Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 235
________________ पार्थ ]...... आचार्यश्रीआनन्दसागरसूरिसङ्कलितः मपि भूयस्तरपदनिकुरम्बमवगाहन्ते ते पदानुसारिबुदयः। सन्तीलता-प्रविभक्ति-मुक्तलताप्रविभक्तिश्यामलतावृ० प्र० १९३ मा । एकमपि सूत्रपदमवधार्य शेषमश्रुत- प्रविभक्त्यभिनयात्मको लताप्रविमक्तिनामा-एकवि. मपि तदवस्थमेव श्रुतमवगाहतेसा पदानु सारिणी । प्रज्ञा० शतितमो नाट्यविधिः । जीवा. २४७ । । ४२४ । पद्मलेल्या-पद्मगर्भवर्णानि यानि द्रव्याणि पीतानीत्यर्षः पवानुसारिता-ऋद्धिविशेषः । ठाणा० ३३२ । | तत्साचिव्याजाता । ठाणा० ३२ । पा-निर्गणो वा । आव० ७६० । कारकविषयः, | पद्यहवा-हदविशेषः । आचा० २२० । समासविषयस्तरितविषयो निरुक्तिविषयश्च । आव० पद्मा-इन्द्रस्य प्रथमाय महिषी । जं० प्र० १५६ । ४५५ । पद्माकार-खातविशेषः। नंदी. १६४ । पदार्थदोषः-यत्र वस्तुनि पर्यायोऽपि सन पदार्थान्तरत्वेन | पद्मावती-अरिष्टनगराधिपते राममातुलस्य हिरण्यनाभदुकल्पते । मनु० २६२ । . हिता। प्रश्न. ८८। पदिण्णा-प्रदत्तवती । आव० ५३८ । | पध-उष्णजलतेलादि । प्रश्न ५८ । छन्दो बदं । ज०प्र०, पदित्त-प्रदीप्तः । आचा० १५२ । २५६ । पदुग्गाणि-प्रदुर्गाणि-कुड्यप्राकारादीनि । आचा० ४११ । पधंसणं-(?) ।नि० चू० प्र० १६० । पट्ट-प्रविष्टः । ओघ० ६३ । पधारेइ-प्रधारयति-दुष्टं सङ्कल्पयति । जं.प्र. २४८ । पदेस-प्रदेश: लघुतरः । भग० ४८३ । प्रद्वेष:-मस्तरः । | पधारेति-प्रधारयति-प्रकर्षेण धारयति-करोति । प्रज्ञा प्रज्ञा० ४३५ । प्रदेशः । सूर्य. १६ । पदेसकम्म-प्रदेशकर्म-प्रदेशा एक-पुद्गला एव यस्य वेद्यन्ते पधाविय-प्रधावितः-वेगितगतिः । प्रभः ५० । न यथा बढो रसस्तत्प्रदेशमात्रतया वेद्यं कर्म प्रदेशकम। | पधाविया-प्रधाविता । आव० २२४ । ठाणा०६७ पथोवणा-अप्पणो पादे पुणो पुणो उच्छालना । निचू. पद्धतिः-राजिः। प्रभ. ८३ । प्र. १८८ अ । पा-जलजम् । जीवा० १३६ । दशरथसुतो रामापरनाम | पनक-जलरुहविशेषः । जीवा० २६ । जलरुहविशेषः । बलदेवः । प्रश्न. २७ । महादविशेषः । प्रभ०६६।। प्रज्ञा. ३१ । पनक:-गोमयाश्रितो जीवविशेषः। आचा. पानाम-द्रव्यजिनः । जं० प्र०१३ | भावीजिनः। जीवा ३ । अमरकङ्काधिपतिः । प्रश्न० ८७ । श्रुतमधिकृत्य पनकसूक्ष्मम्- । ठाणा० ४३८ (१)। कामकथायां राजा । दश. १०। पनकादयः-अनन्तजीविकाजोवाः । ठाणा० १२२ । पचनाल:-मृणालम् । जोवा० १२३ । पनगो-साकुगेऽनंकुरो वाऽनन्तकायः पञ्चवर्णः। वृत (?)। पापक्ष्म-केशरम् । भग० १२ । पन्थकसाधु-शलकाचार्यस्थिरीकारकः । सम० ११८ । पद्मपत्र-नाट्यविशेषः । जं. प्र. ४१४ । पन्न-प्रज्ञस्येदं प्राशं-गीतार्थेनोपात्तम् । सूत्र० ३.१ । पराग-मणिभेदः । जीवा० २३ । मणिभेदविशेषः ।। प्रकृष्टं ज्ञानं प्रज्ञा-सूक्मार्थविवेचकत्वम् । ठाण. १८३ । प्रज्ञा० २७ । पन्नकतिल-दूगंधितिलः । व्य० प्र. १५८ आ। पनराज-धातकोखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासि. पन्नगभूत-पन्नगभूत:-सर्वकल्पेन आरमना करण्यभूतः । राजा । ठाणा० ५२४ । ज्ञाता० १६७ । पद्मलता-नाट्यविशेषः । जं०प्र० ४१४ । पन्नति-प्रज्ञप्तिः-स्वसमयपरसमयप्ररूपणा । ध्य० प्र० पालता-प्रविभक्त्यशोकलता-प्रविभक्ति-चम्पकलता- २३५ अ । प्रविभक्ति-चतलताप्रविभक्ति-वनलताप्रविभक्ति वा-पन्नत्तं-प्रज्ञप्त-उपादेयतया प्रकाशितम् । ज्ञाता० ३ । (६५४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334