________________
पणिवयामि ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पणोलि
पणितशाला-बहुग्राहकदायकजनोचितो गेहविशेषः। औप० प्रणिधि:-माया न कार्या। योगसंग्रहेऽष्टादशो योगः । आव०
६६४ । प्रणिधि:-व्यवस्थापनम् । उत्त०४६६ । अण्णपणिवयामि-प्रणोमि-अभ्यर्थयामि, अभ्यर्चयामि वा । हाकयं । आव० ६६१ ।। आव० ३८६ ।
पणी-पणतं पण्यमिति वा क्रयविक्रयोपजावी । जीवा० पणिवयामो-प्रणमामः-पूजयामः । आव० ५३० ।
२७६ । पणिसुणणा-प्रतिश्रवणं-अभ्युपगमः । पिण्ड ० ४६ । । पणोअ-पणितं-पण्यम् । दश• २२१ । प्रणोतं-स्निग्धम् । पणिहा-प्रणिधान-प्रणिधा । जीवा० ३२६ । प्रणिधा- दश० १८६ । प्रभाव: । जीवा० ३२६ ।
पणीतं-घृतम् । नि. चू० प्र० १५५ अ । पणिहाए-प्रणिधाय-अवधोकृत्य । सूर्य० ३१ । प्रणिधाय- पणोतरसं-नेहविगतीओ । दश० चू० ८६ । अपेक्ष्य । प्रज्ञा० ३५६ ।।
पणीय-प्रणोतं-गलद्विन्दुः । उत्त० ४२६ । प्रणीतं-अर्थपणिहाण-प्रणिधानं-अन्तःकरणवृत्तिः । सूत्र० ३०६ । कथनद्वारेण प्ररूपितम् । नंदो० १९३ । प्रणोतं-स्निग्धम् । प्रणिधिना-एकाग्रचित्तप्रधानेन यद्वचनं प्रणिधानं-गूढपुरु- ओघ० ६८ । प्रणोतं-स्निग्धमधुरम् । बृ० प्र० २३५ म । षाणां यद्ववनम् । प्रश्न० ५८ । प्रणिधानं-अकुर्वतोऽपि प्रणोतं-गूढस्नेहं घृतपूराद्यखाद्यं प्रक्षितमण्डकादिस्नेहाकरणं प्रति दृढाध्यवसानम् । आव० ५८८ । प्रणिधानं- वगाढकसणादि वा । ० त० २०६ आ। निद्रा पसलं दृढाध्यवसानलक्षणम् । आव० ५८८ । प्रणिधानं-चेत:- वण्णादि उवचेयं । दश० चू. १२७ । प्रणोतं-पक्वं, स्वास्थ्यम् । दश० १०६ । प्रणिधानं-एकाग्रता । ठाणा. आनीतम् । आव० ७४१ । प्रणीतं-गलत्स्नेहं भोजनम् । १२१ । प्रणिधिः प्रणिधानं-प्रयोगः । ठाणा. १९६ । पिण्ड० १७४ । प्रणीतं-शुभतया प्रकृष्टम् । भग० २२३ । प्रणिधानं-चित्तकाग्रघम् । भग०६३ प्रणिधानं-प्रयोगः।। प्रणीत:-गलस्नेह बिन्दुः । प्रश्न० १४१ । उपा० १० । प्राणधान-चेतःस्वास्थ्यम् । व्य. प्र. पणोयगहण-स्नेहवव्यग्रहम् । ओघ० ६८ । १६ अ ।
पणीयतर-प्रणीततर:-युक्तियुक्तिः । सूत्र. ४१३ । पणिहाणजोगजुत्तो-प्रणिधानं-चेतःस्वास्थ्यं तत्प्रधाना पणोनिद्धभोयणविवजण-प्रणोतो-गलस्नेहद्विन्दुः स्निग्धयोगा-व्यापारास्तैर्युक्त:-समन्वितः प्रणिधानयोगयुक्तः । भोजनं तस्य वर्जनं प्रणीतस्निग्धभोजनवर्जणम् । पञ्चमं दश० १०६ ।
भावनावस्तु । प्रभ० १४१ । पणिहाणव-प्रणिधानवान्-चित्तस्वास्थ्योपेतो न तु राग-पणीयभूमी-प्रणोतभूमिः-व्यवहारभूमिः । हट्टमध्य इति । द्वेषवशगः । उत्त० ४२६ ।
उत्त० १३३ । पणिहाय-प्रणिधाय-माश्रित्य । जीवा० १०१। प्रणिधाय- पीयरस-प्रणीतरसं-गलघृतदुग्धादिबिन्दुः । औप० ४०। संयम्य । दश० २३५ । प्रणिधाय-आश्रित्य निरुद्धह- पणीयरसभोई-प्रणोतरसभोजी-गलस्नेहरसबिन्दुकस्य षिकः । जीवा० ३८४ । प्रणिधाय-अपेक्ष्य । जीवा० भोजनस्य भोजकः । सम० १६ । . ३२६ । प्रणिधाय-अपेक्ष्य । ज्ञाता. १७० ।। पणोयरसविवजए
।भग ९२१ । पणिहि-प्रणिधि:-माया न कार्या । प्रश्न. १४६ । पणीया-नीता
। आव. ७००। पणिहितैदिय-प्रणिहितेन्द्रियः । प्रश्न० १६० । पणुल्लयामो-प्रणुदामः-प्रेरयामः । उत्त० ३७१ । पणिहिय-प्रणिहितः-संवृतः । प्रश्न० १६० । पणुलिजा-प्रेरयेत-उद्घाट येत् । दश० १६७ । पणिहियप्पा-समाधिमदात्मा । मर० ।। पाणुलिया-प्रेरिता । आव० ३४५ । पणिही-प्रणिधिः-प्रणिधानं विशिष्ट काग्रत्वम् । प्रभ० | पणोल्लणगती-प्रणोदनगतिः । ठाणा० ४३४ । १४७ । प्रणिधिः-निधानादिप्रणिहितम् । दश० २२५ । पणोद्धि-प्रणोदिजन्मप्रवर्तकम् । प्रश्न. ६१ ।
(६४८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org