Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पभयाल]]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पमत्त
-
-
पभयाल-प्रभवालः तरुविशेषः । जं० प्र० ९८ । ९३ । द्वाविंशतिसागरोपमस्थिकः देवः । सम० ४१ । पभव-प्रभव:-उत्त्पत्तिस्थानम् । आचा. १३ । प्रभव:- प्रभासं-देवोद्योते तीर्थम् । आव०७०६ । प्रभास:उत्पाद: । प्रज्ञा० २५६ । प्रभव:-प्रकृष्टं भवनं प्रभव:- एकादशमगणधरः । आव० २४० ।। प्रौढतापर्यायः । विशे० ८६० । सत्पुरुषः, कल्पविधि-पमासा-प्रभासा तनिबन्धनत्वात् अहिंसाया एकोनषष्ठिनिषेवकः । बृ० प्र० २३० । नि० चू० द्वि० ३६ आ। तमं नाम । प्रश्न६९ नि० चू० त० १६ अ । चौरविशेषः । व्य० प्र० २४० । पभासेइ-प्रभासयति-अतितापयोगाद्विशेषतोऽपनीतशीतं पभा-प्रभा-यानादिदीप्तिः । भग० १३२ । प्रभा- विधत्ते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोति । यानादिदीप्तिः। औप० ५० । प्रभा-बाहुल्यम् । जावा. भग० ७८ । प्रभासयति-अतितापयोगाद् विशेषतोऽपनीत८६ । भावनावासगता प्रभा । जीवा० १६२ । प्रभा- शीतं करोति । जं० प्र० ४६ । आकारः । जं० प्र० १०० । प्रभा-स्वभाव: । प्रज्ञा०पभासेमाण-प्रभासयन-शोभयन् । औप० ४३ । प्रभा-प्रकाशः। सूर्य० ७८ प्रभा भावनावासगता। मानः सूक्ष्मवस्तूपदर्शनतः । ठाणा० ४२१ ।
प्रज्ञा० ८८ । प्रभा-आकारः । प्रज्ञा० ३६५ । प्रभा- पभु-प्रभु राजा । बृ० प्र० ६० आ। • स्वरूपम् । प्रज्ञा० ५३२ । प्रभा-प्रभावः माहात्म्यः ।। पभू-घणितो । नि० चू० द्वि० ४३ अ । राया। वि. ठाणा० ४२१ । प्रभा-प्रभाव: । उपा० २६ । प्रभा- चू० प्र. १७४ आ । प्रभुः-सक्त: । भग० १७६ । उद्गमनसमये यद् द्युतिस्फुरणम् । ज्ञाता० १७० । प्रभा- पभूय-प्रभूतं-उद्भूतम् । औप० ४६ । चन्द्रादिदीधितः । उत्त० ५६१ ।
पभूयदंसी-प्रभूतं- प्रमादविपाकादिकमतीतानागतवर्तमान पभाइ-प्रभाति । आव० २१८ ।
च कर्मविपाकं द्रष्टुं शोलमस्येति प्रभूतदर्शी। आचा. पभावई-मुनिसुव्रतस्वामिमाता । सम० १५१ । प्रभावति ।। २१८ । मलिमाता । आव० १६० । बलनरपति राजी । भग० प जिओ-प्रभुक्तः-भोक्तुं प्रवृत्तः । वृतृ० गा० ६०७१। ५३५ । प्रभावती-उदायनराज्ञो। उत्त० ६६ । प्रभावती- पमइलदुब्बला-प्रमलितदुर्बला स्नानभोजनत्यागात् । शिक्षायोगदृष्टान्ते हैहयकुलसंभूतवैशालिकचेटकप्रथमा पुत्री। ज्ञाता० ३३ । आव० ६७६ ।
पमलणा-प्रमार्जना-रजोहरणादिक्रिया । प्रभ० १५६ । पभावणा-प्रभावना-तथा तथा स्वतीर्थोन्नतिहेतुचेष्टासु मुहपोत्तियस्यहरणगोच्छगेहि पमजणा । नि. चू० प्र० प्रवर्तमानात्मिका । उत्त० ५६७ । प्रभावना-धर्मकथा- १८१ अ । बीयकणुगादीणं सकृत् अवणयणे आमज्जणा दिभिस्तीर्थख्यापना । दश० १०३ । प्रभावना-धर्मकथा- पुणो पुणो पमज्जणा । पुणो पुणो करेंतस्स पमजणा । दिभिस्तीर्थप्रख्यापना । प्रशा० ५६ ।
नि० चू० प्र० १९. अ । प्रमार्जना-रजोहरणादिव्यापमावती-प्रभावती-उदायनराजपत्नी । आव० २९८ ।। पाररूपा । प्रश्न० ११२ । उदायनस्य राज्ञी । नि० चू० प्र० ३४६ आ। उदायन- | पमजति-रयहरणेण पमज्जणं, पुणो पुणो पमज्जति । नरपते राज्ञी । भग० ६१८ । कुम्भकराजपरिनः । ज्ञाता. नि. चू. प्र. १८७ । १२४ । प्रभावती । निरय० ६ ।
पमन्जित-प्रमृज्यात-कर्दमादि शोधयेत् । आव० ३३८ । पमावेइ-प्रभावयति-प्रकाशयति । उत्त० ५५५ । पमजिय-प्रमृज्यात्-शोधयेत् । थाव० ३३८ । पभासंता-व्याख्यानेन प्रभासमानः । आव० ४४८ ।। पमज्जेमान-प्रमार्जयन्-शनैलूंषयनु । ठाणा० ३२६ । पभासंति-प्रभासयन्ति-तथाविधवस्तुदाहकत्वेन प्रभापमत्त-प्रमत्तः-पञ्चमनिद्राप्रमादवानु । ठाणा. १६४ ।. लभन्ते । भग. ३२७ ।
प्रमत्तः-अनुपयुक्तः । उत्त० ४३४ । प्रमत्तः-सुखी । पमास-जम्बूभरते तृतीयं तीर्थम् । ठाणा० १२२ । सम० ' आचा० १८३ । प्रमत्तः-प्रमत्तसंयतग्रामः । भूतग्रामस्य (अस०८३)
(६५७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334