________________
पचय ]
१५२ । प्राप्तः- आसण्णीभूतः । ओघ १६८ । ज्ञाता० ६५, १८५ । पत्रं - पक्षसञ्चयम् । उत्त० २६९ । पत्तइय-पत्रकितः - सञ्जातकुत्सि काऽल्पपत्रः । ज्ञाता० ११६ । पत्तउर - गुच्छाविशेषः । प्रज्ञा० ३२ । पत्तकयवर-पत्रकचवरः । जीवा० २८२ | पत्तकारीणि विषयभूतं शब्दादिक वस्तु प्राप्तं संश्लेषदारेणाऽऽसादितं कुर्वन्ति परिच्छिन्दन्तीति प्राप्तकारीणि प्राप्यकारीणि । विशे० १२३ ।
अल्पपरिचितसेद्धान्तिक शब्दकोषः, भा० ३
पतवेंट - पत्रवृन्तम् । जीवा० २२८ । पत्तसगडिया पत्राणां शकटिका-मन्त्री पत्रशकटिका | ज्ञाता० ७४ ।
पत्तहार - श्रीन्द्रियजन्तुविशेषः । जीवा० ३२ ।
पत्तहारग - पत्रहारक:- श्रीन्द्रियजीव विशेषः । उत्त० ६१५ । पत्ता प्राप्ता देवभवे उपनीता । ज्ञाता० २४८ । प्राप्ताइदानीमुपनता । ठाणा० २४५ । प्राप्ता । शाता० १३४ । ऊनोदरतायाश्चतुर्थी भेदः । दश० २७ । ठाणा० १४६ । पत्ताबंध- पात्रबन्धः । आव० ७२३ । पात्रबन्धः । बोध० १६९ । पत्तबंधो - पात्रधारणवस्त्रं चतुरस्रम् । बृ० द्वि० २३७ अ ।
पत्तामोड - तरुशाखामोटितपत्रम् । निरय० २६ । तरुशाखामोटितपत्रम् | मग० ५१६ | शाखिशाखाशिखामोटितपत्रं देवतार्चनार्थमिति पत्रामोटकम् । अन्त० ११ । पत्तालग पात्रालकम् । आव २०१ । पत्तासव - पत्रासवः - पत्रः धातकीपत्र निष्पाद्य आसव: 1 प्रशा० ३६४ | पत्रासवः - पत्ररससारः । जीवा० ३५१ । पत्र निर्याससारः । जीवा ३६५ |
पत्ताहार - पत्राहारकः । निरय० २५ । त्रीन्द्रियविशेषः । प्रज्ञा० ४२ ।
पत्ति - प्रीतिः - साम्ना । उत्त० ६३ ।
पत्तिए - प्रतीति: प्रयोजनमस्येति प्रातीतिकं - शपथादि । उत्त० ६३ । प्रीतः प्रीतिविषयीकृतः प्रीतितः प्रत्ययितो वा । भग० १०१ ।
पत्तिज्जह - प्रतीयाः । मोघ० २१ ।
पत्तभूमिया सार्धं क्रोश द्रव्यादागताः । बृ० तृ० १८६ आपत्तिज्जा- प्रत्ययेत्-प्रतीतिविषयां कुर्यात् । प्रज्ञा० ३९९ । पत्तय- पात्रकम् । औप० १६६ । पत्रकं तलताल्यादि
पत्तिएण - प्रीश्या सानेव । उत्त० ६३ ।
सम्बन्धि | अनु० ३४ ॥
पत्तित - प्रीतिक:- स्वविषये उत्पादितप्रीतिर्वा । ठाणा० ३५६ । प्रतीत: - उपपत्तिभिः । ठाणा० ३५६ ।
पत्तरक - प्रतरकम् । प्रश्न० १५६ ।
पत्तल - पक्ष्मवत् । औप० ४१ । पत्रलं - पक्ष्मवत् । जीवा० पत्तितस्स- उपपत्तिभिरथवा प्रीतिकस्य स्वविषये उत्पादित
२७३ | पत्रलः - पत्रवर्ती । औप० है ।
पतग - पत्रक - लेखः । बृ० प्र० ३३ आ । पत्तच्छज्जं - अष्टषष्ठिकलारूपानम् । ज्ञाता० ३८ । पत्तज्भोडण - पत्रज्झोडनं तरुप्रान्तपल्लव फलादिपातनम् । प्रश्न० २५ ।
प्रत- प्रासार्थ:- अधिकृते कर्मणि निष्ठां गतः प्रशः । अनु० १७७ । प्राप्तार्थः - लब्धोपदेशः । औप० ६५ ।
पत्तण
। भग० २२६ ।
पत्तणाल - पत्रनालम् । आव० ६२४ | पत्तणिज्जासो- पत्रनिर्यासः - धातकीपत्ररसः । जीवा० २६५। पत्तन-यत्-शकर्ट घट कैनभिर्वा गम्यम् । जीवा० ४० । यत् फुकट गम्यं तत् पतनं यथा भृगुकच्छम् । प्रज्ञा० ४८ । शकटेघटकैर्नीभिर्गम्यं पत्तनम् । जीवा० २७९ । जलस्थल पथयुक्तं रत्नयोनिभूतं वा । (?) पत्तपणालं - पत्रप्रणालिका । आव० ६२१ ।
पतपुड - पत्राणि - तमालपत्रादीनि । ज्ञाता० २३२ । पत्तर्बेटिया - श्रीन्द्रियविशेषः । प्रज्ञा० ४२ । श्रीन्द्रियजन्तुविशेषः । जीवा० ३२ ।
Jain Education International
पत्तवास - पत्रवर्षः - पर्णवर्षणम् । भग० १६६
पत्तविच्छुया - चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । चतुरिन्द्रियविशेषः । प्रज्ञा० ४२ ।
पत्तवुट्टि - पत्रवृष्टिः । भग० १६६ ।
[ पतिय
प्रीतेः । ठाणा० ३५५ ।
पत्तिय प्रोतिरेव प्रीतिकं स्वार्थिककप्रत्ययोपादानेऽपि रूठेर्नपुंसकतेति, तत्करोमि प्रत्ययं वा करोमीति परिणतः प्रीतिकमेव प्रत्ययमेव । ठाणा० २३५ । चतुरिन्द्रियविशेषः । प्रज्ञा० ४२ । सञ्जातपत्रः । ज्ञाता० १२६ । ( ६५१ )
For Private & Personal Use Only
www.jainelibrary.org