Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 232
________________ पचय ] १५२ । प्राप्तः- आसण्णीभूतः । ओघ १६८ । ज्ञाता० ६५, १८५ । पत्रं - पक्षसञ्चयम् । उत्त० २६९ । पत्तइय-पत्रकितः - सञ्जातकुत्सि काऽल्पपत्रः । ज्ञाता० ११६ । पत्तउर - गुच्छाविशेषः । प्रज्ञा० ३२ । पत्तकयवर-पत्रकचवरः । जीवा० २८२ | पत्तकारीणि विषयभूतं शब्दादिक वस्तु प्राप्तं संश्लेषदारेणाऽऽसादितं कुर्वन्ति परिच्छिन्दन्तीति प्राप्तकारीणि प्राप्यकारीणि । विशे० १२३ । अल्पपरिचितसेद्धान्तिक शब्दकोषः, भा० ३ पतवेंट - पत्रवृन्तम् । जीवा० २२८ । पत्तसगडिया पत्राणां शकटिका-मन्त्री पत्रशकटिका | ज्ञाता० ७४ । पत्तहार - श्रीन्द्रियजन्तुविशेषः । जीवा० ३२ । पत्तहारग - पत्रहारक:- श्रीन्द्रियजीव विशेषः । उत्त० ६१५ । पत्ता प्राप्ता देवभवे उपनीता । ज्ञाता० २४८ । प्राप्ताइदानीमुपनता । ठाणा० २४५ । प्राप्ता । शाता० १३४ । ऊनोदरतायाश्चतुर्थी भेदः । दश० २७ । ठाणा० १४६ । पत्ताबंध- पात्रबन्धः । आव० ७२३ । पात्रबन्धः । बोध० १६९ । पत्तबंधो - पात्रधारणवस्त्रं चतुरस्रम् । बृ० द्वि० २३७ अ । पत्तामोड - तरुशाखामोटितपत्रम् । निरय० २६ । तरुशाखामोटितपत्रम् | मग० ५१६ | शाखिशाखाशिखामोटितपत्रं देवतार्चनार्थमिति पत्रामोटकम् । अन्त० ११ । पत्तालग पात्रालकम् । आव २०१ । पत्तासव - पत्रासवः - पत्रः धातकीपत्र निष्पाद्य आसव: 1 प्रशा० ३६४ | पत्रासवः - पत्ररससारः । जीवा० ३५१ । पत्र निर्याससारः । जीवा ३६५ | पत्ताहार - पत्राहारकः । निरय० २५ । त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । पत्ति - प्रीतिः - साम्ना । उत्त० ६३ । पत्तिए - प्रतीति: प्रयोजनमस्येति प्रातीतिकं - शपथादि । उत्त० ६३ । प्रीतः प्रीतिविषयीकृतः प्रीतितः प्रत्ययितो वा । भग० १०१ । पत्तिज्जह - प्रतीयाः । मोघ० २१ । पत्तभूमिया सार्धं क्रोश द्रव्यादागताः । बृ० तृ० १८६ आपत्तिज्जा- प्रत्ययेत्-प्रतीतिविषयां कुर्यात् । प्रज्ञा० ३९९ । पत्तय- पात्रकम् । औप० १६६ । पत्रकं तलताल्यादि पत्तिएण - प्रीश्या सानेव । उत्त० ६३ । सम्बन्धि | अनु० ३४ ॥ पत्तित - प्रीतिक:- स्वविषये उत्पादितप्रीतिर्वा । ठाणा० ३५६ । प्रतीत: - उपपत्तिभिः । ठाणा० ३५६ । पत्तरक - प्रतरकम् । प्रश्न० १५६ । पत्तल - पक्ष्मवत् । औप० ४१ । पत्रलं - पक्ष्मवत् । जीवा० पत्तितस्स- उपपत्तिभिरथवा प्रीतिकस्य स्वविषये उत्पादित २७३ | पत्रलः - पत्रवर्ती । औप० है । पतग - पत्रक - लेखः । बृ० प्र० ३३ आ । पत्तच्छज्जं - अष्टषष्ठिकलारूपानम् । ज्ञाता० ३८ । पत्तज्भोडण - पत्रज्झोडनं तरुप्रान्तपल्लव फलादिपातनम् । प्रश्न० २५ । प्रत- प्रासार्थ:- अधिकृते कर्मणि निष्ठां गतः प्रशः । अनु० १७७ । प्राप्तार्थः - लब्धोपदेशः । औप० ६५ । पत्तण । भग० २२६ । पत्तणाल - पत्रनालम् । आव० ६२४ | पत्तणिज्जासो- पत्रनिर्यासः - धातकीपत्ररसः । जीवा० २६५। पत्तन-यत्-शकर्ट घट कैनभिर्वा गम्यम् । जीवा० ४० । यत् फुकट गम्यं तत् पतनं यथा भृगुकच्छम् । प्रज्ञा० ४८ । शकटेघटकैर्नीभिर्गम्यं पत्तनम् । जीवा० २७९ । जलस्थल पथयुक्तं रत्नयोनिभूतं वा । (?) पत्तपणालं - पत्रप्रणालिका । आव० ६२१ । पतपुड - पत्राणि - तमालपत्रादीनि । ज्ञाता० २३२ । पत्तर्बेटिया - श्रीन्द्रियविशेषः । प्रज्ञा० ४२ । श्रीन्द्रियजन्तुविशेषः । जीवा० ३२ । Jain Education International पत्तवास - पत्रवर्षः - पर्णवर्षणम् । भग० १६६ पत्तविच्छुया - चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । चतुरिन्द्रियविशेषः । प्रज्ञा० ४२ । पत्तवुट्टि - पत्रवृष्टिः । भग० १६६ । [ पतिय प्रीतेः । ठाणा० ३५५ । पत्तिय प्रोतिरेव प्रीतिकं स्वार्थिककप्रत्ययोपादानेऽपि रूठेर्नपुंसकतेति, तत्करोमि प्रत्ययं वा करोमीति परिणतः प्रीतिकमेव प्रत्ययमेव । ठाणा० २३५ । चतुरिन्द्रियविशेषः । प्रज्ञा० ४२ । सञ्जातपत्रः । ज्ञाता० १२६ । ( ६५१ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334