________________
पहा ]
... आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
पहा-प्रभा:-अङ्गुष्ठवाहप्रमादिका मन्त्रविद्या । सम.१२४१ | पतनता भ्रमिमूर्छादिना । माचा० २५५ । प्रभाः-अङ्गुष्ठादिप्रभभावं तदभावं च प्रतीत्य या विद्या- पतयवई-द्वितीयपतेन्द्रः । ठाणा० ८५ । शुभाशुभं कथयन्ति ताः प्रश्नाः । सम० १२४ । प्रश्न:- पतरगणियभावणा-प्रतरभावना । जीवा० ३२५। पृच्छकस्य शुभाशुभकथनम् । नंदी० २३४ । पृच्छयत- पतवति-प्रतपति । जीवा० २४८ । दीप्ताङ्गारतो प्रतिइति प्रश्न-प्रष्टव्यार्थरूपम् । उत्त० २४१ । प्रश्न:-देव- पद्यते । जं० प्र० ४१६ । तादिपृच्छारूपः । ४० प्र० २१५ ब ।
पतिवया-पति-भर्तारं व्रतयति-तमेवाभिगच्छामीत्येवं पहि-पाणिः । आव० ५५ ।
नियमं करोतोति पतिव्रता । शाता० २०२ । पण्हिया-पाष्णिका । आव० ५७४ ।
पतिद्वा-प्रतिष्ठान प्रतिष्ठा-संसारभ्रमणविरतिलक्षणा, सम्यपण्हता-प्रस्नवा-स्तन्या । अन्त० ७ ।
ग्दर्शनाद्यवाप्तिसाध्या मोक्षप्राप्तिः । सूत्र० २०३ । पण्डत्त-सबाष्पः । नि० चू० प्र० १४५ अ । पतिद्वाण-प्रतिष्ठाननगरम् । उत्त० १०० । नयरवि. पण्डया-प्रस्नुता । उत्त० २७४ ।
सेसो नि. चू०प्र० ३४० अ । नगरनाम । बृ०४० २३६ पतंग-पतक:-व्यस्तरनिकायोपरिवर्तिनो व्यन्तरविशेषः । अ । गोदावर्याः नदीतरे नगरम् । व्य० प्र० १९३ । प्रश्न. ९५।
पतिद्वायक-प्रसिस्थापक:-राजादिसमक्षं स्वपनिवेशनः । पतंगविहिता-पतङ्गः शलभस्तस्य वोषिका-मार्गः तथा ज्ञाता. २४० ।
सा, अनियतकमा चतुर्था गोचरचर्या । ठाणा• ३६५। पतिढिओ-प्रतिबद्यः । ६० तृ. २५२ । पतंगवीथिका-यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्या. | पतिठिता-प्रतिष्ठिता:-आश्रिताः । ठाणा० ३५८ । प्रतः पर्यटति सा पतङ्गवीथिका-पतङ्गः-शलभः स हि पतिभकर-प्रतिभयकरं-मयजनकम् । सम० १२६ । गच्छन्नल्लुत्यानियतगत्या गच्छति तस्येव या वीथिका-पतिमय-प्रतिभयं-वस्तूवस्तुप्रतिभयम् । प्रश्न १३ । पर्यटनमार्गः सा । वृ० प्र० २५७ अ ।
पतिरिक-प्रतिरिक्त:-एकान्तः। जीवा० २६९। प्रतिरिक्तः
। ठाणा० ८५ । | एकान्तः । ओष. १०३ । पतए-प्रथमपतेन्द्रः । ठाणा० ८५ ।
पतिव-प्रतिवः । प्रश्न० ७३ । पतङ्गः-तृणपत्रनिभितो जीवविशेषः । आचा० ५५ । पतोग-प्रयोग:-वादविषयः । ठाणा० ४२३ । सम्पाति जीवविशेषः । आचा० ५५ । कचवरनिश्रितो पतोदयं-पतदुदयं-पतितपताकम् । भग० १८७ । जीवविशेषः। आचा०५५। उभेदजः। दश० १४१ । पतोस-प्रद्वेषः । व्य० द्वि० ३५७ मा । पतच्छेज्जं-पत्रच्छेद्य अष्टोत्तरशतपत्राणां मध्ये विवक्षित- पत्त-पत्र-तमालपत्रम् । प्रश्न. १६२ । पात्रम् । आव. सङ्ख्याकपत्रच्छेदने हस्तलाघवम् । ज. प्र. १३९ । ११५ । पत्र-पलाशपत्रकारीपत्रादिकम् । अनु० १५४ । पतट-प्रस्तटः प्रस्तारः । जीवा० ३६० ।
प्राप्त-लब्धिविशेषाद् गृहीतम् । भग० २२४ । प्राप्तंपतणतणाइस्सई-प्रकर्षण स्तनितं करिष्यति-गजिष्यति । आदानशीलः । ओघ १३ । पात्रमिव पात्रमतिशयवद् ज. प्र. १७४ ।
ज्ञानादिगुणरत्लानां प्राप्तिर्वा गुणप्रकर्षमिति । ठाणा० पतणतणाएति-प्रकर्षण तणतणायते गर्जतीत्यर्थः । भग० २१ । प्राप्तम् । भग० १५६ । उत्त० ३२१ । सुत्तत्थ
तदुभयस्स गहणधारणाशक्तेत्यर्थः । नि० चू. प्र. ७६ पतणतणायति-प्रत्यन्तं गर्जति । जं० प्र० ३८६ ।। आ। तमालपत्रादि । जं० प्र०६०। पत्र-पधिनी पतणुरागसंजुत्त-प्रतनुरागसंयुक्तः । आव• ६६ ।। पत्रादि । दश० २२८ । पत्र-पर्णम् । ठाणा० २७३ । पतत-प्रतत:-स्वप्नसन्तानः । नि० चू० द्वि० ८६ अ। पत्रं-तमालपत्रम् । भग० ७१३ । ज्वालाभिः पिठरं पतद्गृहं
। व्य० प्र० २१८ आ। बुध्नेऽग्निः स्पृशति स प्राप्तः । अग्ने पञ्चमभेदः । पिण्ड.
(६५०)
पतइंदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org