________________
पयच्छामो]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पयला
पयच्छामो-मवते एव दद्यः, सामान्यतः प्रयच्छामः प्रकर्ष- पयतकड-प्रयत्न कृतम् । आचा० ३६० । ति-विशेषः । भग० ४७६ ।
पयबद्ध-यदेकाक्षरादि यथा-ते ते इत्यादि । ज० प्र. पयट्ट-प्रवृत्तः । आव० ३८५ । ओघ० १४२ । पयट्टओ-प्रकर्षक:-प्रवर्तकः । प्रश्न. ५ ।
पयय-प्रयत:-प्रयत्नः । ओघ०१६९ प्रयत्न:-सद्भावः। पयट्टाविओ-प्रवत्तितः । आव० ४३६ ।
ओघ. १७६ । पट्टिए-प्रवृत्तान् प्रवत्तितान वा । उत्त० २०६ । पयया-प्रयता-प्रकृष्टयत्नवतः । अनुत्त० ३ । पर्याट्टयं-प्रवर्तितम् । आव० १७३ ।
पयरंगुले-सूची सूच्यैव गुणिता प्रतराङ्गुलम् । अनु० पट्टिया-प्रवत्तिता । आव० ३९८ ।
१५८ । प्रतरागुलम् । अनु० १७३ । पयडत्या-प्रकटार्था-जिनवचनतत्त्ववेदिनामुत्तानार्था। सूर्य पयर-प्रतरं-भूषणविधिविशेषः। जीवा० २६६ । प्रतरम् । २९६ ।
अनु० १५६ । प्रतरम् । अनु० १७३ । श्रेणिरेव श्रेण्या पयडि-प्रकृतिः-श्रुतज्ञानांशस्तभेदोऽङ्गप्रविष्टादि, हेतुर्वा- गुणिता प्रतरः । उत्त० ६०१ । प्रतर:-प्रस्तरः। ज. बाह्याभ्यन्तरभेदभिन्नो यः श्रुतज्ञानस्य स, श्रुतस्य स्व. प्र० २६८ । नंदी० ११० । श्रेणि रेव श्रेण्या गुणिता भावो वैकेन्दियादीनां चतुर्दशपूर्वधरान्ताना जीवनां तार- प्रतरः । उत्त०६०१ । प्रतर:-आभरणविशेषः । औप. तम्येन भिन्नरूपः प्रकृतिः । विशे० २५१ । । ५३ । प्रतर:-एकप्रादेशिकश्रेणिरूपः । प्रज्ञा० २७६ । पयडिय-प्रपतितं-प्रकर्षण श्लथीभूतम् । ज्ञाता० १३७ । । | पयरइ-प्रचरति । आव० ८१४ । पयडी- णालिएरि । नि० चू० प्र० १२१ अ । प्रकृतिः- पयरग-प्रतरकं-वृत्तप्रतल:-आभरणविशेषः । औप० ५५। भेदः । आव २४ । प्रकृतिः-स्वभावः । आचा. प्रतरक-सुवर्णपत्रकम् । जीवा० १८१। प्रतरकं-आभरण३५३ (?) ।
विशेषः । प्रभ० ७५ । प्रतरक:-पत्रक:। ज०प्र० २४ । पयण-पचनम् । प्रश्न० १४ । पचनं-कडिल्लकाकृतिः ।। प्रतरक-स्वर्णादिमयं आभरणविशेषः । ज्ञाता. १४ । सूत्र. १२६ । पतनं-स्थानम् । उत्त० ४४ । पाक- प्रतरक-प्रतरप्रवृत्तरूपं आभरणम् । ज्ञाता. ३५ । स्थानं चुल्ल्यादि । हाता० ११० ।
पयरच्छेय-प्रतरच्छोदः-तरिकाछेदः । औप.० १८७ । पयणगं-प्रचनक-प्रचण्डम् । आव० ६५१ ।
पयरण-प्रतरणं-प्रथमदातव्यभिक्षा । बृ० द्वि० १८७ आ। पयणसाला-जहिं पच्चंति भायणाणि | नि० चू० तृ०
भिक्खं । नि० चू० प्र० १५५ आ। २१ आ। पचनशाला-वर्षासु भाजनापाकस्थानम् । बृ० | पयरतव-श्रेण्या गुणिता श्रेणिः प्रतरः उच्यते, तद्रपलक्षित द्वि० १७५ अ।
षोडशपदात्मकं तपः प्रतरतपः । उत्त० ६०१ । पयणु-प्रतनु:-अति मन्दीभूतः । जीवा० २७७ । पयरवट्ट-वाहल्यतो हीनं प्रतरवृत्तं मण्डकवत् । भग० पयणुए-प्रतनुकं-अघनम् । भग० १८६ । पयत- प्रयत:-आटियमाणः । ज० प्र० १६३ । प्रयत:- पयराभेद-प्रतरभेदः । प्रज्ञा० २६७ । प्रयत्नवान् । पदतवा:- तथाविधानुस्मर्यमाणसूत्रालापकात।। पयलइ-छिन्तरहावनस्पतिः । भग० ८०४ । उत्त० ५८ । प्रकृष्टसंयमयुक्त त्वात् प्रयताम् । ठाणा० | पयला-प्रचला-ऊर्वस्थितनिद्राकरणलक्षणा । भग०२१८ । २४७। प्रयत्नो-आदरः। बृ०प्र० २३ अ । पदत्र:-सिद्धान्तः। प्रचला-या ऊध्र्व स्थितस्यापि वा पुनश्चैतन्यमस्फुटो. उ० मा० गा० ३२६ । प्रयत्न:-यथागमादरः। पिण्ड० कुर्वतो समुपजायते निद्रा सा प्रचला । जीवा० १२३ । १४७ । प्रदत्ता-गुरुभिरनुज्ञाता । अनुत्त० ३ । प्रदत्त:- उपविष्ट ऊर्वस्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति अनुज्ञातो गुरुभिः, प्रयतो वा-प्रयत्नवान् प्रमादरहित प्रचला । ठाणा० ४६७ । प्रचला-निषण्णस्य सुप्तजागराइत्यर्थः । भग० १२५ ।
वस्था । बृ० द्वि. २०७ आ । उपविष्टः ऊर्ध्वस्थितो (६६१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org