Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
पयलाइआ ]
वा प्रचलयति घूर्णयति यस्यां स्वापावस्थायां सा प्रचला ।
प्रज्ञा० ४६७ ।
पयलाइआ - भुजपरिसर्पविशेषः । प्रज्ञा० ४६ । पयलाएज्ज-प्रचलायेत्- प्रचलां - उर्ध्व स्थितनिद्राकरणलक्ष- पयारधम्म-चक्षुरादीन्द्रियवशतारूपादिषु प्रवृत्तिः प्रचारणां कुर्यात् । भग० २१८ । पयलापयला - प्रचलातोऽतिशायिनी प्रचलाप्रचला । प्रज्ञा० ४६७ ।
धर्मः । दश० २१ ।
पयलायइ प्रचलयति-निद्रां गच्छति । आव० ७६८ । पयलाया - भुजपरिसर्पः तिर्यग्योनिकः । जीवा० ४० । पयलिय - प्रचलितम् प्रवलिकं - प्रजातवलोकम् । १३३ ।
ज्ञाता०
पयलिज्ज - प्रचलेत् - कम्पेत् । आचा० ३३७ । पल्ले - चतुपश्चाशत्तममहाग्रहः । ठाणा० ७६ । पयविभाग - पदविभागः । विशे० ८४१ । पदविभागसा - माचारी, छेदग्रन्थगतसूत्ररूपा । विशे० ८४२ । पद विभाग :- सामाचारी । श्राव० २५८ । पयस पायसम् । आव० १५८ । पयसमं - पदसमं - यद् गेयपदं नाभिकादिकमन्यतरबन्धेन बद्ध 47 स्वरे अनुपाति भवति तत्तत्रैव यत्र गीते गोयते तत् पदसम् । ठाणा० ३६६ ।
पया - प्रजाः - जन्तवः । आचा० २०३ । प्रजा- स्त्री । आचा०१६३ । प्रजाः पृथिव्यादयो जन्तवः स्त्रयो वा । सूत्र० १८९ । प्रजा - जनसमूहरूपा, प्रजायत इति वा प्राणा । उत्त० १८२ ।
Jain Education International
पयासि प्रजनिष्यति । विषा० ७७ । पयाग - प्रयागं - तीर्थविशेषः । आव० ६८६ । पयाण- प्रतननं प्रतानो विस्तारस्तद्रूपः स्वप्नो यथा तथ्यः तदन्यो वा प्रतान इत्युच्यते । पञ्चस्वप्ने द्वितीयः । भग०
७०६ । पयाणय
| ओघ० ४६ । पयाणीक - पदात्यनीकः - चतुर्थी सेना । जीवा० २१७ । पयानुसारिबुद्धि - पदानुसारिनुद्धिः । प्रज्ञा० ४२४ । पयानुसारी - पदेन - सूत्रावयवेनैकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्ति- अम्यूहयन्तीत्येवंशीलाः पदानुसारिणः । औप० २८ ।
[पयोगविससापरिणय
पयायामि - प्रजनयामि । ज्ञाता० ८१ ।
पयार- प्रचारं - अटनम् । ओघ० १६१ । प्रचारम् । बोघ०
१५० ।
पयारेइ - प्रतारयति । दश० ५६ ।
पावह - प्रथम वासुदेवपिता । सम० १५२ । प्रजापति:पोतनपुरे राजा । आव० १७४ । प्रजापतिः- त्रिषष्ठवासु देवपिता । आव० १६३ । प्रजापतिः । दश० ६६ प्रजापत्यः । सूर्य० १४६ । प्रजापतिः - लोकप्रभुः । प्रश्न
आव० ४७० ।
पया हिणावत्तमंडल - प्रकर्षेण सर्वोतु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एवं मेरुर्भवति यस्मिन्नावतन-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः प्रदक्षिण आवर्ती येषां मण्डलानां तानि प्रदक्षिणावत्तानि मण्डलानि येषा ते तथा । सू० २७६ । प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एवं मेरुर्भवति यस्मि नाव - मण्डलपरिभ्रमणरूपे स प्रदक्षिणः २ आवर्ती यस्य मण्डलस्य तत् तच्च मण्डलं मे ं प्रति यस्य स प्रदक्षिणावर्त्तमण्डलः । जावा० ३३७ । पयोग-प्रयोग:- परप्रतारणव्यापारः । आचा० १९७ । पयोगकस्मं - प्रयोगकर्म - वीर्यान्तरायक्षयोपशमाविर्भूतवीर्ये - णात्मन: प्रकर्षेण युज्यते इति प्रयोगः । आचा० ६४ । पयोगपरिणता - प्रयोगपरिणता - जीवव्यापारेण तथाविधप
रिणतिमुपनीता | ठाणा ० १५२ । पयोगविससापरिणय-प्रयोगेण - जीवव्यापारेण विश्वसया च स्वभावेन परिणत अवस्थान्तरमापन्नः । ज्ञाता० १७४ । ( ६६२ )
३३ |
पयावण - प्रतापनं शीतापनोदाय । आचा० ५०। प्रतापनंउत्तेजनम् । बृ० तृ० १४२ मा ।
पावणा प्रतापना - अग्निप्रज्वलना । बोघ० १२४ । पयाविज्जा प्रतापनं- निरन्तरं बहु तापनम् । दश० १५३ । पयास - प्रकाशः - प्रकटत्वं - आविर्भावः । विशे० १०६२ । पयासयर - प्रकाशकरः - प्रभासकरो वा । आव० ५१० । पयाहिणजलं - प्रदक्षिणजलं सामायिकदानस्य स्थानम् ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334