________________
पापडग]
आचार्यमोमानन्दसागरसूरिसकुलितः
[पक्षिय
-
-
-
पप्पडग-समसरियाए उभयतडेसु पाणिएण जा रेलिया प्राग्भार:-पुद्गलनिषयः । ठाणा. १२५ । प्राग्मार:सभी सा तंमि पाणिए ओहट्टमाणे तरिया बसा होउं उन्ट्रयादिलक्षणः । ठाणा. २५१ । प्राग्मारं यत्पर्वतउण्हेण छित्ता पप्पडी भवति । नि० चू० प्र० ३६ आ। स्योपरि हस्तिकुम्भाकृति कुजं विनिमंतं तत्प्राग्भारम् । पप्पडमोअय-पर्यटमोदक:-खाबविशेषः । जं. ०११८॥ नंदी० २२८ । प्राग्भारं-ईवदवमतम् । ठाणा. ५२० । पप्पडमोदय-पर्यटमोदकः । प्रज्ञा० ३६४ ।
ज्ञाता० ६६ । प्राग्मार:-ईषदवनतः । ज्ञाता. ९९ पप्पडमोयय-पर्यटमोदकः । जीवा० २७८ ।
पउभारगती-गा तु द्रव्यान्तराकान्तस्य सा प्रारभारगति. पप्पडिय-पर्यटिका गालिपपटिका । पिण्ड० १५४ । र्यथा नावादेरधोगतिः । ठाणा. ४३४ । पप्पू-उप्लुतं-व्याप्तम् । अनु० १३६ ।
पउभारा-प्राग्भारा:-ईषन्नता: पर्वताः । अनु० १७१ । पप्पुय-प्रप्लुतः । ज्ञाता० १३२ । प्रप्लुतं-प्रहनुतम् । प्राग्भारं-ईषदवनतमुच्यते तदेवंभूतं गात्रं यस्यां भवति प्रश्न. १६ ।
सा प्रारभारा-अष्टमीदशा । ठाणा० ५२० । दशदशापप्पोत्ति-प्राप्नोति । उत्त० ४०१ ।
याममधमीदशा । नि० चू० द्वि० २८ आ। पप्फुत-प्रप्लुतः । अन्त ० ७ ।
पभंकर-चतुर्थलोकान्तिकविमानः । ठाणा० ४३२ । प्रभपप्फुय-प्रप्लुत:-प्रवत्तितानन्दः । भग० ४६० ।
डुरं-चतुर्थलोकान्तिकविमानम् । भग० २७१ । प्रभङ्करःपप्फुल्लं-प्रफुल्लं-विकसितम् । जीवा० १७६ ।। एकोनसप्ततीतममहाग्रहः । जं०प्र० ५३५ । एकोनसप्तपप्फोडणं-प्रस्फोटनं-प्रकर्षेण घुननम् । ओघ० ११० । तितममहाग्रहः । ठाणा० ७६ । प्रभङ्करः-त्रीणिसागप्रस्फोटनं-आस्फोटनम् । प्रश्न. १५६ । प्रस्फोटनं- रोपमस्थिक:-देवः। सम०८। अष्टसागरोपस्थिकः देवः। आस्फोटनम् । प्रश्न. ११२ ।
सम० १४ । पप्फोडणा-प्रस्फोटना-प्रकर्षेण रेणुगुण्डितस्येव वस्त्रस्य पभंकरा-चन्द्रस्य चतुर्थी अग्रमहीषी । ठाणा० २०४ ।
झाटना । उत्त० ५४१ । प्रस्फोटना-प्रकर्षेण धूननम् । धर्मकथाया अष्टमवर्गस्य चतुर्थमध्ययनम् । ज्ञाता० २५२ । ठाणा० ३६१ । उक्खोडगप्पदाणं पप्फोडणा। नि० चू० धर्मकथायाः सप्तमवर्गस्य चतुर्थमध्ययनम् । शाता०२५२। प्र० १८१ अ ।
सूर्यस्य चतुर्थ्याग्रमहिषी । ठाणा० ००४ । सूस्य चतुपप्फोडे-प्रस्फाटयेत्-प्रस्फोटनां कुर्यात् । उत्त० ५४० । र्थ्याऽप्रमहिषी । भग० ५०५ । प्रभङ्करा-चन्द्रस्य ज्योतिप्रस्फोटयेत् । ओघ० १०८ ।
षेन्द्रस्य तुरीयाऽग्रमहिषी । जीवा० ३८४ । प्रभङ्करा१८फोडेमाणे - प्रस्फोटयित्वा (?) आभिग्रहिकेनान्येन वा वच्छवतीविजस्य राजधानी। जं०प्र० ३५२ । प्रभङ्करासाधुना स्वकीयरजोहरणेन उणिकपादपोछनेन वा | चन्द्रस्य चतुर्थी अग्रमहिषी । जं० प्र० ५३२ । ठाणा. प्रस्फोटनं कारयन् झाटयनित्यर्थः । ठाणा० ३२६ । । ८० । पफुसियपविरलं-विरलशीकरं-फुसारम् । आव० १२२। पभंगुर-प्रभारः स्वत एव भङ्गशीलः । आचा० २३८ । पबंध-प्रबन्धः-विकथादिषु वाऽविच्छेदेन प्रवर्तनम् । उत्त. पभंजण-प्रभञ्जन:-उत्तरनिकाये नवम इन्द्रः । भग० १५७ ।
३४६ । प्रबन्ध-अविच्छेदात्मकम् । उत्त० ३४६ । वातकुमारेन्द्रः । ठाणा० ८५ । चतुर्थो वायुकुमारः । पबाह-प्रवाधा-प्रकृष्टा बाधा । ज्ञाता० ६७ ।
ठाणा० १६८ । चतुर्थों महर्टिकदेवः । ठाणा० २२६ । पबुद्धा-प्रबुद्धा-उत्फुल्ला । ज० प्र० ३३६ ।
प्रभञ्जन:-वायुकुमाराणामधिपतिः । प्रज्ञा० ६४ । पब्भार-प्रारभार:-अग्रतो मुखमवनतत्त्वम् । भग० १७४।। प्रभञ्जन: । जीवा० ३०६ ।। प्रागभार:-ईषदवनतः। भग० २३८ । प्रागभार:-जन्तो- | पभ-हरिकान्तस्य प्रथमो लोकपालः । ठाणा । रष्टमीदशा । दश०८। प्राग्भार:-ईषदवनतपर्वतभागः। पभकते-हरिकेतस्य ततीयो लोकपालः । ठाणा० १९७। ज्ञाता० ६३ । प्रागभार:-ईषतकुब्जः । प्रज्ञा० ७१। भणियं-प्रभणितं-भणनारम्भः । विपा०७६ ।
(६५६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org