________________
पणोक्कि ]
पणोलि - प्रणोदी-प्राजनकदण्डः । प्रश्न० ५८ । प्रणोदि. जन्मप्रवर्तकम् । प्रभ० ६१ । पणोडिया-प्रणोदिता । उत्त० १५० ।
पण्डक - मेरूसम्बन्धी चतुर्थ वनम् । प्रभ० १३५ । पण्डितः - हेयोपादेयतत्त्वज्ञः । बाचा० ११८ | संसारविमु
खप्रज्ञतया कोविदः । पिण्ड० ७२ ।
पण्डुरार्या - मायाशल्ये दृष्टान्त: । आव० ५७६ । पण्णगइंद - पन्नगेन्द्र:- भुजगवरो नाम कुमारः । प्रश्न० १३५ । पण्णगारं प्राभृतम् । नि० ० प्र० ३४५ अ । पण्णन्तं - योग्यीकृता । औप (?) २ । उपादेयतया प्रकाशितम् । औप० ५ । प्राज्ञः - गणधरैस्तीर्थंकरादात्तंगृहीतमिति प्रज्ञातम् । अनु० २ । प्रगुणितः । नि० चू० द्वि० ६६ आ । प्रगुणः । नि० चू० प्र० ३३० अ । प्रज्ञाप्तं प्रज्ञया - विशिष्ट कर्म विषयबुद्धघा आप्तं प्राप्तं अतीव सुष्ठु परिकम्मितमिति । सूर्य० २९३ । भग० ५४० ।
पण्णत्ता - प्राशेः - छेकै राप्ता प्रज्ञाता-छेकपुरुषपरिकर्मिता । राज० २ ।
पण त्ति - प्रज्ञप्तिः - विद्याविशेषः । आव ० ६४ । प्रशतिः । (?) पण्णत्ती - कुशलाः । तं ।
पणपणिका - पञ्चपयिका कुलटा । व्य० प्र० २५० ॥ पण्णप्पइ - दहति । नि० ० प्र० १८६ वा । पण्णवग - प्रज्ञापकः - मेयद्रव्याणामियत्ता निर्णायकः । ज०प्र०
२२७ ।
पण्णवण - प्रज्ञापनम् । विशे० ४२३ । पण्णवणा- प्रज्ञापना- सामान्येन भङ्गकथनम् । बृ० द्वि० २१७ आ । जीवादिपदार्थानां प्रज्ञापनं प्रज्ञापना । नंदी० २०४ | प्रज्ञापना - प्रकर्षेण निःशेषकुती थितीर्थंकरा साध्येन यथावस्थितस्वरूपनिरूपणलक्षणेन शाप्यन्ते शिष्य बुद्धधामारोप्यन्ते जीवाजीवादयः पदार्था अनयेति प्रज्ञापना । प्रज्ञा० १ । स्वरूपनिरूपणम् । उत्त० ४६७ । प्रज्ञापना- प्ररूपणा । ओघ० ७६ । पण्णवणि- प्रज्ञापनी - विनेयस्योपदेशदानरूपा । भग० ५००। पण्णवणिजा - जे पण्णवेडं सक्केंति छउमस्थो वा बुद्धी घेत्तुं सक्केति । नि० चू० द्वि० १४० अ ।
अल्प० ८२ )
अल्पपरिचितसद्धान्तिकशब्दकोषः, मा० ३
Jain Education International
[ पण्हर्वेति
पण्णवणी - प्रज्ञाप्यतेऽर्थाऽनयेति प्रज्ञापनी- अर्थप्रतिपादनी, प्ररूपणीयेति वा । प्रा० २४६ । प्रज्ञापनो-विनीतविनयस्य विनेयजनस्योपदेशदानं यथा प्राणिवधानिवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुष्यइत्यादिरूपा भाषा । प्रशा० २५६ ।
पर्णाविति प्रकर्षेण संशीस्यपनोदायान्तेवासिनो जीवाजीवाभवबन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति । आचा० १७६ । पण्णर्वेति-उपपत्तिभिः प्रज्ञापन्ति । भग० ६८ । पण्णवेइ-व्यक्तपर्यायवचनतः प्रज्ञापयति । जं० प्र० ५४० । पण्णा-प्रज्ञा-प्रज्ञानं प्रज्ञा विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगत यथावस्थितधर्मालोचनरूपाः मतिः । आव० १८ । प्रज्ञा- हेयोपादेयविवेचिका बुद्धिः । उत्त० २७८ । प्रज्ञाप्रक्रमान्मतिश्रुतावधिज्ञानत्रयात्मिका । उत्त० ४६१ । प्रज्ञा - बुद्धिः । नंदी० ६५ । प्रज्ञा-स्वयं विमर्शपूर्वको वस्तुपरिच्छेदो मतिज्ञानविशेषभूत इति । परिषहविशेषः । सम० ४१ । प्रज्ञा - अशेषविशेषविषयज्ञानम् । भग० ५६ । प्रज्ञानं प्रज्ञा - विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगत यथाऽवस्थितधर्मालोचनरूपा मतिः । विशे० २२६ । प्रज्ञामतिज्ञानविशेषः । भग० ३६० । प्रज्ञा- हेयोपादेयविवेचनात्मिका मतिः । उस० ३२५ । प्रशा- स्वयं विमर्शपूर्वको वस्तुपरिच्छेदः । उत्त० ८३ । पण्णाण - प्रज्ञानं - यथावस्थित विषयग्राहिज्ञानम् । आचा० ७६ । प्रज्ञानं - सदसद्विवेको यस्य स । आचा० १५१ । पण्णी-पणिमया महंता भारगा वज्झति । नि० चू० प्र० ४५ अ । पण्याजीव- वणिक् । जं० प्र० १२२ । पण्हय-अनार्यविशेषः । भग० १२७ ( ? ) । पण्डयति- पित्रति । निरय० ३० । पण्हव - पन्हवः - बिलातदेशनिवासी म्लेच्छविशेषः । १४ ।
प्रश्न०
पण्हवणं-येन परः प्रस्तुति भजते प्रल्हत्तो भवतीति प्रस्नवनम् । विपा० ५४ ।
पण्हवी-गयत्थरणी । नि० चू० द्वि० ६१ अ । पहति - प्रश्नुवन्ति । व्य० द्वि० १६३ मा । ( ६४९ )
For Private & Personal Use Only
www.jainelibrary.org