________________
पार्थ ]......
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
मपि भूयस्तरपदनिकुरम्बमवगाहन्ते ते पदानुसारिबुदयः। सन्तीलता-प्रविभक्ति-मुक्तलताप्रविभक्तिश्यामलतावृ० प्र० १९३ मा । एकमपि सूत्रपदमवधार्य शेषमश्रुत- प्रविभक्त्यभिनयात्मको लताप्रविमक्तिनामा-एकवि. मपि तदवस्थमेव श्रुतमवगाहतेसा पदानु सारिणी । प्रज्ञा० शतितमो नाट्यविधिः । जीवा. २४७ । । ४२४ ।
पद्मलेल्या-पद्मगर्भवर्णानि यानि द्रव्याणि पीतानीत्यर्षः पवानुसारिता-ऋद्धिविशेषः । ठाणा० ३३२ । | तत्साचिव्याजाता । ठाणा० ३२ । पा-निर्गणो वा । आव० ७६० । कारकविषयः, | पद्यहवा-हदविशेषः । आचा० २२० । समासविषयस्तरितविषयो निरुक्तिविषयश्च । आव० पद्मा-इन्द्रस्य प्रथमाय महिषी । जं० प्र० १५६ । ४५५ ।
पद्माकार-खातविशेषः। नंदी. १६४ । पदार्थदोषः-यत्र वस्तुनि पर्यायोऽपि सन पदार्थान्तरत्वेन | पद्मावती-अरिष्टनगराधिपते राममातुलस्य हिरण्यनाभदुकल्पते । मनु० २६२ । .
हिता। प्रश्न. ८८। पदिण्णा-प्रदत्तवती । आव० ५३८ ।
| पध-उष्णजलतेलादि । प्रश्न ५८ । छन्दो बदं । ज०प्र०, पदित्त-प्रदीप्तः । आचा० १५२ ।
२५६ । पदुग्गाणि-प्रदुर्गाणि-कुड्यप्राकारादीनि । आचा० ४११ । पधंसणं-(?) ।नि० चू० प्र० १६० । पट्ट-प्रविष्टः । ओघ० ६३ ।
पधारेइ-प्रधारयति-दुष्टं सङ्कल्पयति । जं.प्र. २४८ । पदेस-प्रदेश: लघुतरः । भग० ४८३ । प्रद्वेष:-मस्तरः । | पधारेति-प्रधारयति-प्रकर्षेण धारयति-करोति । प्रज्ञा
प्रज्ञा० ४३५ । प्रदेशः । सूर्य. १६ । पदेसकम्म-प्रदेशकर्म-प्रदेशा एक-पुद्गला एव यस्य वेद्यन्ते पधाविय-प्रधावितः-वेगितगतिः । प्रभः ५० । न यथा बढो रसस्तत्प्रदेशमात्रतया वेद्यं कर्म प्रदेशकम। | पधाविया-प्रधाविता । आव० २२४ । ठाणा०६७
पथोवणा-अप्पणो पादे पुणो पुणो उच्छालना । निचू. पद्धतिः-राजिः। प्रभ. ८३ ।
प्र. १८८ अ । पा-जलजम् । जीवा० १३६ । दशरथसुतो रामापरनाम | पनक-जलरुहविशेषः । जीवा० २६ । जलरुहविशेषः । बलदेवः । प्रश्न. २७ । महादविशेषः । प्रभ०६६।। प्रज्ञा. ३१ । पनक:-गोमयाश्रितो जीवविशेषः। आचा. पानाम-द्रव्यजिनः । जं० प्र०१३ | भावीजिनः। जीवा ३ । अमरकङ्काधिपतिः । प्रश्न० ८७ । श्रुतमधिकृत्य पनकसूक्ष्मम्-
। ठाणा० ४३८ (१)। कामकथायां राजा । दश. १०।
पनकादयः-अनन्तजीविकाजोवाः । ठाणा० १२२ । पचनाल:-मृणालम् । जोवा० १२३ ।
पनगो-साकुगेऽनंकुरो वाऽनन्तकायः पञ्चवर्णः। वृत (?)। पापक्ष्म-केशरम् । भग० १२ ।
पन्थकसाधु-शलकाचार्यस्थिरीकारकः । सम० ११८ । पद्मपत्र-नाट्यविशेषः । जं. प्र. ४१४ ।
पन्न-प्रज्ञस्येदं प्राशं-गीतार्थेनोपात्तम् । सूत्र० ३.१ । पराग-मणिभेदः । जीवा० २३ । मणिभेदविशेषः ।। प्रकृष्टं ज्ञानं प्रज्ञा-सूक्मार्थविवेचकत्वम् । ठाण. १८३ । प्रज्ञा० २७ ।
पन्नकतिल-दूगंधितिलः । व्य० प्र. १५८ आ। पनराज-धातकोखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासि. पन्नगभूत-पन्नगभूत:-सर्वकल्पेन आरमना करण्यभूतः । राजा । ठाणा० ५२४ ।
ज्ञाता० १६७ । पद्मलता-नाट्यविशेषः । जं०प्र० ४१४ ।
पन्नति-प्रज्ञप्तिः-स्वसमयपरसमयप्ररूपणा । ध्य० प्र० पालता-प्रविभक्त्यशोकलता-प्रविभक्ति-चम्पकलता- २३५ अ । प्रविभक्ति-चतलताप्रविभक्ति-वनलताप्रविभक्ति वा-पन्नत्तं-प्रज्ञप्त-उपादेयतया प्रकाशितम् । ज्ञाता० ३ ।
(६५४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org