Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 237
________________ पापडग] आचार्यमोमानन्दसागरसूरिसकुलितः [पक्षिय - - - पप्पडग-समसरियाए उभयतडेसु पाणिएण जा रेलिया प्राग्भार:-पुद्गलनिषयः । ठाणा. १२५ । प्राग्मार:सभी सा तंमि पाणिए ओहट्टमाणे तरिया बसा होउं उन्ट्रयादिलक्षणः । ठाणा. २५१ । प्राग्मारं यत्पर्वतउण्हेण छित्ता पप्पडी भवति । नि० चू० प्र० ३६ आ। स्योपरि हस्तिकुम्भाकृति कुजं विनिमंतं तत्प्राग्भारम् । पप्पडमोअय-पर्यटमोदक:-खाबविशेषः । जं. ०११८॥ नंदी० २२८ । प्राग्भारं-ईवदवमतम् । ठाणा. ५२० । पप्पडमोदय-पर्यटमोदकः । प्रज्ञा० ३६४ । ज्ञाता० ६६ । प्राग्मार:-ईषदवनतः । ज्ञाता. ९९ पप्पडमोयय-पर्यटमोदकः । जीवा० २७८ । पउभारगती-गा तु द्रव्यान्तराकान्तस्य सा प्रारभारगति. पप्पडिय-पर्यटिका गालिपपटिका । पिण्ड० १५४ । र्यथा नावादेरधोगतिः । ठाणा. ४३४ । पप्पू-उप्लुतं-व्याप्तम् । अनु० १३६ । पउभारा-प्राग्भारा:-ईषन्नता: पर्वताः । अनु० १७१ । पप्पुय-प्रप्लुतः । ज्ञाता० १३२ । प्रप्लुतं-प्रहनुतम् । प्राग्भारं-ईषदवनतमुच्यते तदेवंभूतं गात्रं यस्यां भवति प्रश्न. १६ । सा प्रारभारा-अष्टमीदशा । ठाणा० ५२० । दशदशापप्पोत्ति-प्राप्नोति । उत्त० ४०१ । याममधमीदशा । नि० चू० द्वि० २८ आ। पप्फुत-प्रप्लुतः । अन्त ० ७ । पभंकर-चतुर्थलोकान्तिकविमानः । ठाणा० ४३२ । प्रभपप्फुय-प्रप्लुत:-प्रवत्तितानन्दः । भग० ४६० । डुरं-चतुर्थलोकान्तिकविमानम् । भग० २७१ । प्रभङ्करःपप्फुल्लं-प्रफुल्लं-विकसितम् । जीवा० १७६ ।। एकोनसप्ततीतममहाग्रहः । जं०प्र० ५३५ । एकोनसप्तपप्फोडणं-प्रस्फोटनं-प्रकर्षेण घुननम् । ओघ० ११० । तितममहाग्रहः । ठाणा० ७६ । प्रभङ्करः-त्रीणिसागप्रस्फोटनं-आस्फोटनम् । प्रश्न. १५६ । प्रस्फोटनं- रोपमस्थिक:-देवः। सम०८। अष्टसागरोपस्थिकः देवः। आस्फोटनम् । प्रश्न. ११२ । सम० १४ । पप्फोडणा-प्रस्फोटना-प्रकर्षेण रेणुगुण्डितस्येव वस्त्रस्य पभंकरा-चन्द्रस्य चतुर्थी अग्रमहीषी । ठाणा० २०४ । झाटना । उत्त० ५४१ । प्रस्फोटना-प्रकर्षेण धूननम् । धर्मकथाया अष्टमवर्गस्य चतुर्थमध्ययनम् । ज्ञाता० २५२ । ठाणा० ३६१ । उक्खोडगप्पदाणं पप्फोडणा। नि० चू० धर्मकथायाः सप्तमवर्गस्य चतुर्थमध्ययनम् । शाता०२५२। प्र० १८१ अ । सूर्यस्य चतुर्थ्याग्रमहिषी । ठाणा० ००४ । सूस्य चतुपप्फोडे-प्रस्फाटयेत्-प्रस्फोटनां कुर्यात् । उत्त० ५४० । र्थ्याऽप्रमहिषी । भग० ५०५ । प्रभङ्करा-चन्द्रस्य ज्योतिप्रस्फोटयेत् । ओघ० १०८ । षेन्द्रस्य तुरीयाऽग्रमहिषी । जीवा० ३८४ । प्रभङ्करा१८फोडेमाणे - प्रस्फोटयित्वा (?) आभिग्रहिकेनान्येन वा वच्छवतीविजस्य राजधानी। जं०प्र० ३५२ । प्रभङ्करासाधुना स्वकीयरजोहरणेन उणिकपादपोछनेन वा | चन्द्रस्य चतुर्थी अग्रमहिषी । जं० प्र० ५३२ । ठाणा. प्रस्फोटनं कारयन् झाटयनित्यर्थः । ठाणा० ३२६ । । ८० । पफुसियपविरलं-विरलशीकरं-फुसारम् । आव० १२२। पभंगुर-प्रभारः स्वत एव भङ्गशीलः । आचा० २३८ । पबंध-प्रबन्धः-विकथादिषु वाऽविच्छेदेन प्रवर्तनम् । उत्त. पभंजण-प्रभञ्जन:-उत्तरनिकाये नवम इन्द्रः । भग० १५७ । ३४६ । प्रबन्ध-अविच्छेदात्मकम् । उत्त० ३४६ । वातकुमारेन्द्रः । ठाणा० ८५ । चतुर्थो वायुकुमारः । पबाह-प्रवाधा-प्रकृष्टा बाधा । ज्ञाता० ६७ । ठाणा० १६८ । चतुर्थों महर्टिकदेवः । ठाणा० २२६ । पबुद्धा-प्रबुद्धा-उत्फुल्ला । ज० प्र० ३३६ । प्रभञ्जन:-वायुकुमाराणामधिपतिः । प्रज्ञा० ६४ । पब्भार-प्रारभार:-अग्रतो मुखमवनतत्त्वम् । भग० १७४।। प्रभञ्जन: । जीवा० ३०६ ।। प्रागभार:-ईषदवनतः। भग० २३८ । प्रागभार:-जन्तो- | पभ-हरिकान्तस्य प्रथमो लोकपालः । ठाणा । रष्टमीदशा । दश०८। प्राग्भार:-ईषदवनतपर्वतभागः। पभकते-हरिकेतस्य ततीयो लोकपालः । ठाणा० १९७। ज्ञाता० ६३ । प्रागभार:-ईषतकुब्जः । प्रज्ञा० ७१। भणियं-प्रभणितं-भणनारम्भः । विपा०७६ । (६५६) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334