाविशेषः । नि० चू० तृ० १२ । २५३ ।
पयंगविही-भिक्षाचर्यायां भेदः । उत्त० ६०५ । पम्हला-पक्ष्मला, पक्ष्मवती । ज० प्र० २७५ । पर्यड-प्रकाण्ड:-उत्कटः । प्रचण्डो दुःसाध्यसाधकत्वात् । पम्हलेस-नवसागरोपमस्थितिकदेवानां विमानम् । सम० सम० १५७ । प्रकाण्ड:-अत्यर्थम् । सम० १२७ ।
प्रकाण्ड:-प्रचण्डः । प्रभ०७४ । प्रचण्ड:-प्रकाण्डो वा पम्हवणं-नवसागरोपमस्थितिकादेवानां विमानम् । सम० दुःसाध्यसाधकत्वात् । प्रश्न. ७४ ।' १५ ।
पयंडा-प्रचण्डा-शोघ्र शरीरव्यापिका, घोरा प्रचण्डपरिपम्हसिंग-नवसागरोपमस्थितिकादेवानां विमानम् । सम० वत्तितत्वात् । प्रश्न० १७ । १५।
पयंडेमाण-प्रचण्डयन-आज्ञाप्रधानः सन्मवश्यं कर्तव्यतया पम्हसिट्ठ-नवसागरोपमस्थितिकदेवानां विमानम् । सम० निरूपयनु । जीवा० १६६ ।
पय-पदं-प्रकरणम् । भग० १०७ । पदम् । ओघ०१८ । पम्हा
। ठाणा० ८० । पदम् । आव० ७९३ । पदं-निमित्तकारणम् । आचा. पम्हावई-पद्मावती रम्यग्विजये नगरी। ज०प्र० ३५२ । १६७ । पद-स्थानम् । आव० ८३९ । पदं-पद्यते गम्यते ठाणा० ८० ।
गुणानादिभिरिति । ज्ञानादिगुणस्थानम् । उत्त० ५८ । पम्हावती-सीतानदीदक्षिणे वक्षस्कारः । ठाणा० ३२६
पदं-पादविक्षेपरूपम् , स्थानं च । उत्त० २१७ । पदं८०।
निराकाक्षतयाऽर्थगमकत्वेन वाक्यमेव । उत्त० ५७४। पम्हावत्त-नवसागरोपमस्थितिकदेवानां विमानम् । सम• अस्थपरिछेय वायगं पयं । नि• चू० प्र० २ अ । पदं
आवश्यकपदाभिधेयम् । अनु० २० । पदं-धूलीबहुलभूमिपम्हुछ-विस्मृतम् । ठाणा० ४०३ । विस्मृतम् । प्रभ० समुत्थचरणप्रतिबिम्बम् । पिण्ड० २९ । पदं-मुष्टिस्थानम् । १२४ । प्रमृष्ठः । ओघ० ९७ । विस्मृत्या त्यक्तम् । बृ० भग० १६४ । सुप्तिङन्तं समयप्रसिद्ध वा सङ्ख्येयम् । द्वि० २४ अ । विस्मृतम् । ज्ञाता० १४८ । विस्सरियं ।
अनु० २३४ । नि० चू० प्र० २१३ अ । पडियं, वीसरियं । नि० चू० | पयइस्सभाव-प्रकृतिस्वभावः । आव० ३५१ । प्र० २७४ आ । विस्मृतम् । बृ० द्वि० २०६ अ । पयउ-परः । तं० । विस्मृतम् । बृ० द्वि० २४ अ । विस्मृतम् । व्य० प्र० पयए-पदग:-दाक्षिणात्यपदगतव्यन्तराणामिन्द्रः । प्रज्ञा० ६३ अ । पम्हुट्ठदिसाभाए-विस्मृतदिग्भागः । ज्ञाता० २४०।। पयक्खिणाणुकुलं
। ज्ञाता० २२८ । पम्हुत्तरडिसगं-नवसागरोपमस्थितिक देवानां विमानम् । पयगवई-पदगपतिः-ओदीच्यपदगतव्यन्तराणामिन्द्रः। प्रज्ञा० सम० १५ ।
१८। पम्हुसइ-विस्मरति । आव० ३०७ ।
पयग्ग-पदाग्रं-पदपरिमाणम् । सम० ३६ । ( ६६०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org