Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 245
________________ परक्कमइ ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [परपक्खजयणा प्रतिपत्त्या कर्मारिजयसामर्थ्यलक्षणः । उत्त० ५७१ । परद्वाणंतरं-परमाणोयंस्परस्थाने-द्वयणुकादावन्तर्भूतस्थापराक्रम-जीववीर्योल्लासरूपमुत्साहम् । उत्त० ३११ ।। नन्तरं-चलनव्यवधानं तत्परस्थानान्तरम् । भग० ८८६ । पराक्रम्य-आसेव्य । दश० २३३ । पराक्रमः-उत्साहाति- | परद्वाण-परस्थान-छन्बकादिकम् । पिण्ड० ८६ । रेकः । ठाणा० ४४१ । पराक्रम:-मार्गान्तरः। आचा० पर परट्टाणवड्डो-विसरिसं जहा मासलहुयाउ दोमासियं, ३३८ । पराक्रम:-निष्पादितस्वविषयः । ज्ञाता १३५ । । दुमासातो तेमासितं एवं सव्वा विसरसा परट्ठाणवट्ठी । प्रकम्यतेऽनेनेति-प्रक्रमः मार्गः। आचा० ३३७। पराक्रमः- नि० चू० प्र० २३४ प्रा। स एव साधिताभिमतप्रयोजनः । शत्रुवित्रासनम् । ज० परटाणसन्निगासेणं-विजातीययोगमाश्रीत्येत्यर्थः । भग० प्र० १३० । पराक्रमः-शत्रुवित्रासनशक्तिः । ज० प्र० १८२ । पराक्रमः । सूर्य० २८६ । पराक्रम:-साधिता- परततियवावड-परतप्तिब्यावृत्तः-परकृत्यचिन्तनाक्षणिकः। भिमतप्रयोजनः शत्रुनिराकरणं वा । भग० ५७ । प्रश्न० ३८ । पराक्रमः-निष्पादितस्वप्रयोजनः। भग० ३२३ । पराक्रमः- परत-परत्र । उत्त० ५४० । अन्यमार्गः । दश० १६४ । पराक्रमः-प्रवृत्तिबलम् । दश० परतर-पच्छित्तकरणे समत्थं णस्थि, वेयावच्चकरण लद्धी २७६ । पराक्रम:-सामर्थ्यम् । सूत्र० २७३ । साधिताभि- से अस्थि । नि० चू० तृ० १२३ अ । मतफल:-पुरुषकारः पराक्रमः । प्रश्न० ७३ । पराक्रम:- परत्तीकते । ज्ञाता. ६६ । विक्रमः। जीवा० २७० । पराक्रम:-चेष्टा । आव० १८१। परत्य-पराथं मोक्षार्थम् । आव० ३२६ । परत्रवनिष्पादितस्वविषयः पराक्रमः । प्रज्ञा० ४६३ । पराक्रम:- जन्मान्तरे अर्थ आस्था वा यस्य स परार्थः। ठाणा० २४। कषायजयः । आव० ३६१ । परत्र-पश्चात्कालम् । नंदो० १५ । परक्कमइ-पराक्रमते-चेष्टते । दश० १०६ । परद्ध-विक्षितम् । आव० १६६ । व्याप्तः । भक्त। परक्कमणं-विवक्षितदेशगमनं पराक्रमणम् । सूत्र. २७३|| परद्धा-पराभविता । नि० चू० प्र० ११ आ । परक्कममाण-उल्ललयद् । निरय० ३४ । परघणमि गेही-परधने गृद्धिः, अधर्मद्वारस्य सप्तमं नाम। परक्कमितवं-पराक्रमितव्यं-शक्तिक्षयेऽपि तत्पालने परा. प्रश्न. ४३ । क्रमः-उत्साहातिरेको विधेय इति । ठाणा० ४४१ । परनिन्दात्मोत्कर्षविप्रयुक्त-त्रयोविंशतितमवचनातिथयः । परक्रियासप्तककः-षष्ठं सप्तिकाऽध्ययनम् । ठाणा० ३८७। सम० ६३ । परग-वंशनिष्पन्नं छञ्चकादि । आचा० ३५७ । परकं- परपंडित-पर:-प्रकृष्टः पण्डितः परपण्डित:-बहुशास्त्रज्ञः, येन तृणविशेषेण पुष्पाणि ग्रथ्यन्ते । आचा० ३७२ । परो वा मित्रादि: पण्डितो यस्य स । ठाणा० ४५२ । सूत्र. ३०७, ३०६ । परपइट्टिय-परप्रतिष्ठित:-परेणाक्रोशादिना प्रतिष्ठितः-उदीपरग्ध-पराधं-उत्तमाघ, महाघम् । दश० २२१ ।। रितः परस्मिन् वा प्रतिष्ठितो-जातः परप्रतिष्ठित इति । परचक्कराया-परचक्रराजा-अपरसैन्यनृपतिः । ज्ञाता. ठाणा० ६२ । परेणाक्रोशादिनोदीरितः परप्रतिष्ठितः १५१ । परविषयो वा । ठाणा० १६३ । परचक-दुरितविशेषः । भग० ८ । परपक्ख-गवादयोऽसंयतः । बृ० द्वि० १६४ अ । गृहस्थः । परज्झ-पारवश्यम् । भग० ३१४ । देशीपदस्वात् परवशः बृ० द्वि० ११४ अ । परपक्षा:-पाखण्डिनः । बृ० तृ. रागद्वेषग्रहग्रस्त मानसतया न स्वतन्त्रः । उत्त० २२८ । | ५ अ । परपक्ष:-गृहस्थादिः । ओघ० १२० । परपक्ष:परतन्त्रता । ठाणा० ५०५ । परवशीकृतः । बृ० त० गृहस्थः । पिण्ड० ६७ । असंजतो। नि० चू. तृ० १४ १२३ अ । पराधीनः । महाप्र० । पराक्रमः । मर० । परज्झा -प्रारब्धः । मर० । परपक्खजयणा-जयणाए तईयो भेओ । नि० चू० तृ. ( ६६४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334