________________
पत्थयत्ति )
अल्पपरिचितसैदान्तिकशम्बकोषः, मा० ३
[पदानुसारितुद्धि
१° ११६
बाव. ८१३ ।
पत्थिया-प्रोषिता । गणिः । पत्थयत्ति
। ज्ञाता० १६६ । | पत्थियापिडयं-वंशममयभाजनविशेषः । विपा० ५८ । पत्थर-प्रस्तार:-प्रायश्चित्तस्य रचनाविशेषः । ठाणा० | पत्थेइ-प्रायन-वाचा मां देहोति याचनम् । उत्त० ५८७ । ३७१ । प्रस्तरः । प्रभ० ५८ । प्रस्तर:-पाषाणः । बृ० पत्थेद्धा-प्रार्थयेत-अनुमन्येत गृहणीयादिति । सूत्र. १८४।
पत्थोइ-प्रस्तोत्री-प्रस्ताविका प्रवतिका । प्रभ० ४२ । पत्थरिबह-प्रस्तीर्यत
। आव० ६३१ । पत्रक-कुम्भम् । आव० १३२ । पत्थल्लं। ओष. १९२ । पत्रलेपनादि
। आव० २६० । पत्थवम्मि-प्रस्तावे । पठ. ६७, ५ ।
पथ-पन्थाः । आव० १०८ । पत्था-प्रस्था-अवस्थितिः । निरय० २५ । प्रस्था-अव पथि-स्वपरसमयरूपः । ठाणा० २४१ । स्थितिः । भग० ५१९ ।
पथियायि-अप्रमत्तः । ठाणा० २४१ । पत्याण-प्रस्थान:-परलोकसाधनमार्गः। निरय० २६ ।। पद-पद्यतेऽनेनेति पदं । आव० ३७९ । आव० ६८ । पदंप्रस्थान-यात्रा । प्रभ० ४२ । प्रस्थान-परलोकसाधन- विभागः । ज० प्र० २०७ । पद-यात्रार्थोपलब्धिः मार्गः । भग० ५२० ।
तत्पदम् । सम० ३६, १०८ । पद-पद्यतेऽनेनेति पदंपत्थार-एकापराधे तज्जातीयानां दंडः । बृ० द्वि० ८४ | सूत्र पदविभागेनोच्चारणाद्वा ससन्धोनि पदानि अति
अ । प्रस्तर:-कटः । ६० द्वि. १४६ अ । प्रायश्चित्त- पदव्याख्यातो भेदः । उत्त०१८ । पद-स्थानान्तरम् । रचनाविशेषः, ज्योतिष्कच्छन्दोगणितप्रायश्चित्तभेदात् । ओघ० १६७ । प्रकरणमर्थाधिकारश्च । प्रज्ञा०६ । प्रस्तारो नाम विरचना स्थापना इत्यर्थः। बृ० त० २२२ पदकारा-कम्ममुंगिता । नि० द्वि० ४३ आ। अ । प्रस्तारो-विनाशः । ६० द्वि०४४ आ । प्रस्तार:- पदत्त-प्रदत:-गुरुणोपदिष्टः । ज्ञाता० ११३ । विस्तारः । नि० चू०प्र०७१ मा प्रस्तार:-विनाशः। पदत्थ-पदार्थदोषः-यत्र वस्तुपर्यायवाचिनः पदस्यार्थान्तर पिण्ड० १४५ । नाशः । पिण्ड० १४३ ।
परिकल्पनाऽऽश्रीयते, एवंभूतः सूत्रदोषविशेषः । आव. पत्थारदोस-प्रस्तारदोष:-कुलगणसंघविनाशलक्षणः। बृ० ३७४ । तृ० ५७ अ ।
पदबद्ध-गेयपदैनिबद्धम् । ठाणा० ३६६ । गेयपदैर्बवं पत्थारपसंगो-प्रसूरणं प्रस्तारणं प्रस्तारः प्रस्तारे प्रसङ्ग विशिष्टविरचनया रचितम् । अनु० १३२ ।
उत्तरोत्तरदुःखसंभवः । नि० चू० प्र० १९६ आ । पदभड़-पश्चाच्चतुष्पदप्रचारादिद्वारेण । प्रश्न. ५८ । पत्यारेज-विस्तरेण विनाशं कुर्यात् । नि० चू० प्र. पदमग्ग-पदानां मार्गः पदमार्ग:-सोवाणा । नि० चू० प्र० ३०१ आ।
११९ आ । पत्थावाय-पथ्या-वनस्पत्यादिहिता वायवः । भग० २१२। पदमग्गविहि-पदमार्गप्रचारम् । ज्ञाता० २४० । पत्थिए-प्रार्थित:-लन्धुं प्राथितः। भग०४६३ । प्रार्थित:- पदरंग-प्रतरक-भोजन विधिः । आव० ८५६ । अभिलाषात्मकः । भग० ११५ । प्रार्थितः । विपा० पदविभागसामाचारो-कल्पव्यवहारः । ओष०१ । सामा.
चार्या तृतीयो भेदः । व्य० प्र० १९ आ । पत्थिका-वृहत्पिहिका । ओघ० १६७ ।
पदविभागात्मिका-सामाचारभेदः । उत्त. ५४७ । पत्थिय-प्रार्थित:-प्रार्थनाविषय:-अभिलाषात्मकः । जं. | पदसम-यद्गीतपदं-नामिकादिकं यत्र स्वरे अनुपाति भवति प्र० २०३ । प्रार्थित:-अभिलाषात्मकः । जीवा० २४२ । तत् तत्रैव यत्र गीते गीयते तत् पदसमम् । अनु० १३२ । प्रार्थित:-अभिलषितः । ज्ञाता० ४१ । प्रस्थितः-प्रवृत्तः। पदा-पदा:-संयमस्थाः । प्रश्न. ६० । निरय० २६ ।
| पवानुसारिबुद्धि-ये गुरुमुखादेकसूत्र दमनुसृत्य शेषं भूत(६५३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org