Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पद्मप्ति ]
प्रज्ञप्तं तीर्थंकर नामक मौंदयवर्तितया प्रायः कृतार्थेनाऽपि परोपकाराय प्रकाशितम् । सम० ५। प्रशप्तं प्ररूपितम् । दश० २५५ प्रशस:- देशितः । प्रशा० ३६६ । प्रशप्तंप्ररूपितं तीर्थंकरगणधरैः । प्रज्ञा-बुद्धिः तया आप्तंप्राप्तं प्रज्ञातम् । प्राज्ञात् - तीर्थंकरादाप्तं प्रज्ञाप्तं गणधरेरिति । प्राज्ञेः- गणधर राप्तं प्राज्ञासम् । ठाणा० ६५ । पनति - प्रज्ञाप्यन्ते प्ररूप्यन्ते भगवता सुधर्मास्वामिना जम्बूनामानमभियस्याम् । प्रज्ञायाः - तद्धेतुभूतबोधस्य व्याख्यासु र्वा प्रज्ञाया मतिः- प्रातिः आत्तिर्वा आदानं यस्याः सकाशादसौ प्रज्ञाप्तिः प्रज्ञात्तिर्वा । प्रज्ञाद्वा-भगवतः सकाशादातिरात्तिर्वा गणधरस्य यस्याः सा तथा । प्रज्ञाप्यन्तेप्ररूयन्ते प्रबोध्यन्ते वा यस्याम् । प्रशतिः - अर्थप्रज्ञप्तिःअर्थप्ररूपणा प्रज्ञप्ति :- प्रज्ञाप्तिः । भग० २ । प्रज्ञप्ति:संशयापन्नस्य श्रोतुमंधुरवचनैः प्रज्ञापनम् । ठाणा ० २११ । पनत्ति अवखेव - संशयापक्षस्य भोतुमंधुरवचनः प्रज्ञापनम्।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३
ज्ञाता० ४६ ।
। ज्ञाता० १०१ ।
पनवणाहिपन्नवणी- प्रज्ञापनी -असत्यामृषाभाषाभेदः । दश० २१०॥ पनवयं-प्रज्ञापयतीति प्रज्ञापकः- गुरुः । अनु० १७७ । पन्नविज्जंति- प्रज्ञाप्यन्ते नामादिभेदाभिधानेन प्ररूप्यन्ते, नामादिस्वरूपकथनेन प्ररूप्यन्ते । सम० १०६ । प्रज्ञाप्यन्ते नामादिभेदोपन्यासेन । नंदी० २१२ । पन्नवित्ता-प्रज्ञाप्य-बोधयित्वा । ठाणा० ११९ । पन्नवियं-प्रज्ञापितं - सामान्यतो विनेयेभ्यः कथितम् । प्रभ० ११३ । पन्नर्वेति प्रज्ञापयन्ति- उत्पत्तिभिर्बोधयन्ति । ठाणा ० १३६| पनवेइ-प्रज्ञापयति- जीवाजीवादीन् पदार्थान् बोधयति । ठाणा ० ५०३ । प्रज्ञापयन्ति-प्रतिबोधयति शिष्यीकरोति । भग० ७११ ।
पनवेति
पनवेज्ज-प्रज्ञापयेत्-भेदभणनतो बोधयेद् । भग० ४३६ । | भग० ११ (१) । पन्ना - प्रज्ञा- बुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिनुद्विविषया वा तद्योगाद्दशापि प्रज्ञा प्रकर्षेण जानातीति प्रज्ञा दशदशाषु पश्चमी दशा । ठाणा० ५२९ । प्रशासूक्ष्मार्थविषया मतिः । भग० ७६३ । दशदशायां पञ्चमी दशा । नि० चू० द्वि० २८ आ । प्रज्ञा-जन्तो पञ्चमीदशा । दश० ८ । प्रज्ञापनं प्रज्ञा - विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगत यथाऽवस्थितधर्मालोचनरूपा संवित् । नंदी०
१८७ ।
पनव-प्रज्ञावान् प्राज्ञो - बुद्धिमान् । दश० २१३ । पनवग- प्रज्ञापतोति प्रज्ञापकः -मूलकर्त्ता । दश० ११४ । प्रज्ञापकः- गुरु । नंदा० १७६ ।
पन्नाण- प्रज्ञानं श्रुतज्ञानम् । आचा० २४९ । एवम्भूतश्वासी प्रकर्षेण ज्ञायते ज्ञेयं येन तद् प्रज्ञानम् । आचा● १५४ ।
पन्नाणम् - प्रज्ञानवान् ज्ञानी । आचा० २४६ ।
पनवग दिसा - प्रज्ञापकस्य - आचार्यादिदिक् प्रज्ञापकदिक्पनवगदिसा | ठाणा १३३ । पन्नवगपुव्व-प्रज्ञापकपूर्वकं प्रज्ञापनं (कं) प्रतीत्य पूर्वा दिक् पन्नाणमंता-प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वता सश्रुति का यदभिमुख एवासौ सेव पूर्वा । दश० ८५ । पन्नवणा- प्रज्ञापनाविषयं प्रश्नमधिकृत्य प्रवृत्तत्वात्, प्रज्ञा पनायाः प्रथमं पद प्रज्ञापना । प्रज्ञा० ६ । प्रज्ञापनाप्ररूपणा । प्रज्ञा० ५०६ । यथावस्थित जीवादिपदार्थज्ञापनात् प्रज्ञापना | अनु० ३८ । प्रज्ञापना-भेदाद्यभिधानम् । उाणा० १५६ । प्रज्ञापना- विशेषतः कथनम् । प्राप्यं परिहर्तुं शक्यम् । बृ० तृ० २६ अ ।
( ६५५ )
ठाणा० २११ ।
पनत्तिधर- प्रज्ञप्तिधरः- भगवतीवेत्ता । आव० ५३२ । पन्नत्ती प्रज्ञप्ति:- एतदभिधाना काचिद्विद्या । सूय० ३०३ । प्रज्ञप्ती - प्रज्ञापना । बृ० प्र० १६० आ । प्रज्ञप्ति:संशयापनस्य मधुरवचनैः प्रज्ञापना । दश० ११० । स्व
समयपर समयपरूपणा । व्य० प्र० २३५ ।
पन्नत्ते एगा-प्रज्ञप्ते - प्ररूपिते सत्यका गर्दा भवति, गर्हाया भेदः । ठाणा० २१५ ।
Jain Education International
[ पप्प
आचा० ३३३ ।
पन्नायंति - प्रज्ञायेते - अवबुध्येते । भग० ९१ । पन्नुन्न-वलकलतनुनिष्पन्नम्। आचा० ३९४ । पप्प-प्राप्य विज्ञाय | ओघ० ३७ । प्राप्य - विज्ञाय । ओघ० ३७ | प्राप्य - अभ्युपगम्य आश्रित्य । दश० ७० ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334