Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पत्तियति ]
पत्तियति- प्रत्येति- प्रीतिविषयीकरोति । ठाणा० १७६ । प्रस्येति प्रतिपद्यते | ठाणा० २४७ | पत्तियमाण- प्रीयमाण:- असङ्गशक्तिप्रीत्या
माचार्यभीमानम्यसागरसूरिसङ्कलितः
वश्यन्तः ।
जीवा० ४ ।
पत्तियाइत्ता - प्रतीत्य- उक्तरूपमेव विशेषत इत्थमेवेति निश्चित्य । यद्वा संवेगादिजनितफलानुभवलक्षणेन प्रत्ययेन प्रतीतिपथमवतायं । उत्त० ५७२: प्रतीत्य-विशेषतः निश्चित्य । उत्त० ५७२ ।
पत्तियाणि प्रीतिकराणि । व्य० प्र० २४१ । पत्तियामि प्रीति प्रत्ययं वा सत्यमिदमित्येवं रूपं तत्र करोमि । भग० १२१ । उपपत्तिभिः प्रत्येमि प्रीतिविषयं वा करोमि । भग० ४६७ । प्रत्ययं करोमि । ज्ञाता ० ४७ । प्रतिपद्ये प्रीतिकरणद्वारेण । आव० ७६१ । पत्तियाविओ - प्रत्यायितः । दश० १०४ । पत्तियावित - प्रत्यायितः । आव० ९२ ।
पत्ती -पात्री । जीवा० २३४ । पात्री । ज० प्र० १०१ । पत्तीअ - प्रतीतं ज्ञातम् । ( ? ) ९३ ।
पत्तुल्लग - भाजनम् । आव० ३४९ ।
पन्तेअ - प्रत्येकं - पृथक् पृथक् । दश०- १६ । पत्तेग - पत्तेगवणस्सती । नि० चू० प्र० ५६ आ । पत्तेय - प्रत्येकं - पृथक् पृथक् । आव० ६१९ । प्रत्येकं -
असाधारणम् । सूर्यं० २४० । पत्तेयणाम यदुदयात् जीवं जीवं प्रति भिन्नं ततु प्रत्येक
नाम । प्रज्ञा० ४७४ ।
पत्तेयबुद्ध - प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य प्रत्येकं - बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धः प्रत्येकबुद्ध: । प्रज्ञा० १६ । प्रत्येकबुद्ध: - पूर्वभवाभ्यस्तोभयकरणः | आव० ५३० । प्रत्येकबुद्ध: । आव० ५६८ । प्रत्येकं - बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धः प्रत्येकबुद्धः । नंदी० १३१ ।
पत्तेयरसा - प्रत्येक रसः - एकमेके प्रतिभिन्नो रसो येषां ते,
Jain Education International
[ पत्थयण.
मध्यभागं प्राप्याच्चतुविशत्या कवलैः प्राप्तावमोदरिका, अथवा प्राप्तव प्राप्ता द्वात्रिंशंतस्त्रयाणां भागानां प्राप्त'स्वाच्चतुर्थभागस्य चाप्राप्तत्वादिति । औप० ३८ । पत्तोव - पत्रोपेतवृक्षः । ठाणा० ११३ ।
पत्थं न सत्ययं - सत्यकोस्स भेओ । नि० द्वि० १५ आ । पत्थ- पथ्यं पथि - मोक्षमार्गे हितं क्षपकश्रेण्यां पूर्वोक्तं गुणत्रयम् । सूत्र० १६८ । सामान्येन पथ्यम् । भग० ५४३ । पथ्यं - रोगोपशमहेतुः । भग० ६७२ | पथ्यंनीरोगहेतुः । जीवा० ३५५ | पथ्यं - दुःखत्राणम् । भग० १६९ | प्रस्थं - चतुः कुड्यमानम् । दश० १३४ । पथ्यंअमृतंमृष्टं वा । आव० ५६५ । कुलवो । नि० चू० तृ० ५५ अ । पथ्यं-आनन्दकारणम् । भग० ६७२ । पथ्यं - आरोग्यकरम् । ज्ञाता० १७५ । प्रस्थ :- कुडवचतुष्टयप्रमाणः । अनु० १५१ । चत्वारः कुडवः प्रस्थ:माणकसमानं माध्यम् । ज० प्र० २४४ | प्रस्थःमागधप्रस्थः - चतुसेतिकाप्रमाणः । ओघ० २१५ | प्रस्थः । आव० ३४२ | प्रस्थः । उत्त० १४६ | पत्थए - प्रार्थयते - सेवते । दश० २०५ । भग० ३१३ । पत्थग - प्रस्थक: - मागधदेश प्रसिद्धो धान्यमानविशेषः । अनु० २२३ ।
पत्थड - प्रस्तट: - प्रस्तारः । ज० प्र० ४९ । प्रस्तटः- प्रतरः । ज० प्र० २६८ । प्रस्तटः - प्रस्तरः । प्रज्ञा० ६६ । प्रस्तर्ट:aruभूमिका कल्पः । जीवा० ६० । प्रस्तरः- प्रतयः । जीवा ० १७५ । प्रस्तट:- रचनाविशेषवानु समूहः । ठाणा० १७९ । प्रस्तट: - प्रतरः । सम० १३६ । पत्थ डोग - प्रस्तटोदकः - प्रस्तटाकारताया स्थितमुदकं यस्य सः । सर्वतः समोदकः । जीवा ० ३२१ । पत्थडोदय - प्रसृतोदकः समजलः । भग० २८२ । पत्थणय - प्रार्थनं - परं प्रतीष्टार्थयाचा । भग० ५७३ । पत्थणिज्जे - प्रार्थनीयः- बाधितुमनभिलषणीयः । उत्त०
५६० ।
पत्थति - प्राथयति - वाचते । औप० १४ । पत्थय - प्रस्थक:- काष्ठघटितो धान्यमानविशेषः । विशे०
अतुल्यरसा । ठाणा० २८८ । पत्तेया- प्रत्येकजीवः - पत्र पुष्पमूल फल स्कन्धादीन् प्रति- प्रत्येकः जीवो येषां ते प्रत्येकजीवाः । आ० (?) ३०७ । पत्तोमोअरिआ - चतुविशतेः कवलानां द्वात्रिंशद् द्वितीयार्द्ध | पत्थयण-पथ्यदनं शम्बलम् । ज्ञाता ० १९३ । पथ्यदनम् ।
८६६ ।
( ६५२ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334