________________
पद्मप्ति ]
प्रज्ञप्तं तीर्थंकर नामक मौंदयवर्तितया प्रायः कृतार्थेनाऽपि परोपकाराय प्रकाशितम् । सम० ५। प्रशप्तं प्ररूपितम् । दश० २५५ प्रशस:- देशितः । प्रशा० ३६६ । प्रशप्तंप्ररूपितं तीर्थंकरगणधरैः । प्रज्ञा-बुद्धिः तया आप्तंप्राप्तं प्रज्ञातम् । प्राज्ञात् - तीर्थंकरादाप्तं प्रज्ञाप्तं गणधरेरिति । प्राज्ञेः- गणधर राप्तं प्राज्ञासम् । ठाणा० ६५ । पनति - प्रज्ञाप्यन्ते प्ररूप्यन्ते भगवता सुधर्मास्वामिना जम्बूनामानमभियस्याम् । प्रज्ञायाः - तद्धेतुभूतबोधस्य व्याख्यासु र्वा प्रज्ञाया मतिः- प्रातिः आत्तिर्वा आदानं यस्याः सकाशादसौ प्रज्ञाप्तिः प्रज्ञात्तिर्वा । प्रज्ञाद्वा-भगवतः सकाशादातिरात्तिर्वा गणधरस्य यस्याः सा तथा । प्रज्ञाप्यन्तेप्ररूयन्ते प्रबोध्यन्ते वा यस्याम् । प्रशतिः - अर्थप्रज्ञप्तिःअर्थप्ररूपणा प्रज्ञप्ति :- प्रज्ञाप्तिः । भग० २ । प्रज्ञप्ति:संशयापन्नस्य श्रोतुमंधुरवचनैः प्रज्ञापनम् । ठाणा ० २११ । पनत्ति अवखेव - संशयापक्षस्य भोतुमंधुरवचनः प्रज्ञापनम्।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३
ज्ञाता० ४६ ।
। ज्ञाता० १०१ ।
पनवणाहिपन्नवणी- प्रज्ञापनी -असत्यामृषाभाषाभेदः । दश० २१०॥ पनवयं-प्रज्ञापयतीति प्रज्ञापकः- गुरुः । अनु० १७७ । पन्नविज्जंति- प्रज्ञाप्यन्ते नामादिभेदाभिधानेन प्ररूप्यन्ते, नामादिस्वरूपकथनेन प्ररूप्यन्ते । सम० १०६ । प्रज्ञाप्यन्ते नामादिभेदोपन्यासेन । नंदी० २१२ । पन्नवित्ता-प्रज्ञाप्य-बोधयित्वा । ठाणा० ११९ । पन्नवियं-प्रज्ञापितं - सामान्यतो विनेयेभ्यः कथितम् । प्रभ० ११३ । पन्नर्वेति प्रज्ञापयन्ति- उत्पत्तिभिर्बोधयन्ति । ठाणा ० १३६| पनवेइ-प्रज्ञापयति- जीवाजीवादीन् पदार्थान् बोधयति । ठाणा ० ५०३ । प्रज्ञापयन्ति-प्रतिबोधयति शिष्यीकरोति । भग० ७११ ।
पनवेति
पनवेज्ज-प्रज्ञापयेत्-भेदभणनतो बोधयेद् । भग० ४३६ । | भग० ११ (१) । पन्ना - प्रज्ञा- बुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिनुद्विविषया वा तद्योगाद्दशापि प्रज्ञा प्रकर्षेण जानातीति प्रज्ञा दशदशाषु पश्चमी दशा । ठाणा० ५२९ । प्रशासूक्ष्मार्थविषया मतिः । भग० ७६३ । दशदशायां पञ्चमी दशा । नि० चू० द्वि० २८ आ । प्रज्ञा-जन्तो पञ्चमीदशा । दश० ८ । प्रज्ञापनं प्रज्ञा - विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगत यथाऽवस्थितधर्मालोचनरूपा संवित् । नंदी०
१८७ ।
पनव-प्रज्ञावान् प्राज्ञो - बुद्धिमान् । दश० २१३ । पनवग- प्रज्ञापतोति प्रज्ञापकः -मूलकर्त्ता । दश० ११४ । प्रज्ञापकः- गुरु । नंदा० १७६ ।
पन्नाण- प्रज्ञानं श्रुतज्ञानम् । आचा० २४९ । एवम्भूतश्वासी प्रकर्षेण ज्ञायते ज्ञेयं येन तद् प्रज्ञानम् । आचा● १५४ ।
पन्नाणम् - प्रज्ञानवान् ज्ञानी । आचा० २४६ ।
पनवग दिसा - प्रज्ञापकस्य - आचार्यादिदिक् प्रज्ञापकदिक्पनवगदिसा | ठाणा १३३ । पन्नवगपुव्व-प्रज्ञापकपूर्वकं प्रज्ञापनं (कं) प्रतीत्य पूर्वा दिक् पन्नाणमंता-प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वता सश्रुति का यदभिमुख एवासौ सेव पूर्वा । दश० ८५ । पन्नवणा- प्रज्ञापनाविषयं प्रश्नमधिकृत्य प्रवृत्तत्वात्, प्रज्ञा पनायाः प्रथमं पद प्रज्ञापना । प्रज्ञा० ६ । प्रज्ञापनाप्ररूपणा । प्रज्ञा० ५०६ । यथावस्थित जीवादिपदार्थज्ञापनात् प्रज्ञापना | अनु० ३८ । प्रज्ञापना-भेदाद्यभिधानम् । उाणा० १५६ । प्रज्ञापना- विशेषतः कथनम् । प्राप्यं परिहर्तुं शक्यम् । बृ० तृ० २६ अ ।
( ६५५ )
ठाणा० २११ ।
पनत्तिधर- प्रज्ञप्तिधरः- भगवतीवेत्ता । आव० ५३२ । पन्नत्ती प्रज्ञप्ति:- एतदभिधाना काचिद्विद्या । सूय० ३०३ । प्रज्ञप्ती - प्रज्ञापना । बृ० प्र० १६० आ । प्रज्ञप्ति:संशयापनस्य मधुरवचनैः प्रज्ञापना । दश० ११० । स्व
समयपर समयपरूपणा । व्य० प्र० २३५ ।
पन्नत्ते एगा-प्रज्ञप्ते - प्ररूपिते सत्यका गर्दा भवति, गर्हाया भेदः । ठाणा० २१५ ।
Jain Education International
[ पप्प
आचा० ३३३ ।
पन्नायंति - प्रज्ञायेते - अवबुध्येते । भग० ९१ । पन्नुन्न-वलकलतनुनिष्पन्नम्। आचा० ३९४ । पप्प-प्राप्य विज्ञाय | ओघ० ३७ । प्राप्य - विज्ञाय । ओघ० ३७ | प्राप्य - अभ्युपगम्य आश्रित्य । दश० ७० ।
For Private & Personal Use Only
www.jainelibrary.org