________________
पत्तियति ]
पत्तियति- प्रत्येति- प्रीतिविषयीकरोति । ठाणा० १७६ । प्रस्येति प्रतिपद्यते | ठाणा० २४७ | पत्तियमाण- प्रीयमाण:- असङ्गशक्तिप्रीत्या
माचार्यभीमानम्यसागरसूरिसङ्कलितः
वश्यन्तः ।
जीवा० ४ ।
पत्तियाइत्ता - प्रतीत्य- उक्तरूपमेव विशेषत इत्थमेवेति निश्चित्य । यद्वा संवेगादिजनितफलानुभवलक्षणेन प्रत्ययेन प्रतीतिपथमवतायं । उत्त० ५७२: प्रतीत्य-विशेषतः निश्चित्य । उत्त० ५७२ ।
पत्तियाणि प्रीतिकराणि । व्य० प्र० २४१ । पत्तियामि प्रीति प्रत्ययं वा सत्यमिदमित्येवं रूपं तत्र करोमि । भग० १२१ । उपपत्तिभिः प्रत्येमि प्रीतिविषयं वा करोमि । भग० ४६७ । प्रत्ययं करोमि । ज्ञाता ० ४७ । प्रतिपद्ये प्रीतिकरणद्वारेण । आव० ७६१ । पत्तियाविओ - प्रत्यायितः । दश० १०४ । पत्तियावित - प्रत्यायितः । आव० ९२ ।
पत्ती -पात्री । जीवा० २३४ । पात्री । ज० प्र० १०१ । पत्तीअ - प्रतीतं ज्ञातम् । ( ? ) ९३ ।
पत्तुल्लग - भाजनम् । आव० ३४९ ।
पन्तेअ - प्रत्येकं - पृथक् पृथक् । दश०- १६ । पत्तेग - पत्तेगवणस्सती । नि० चू० प्र० ५६ आ । पत्तेय - प्रत्येकं - पृथक् पृथक् । आव० ६१९ । प्रत्येकं -
असाधारणम् । सूर्यं० २४० । पत्तेयणाम यदुदयात् जीवं जीवं प्रति भिन्नं ततु प्रत्येक
नाम । प्रज्ञा० ४७४ ।
पत्तेयबुद्ध - प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य प्रत्येकं - बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धः प्रत्येकबुद्ध: । प्रज्ञा० १६ । प्रत्येकबुद्ध: - पूर्वभवाभ्यस्तोभयकरणः | आव० ५३० । प्रत्येकबुद्ध: । आव० ५६८ । प्रत्येकं - बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धः प्रत्येकबुद्धः । नंदी० १३१ ।
पत्तेयरसा - प्रत्येक रसः - एकमेके प्रतिभिन्नो रसो येषां ते,
Jain Education International
[ पत्थयण.
मध्यभागं प्राप्याच्चतुविशत्या कवलैः प्राप्तावमोदरिका, अथवा प्राप्तव प्राप्ता द्वात्रिंशंतस्त्रयाणां भागानां प्राप्त'स्वाच्चतुर्थभागस्य चाप्राप्तत्वादिति । औप० ३८ । पत्तोव - पत्रोपेतवृक्षः । ठाणा० ११३ ।
पत्थं न सत्ययं - सत्यकोस्स भेओ । नि० द्वि० १५ आ । पत्थ- पथ्यं पथि - मोक्षमार्गे हितं क्षपकश्रेण्यां पूर्वोक्तं गुणत्रयम् । सूत्र० १६८ । सामान्येन पथ्यम् । भग० ५४३ । पथ्यं - रोगोपशमहेतुः । भग० ६७२ | पथ्यंनीरोगहेतुः । जीवा० ३५५ | पथ्यं - दुःखत्राणम् । भग० १६९ | प्रस्थं - चतुः कुड्यमानम् । दश० १३४ । पथ्यंअमृतंमृष्टं वा । आव० ५६५ । कुलवो । नि० चू० तृ० ५५ अ । पथ्यं-आनन्दकारणम् । भग० ६७२ । पथ्यं - आरोग्यकरम् । ज्ञाता० १७५ । प्रस्थ :- कुडवचतुष्टयप्रमाणः । अनु० १५१ । चत्वारः कुडवः प्रस्थ:माणकसमानं माध्यम् । ज० प्र० २४४ | प्रस्थःमागधप्रस्थः - चतुसेतिकाप्रमाणः । ओघ० २१५ | प्रस्थः । आव० ३४२ | प्रस्थः । उत्त० १४६ | पत्थए - प्रार्थयते - सेवते । दश० २०५ । भग० ३१३ । पत्थग - प्रस्थक: - मागधदेश प्रसिद्धो धान्यमानविशेषः । अनु० २२३ ।
पत्थड - प्रस्तट: - प्रस्तारः । ज० प्र० ४९ । प्रस्तटः- प्रतरः । ज० प्र० २६८ । प्रस्तटः - प्रस्तरः । प्रज्ञा० ६६ । प्रस्तर्ट:aruभूमिका कल्पः । जीवा० ६० । प्रस्तरः- प्रतयः । जीवा ० १७५ । प्रस्तट:- रचनाविशेषवानु समूहः । ठाणा० १७९ । प्रस्तट: - प्रतरः । सम० १३६ । पत्थ डोग - प्रस्तटोदकः - प्रस्तटाकारताया स्थितमुदकं यस्य सः । सर्वतः समोदकः । जीवा ० ३२१ । पत्थडोदय - प्रसृतोदकः समजलः । भग० २८२ । पत्थणय - प्रार्थनं - परं प्रतीष्टार्थयाचा । भग० ५७३ । पत्थणिज्जे - प्रार्थनीयः- बाधितुमनभिलषणीयः । उत्त०
५६० ।
पत्थति - प्राथयति - वाचते । औप० १४ । पत्थय - प्रस्थक:- काष्ठघटितो धान्यमानविशेषः । विशे०
अतुल्यरसा । ठाणा० २८८ । पत्तेया- प्रत्येकजीवः - पत्र पुष्पमूल फल स्कन्धादीन् प्रति- प्रत्येकः जीवो येषां ते प्रत्येकजीवाः । आ० (?) ३०७ । पत्तोमोअरिआ - चतुविशतेः कवलानां द्वात्रिंशद् द्वितीयार्द्ध | पत्थयण-पथ्यदनं शम्बलम् । ज्ञाता ० १९३ । पथ्यदनम् ।
८६६ ।
( ६५२ )
For Private & Personal Use Only
www.jainelibrary.org