Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 230
________________ पणोक्कि ] पणोलि - प्रणोदी-प्राजनकदण्डः । प्रश्न० ५८ । प्रणोदि. जन्मप्रवर्तकम् । प्रभ० ६१ । पणोडिया-प्रणोदिता । उत्त० १५० । पण्डक - मेरूसम्बन्धी चतुर्थ वनम् । प्रभ० १३५ । पण्डितः - हेयोपादेयतत्त्वज्ञः । बाचा० ११८ | संसारविमु खप्रज्ञतया कोविदः । पिण्ड० ७२ । पण्डुरार्या - मायाशल्ये दृष्टान्त: । आव० ५७६ । पण्णगइंद - पन्नगेन्द्र:- भुजगवरो नाम कुमारः । प्रश्न० १३५ । पण्णगारं प्राभृतम् । नि० ० प्र० ३४५ अ । पण्णन्तं - योग्यीकृता । औप (?) २ । उपादेयतया प्रकाशितम् । औप० ५ । प्राज्ञः - गणधरैस्तीर्थंकरादात्तंगृहीतमिति प्रज्ञातम् । अनु० २ । प्रगुणितः । नि० चू० द्वि० ६६ आ । प्रगुणः । नि० चू० प्र० ३३० अ । प्रज्ञाप्तं प्रज्ञया - विशिष्ट कर्म विषयबुद्धघा आप्तं प्राप्तं अतीव सुष्ठु परिकम्मितमिति । सूर्य० २९३ । भग० ५४० । पण्णत्ता - प्राशेः - छेकै राप्ता प्रज्ञाता-छेकपुरुषपरिकर्मिता । राज० २ । पण त्ति - प्रज्ञप्तिः - विद्याविशेषः । आव ० ६४ । प्रशतिः । (?) पण्णत्ती - कुशलाः । तं । पणपणिका - पञ्चपयिका कुलटा । व्य० प्र० २५० ॥ पण्णप्पइ - दहति । नि० ० प्र० १८६ वा । पण्णवग - प्रज्ञापकः - मेयद्रव्याणामियत्ता निर्णायकः । ज०प्र० २२७ । पण्णवण - प्रज्ञापनम् । विशे० ४२३ । पण्णवणा- प्रज्ञापना- सामान्येन भङ्गकथनम् । बृ० द्वि० २१७ आ । जीवादिपदार्थानां प्रज्ञापनं प्रज्ञापना । नंदी० २०४ | प्रज्ञापना - प्रकर्षेण निःशेषकुती थितीर्थंकरा साध्येन यथावस्थितस्वरूपनिरूपणलक्षणेन शाप्यन्ते शिष्य बुद्धधामारोप्यन्ते जीवाजीवादयः पदार्था अनयेति प्रज्ञापना । प्रज्ञा० १ । स्वरूपनिरूपणम् । उत्त० ४६७ । प्रज्ञापना- प्ररूपणा । ओघ० ७६ । पण्णवणि- प्रज्ञापनी - विनेयस्योपदेशदानरूपा । भग० ५००। पण्णवणिजा - जे पण्णवेडं सक्केंति छउमस्थो वा बुद्धी घेत्तुं सक्केति । नि० चू० द्वि० १४० अ । अल्प० ८२ ) अल्पपरिचितसद्धान्तिकशब्दकोषः, मा० ३ Jain Education International [ पण्हर्वेति पण्णवणी - प्रज्ञाप्यतेऽर्थाऽनयेति प्रज्ञापनी- अर्थप्रतिपादनी, प्ररूपणीयेति वा । प्रा० २४६ । प्रज्ञापनो-विनीतविनयस्य विनेयजनस्योपदेशदानं यथा प्राणिवधानिवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुष्यइत्यादिरूपा भाषा । प्रशा० २५६ । पर्णाविति प्रकर्षेण संशीस्यपनोदायान्तेवासिनो जीवाजीवाभवबन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति । आचा० १७६ । पण्णर्वेति-उपपत्तिभिः प्रज्ञापन्ति । भग० ६८ । पण्णवेइ-व्यक्तपर्यायवचनतः प्रज्ञापयति । जं० प्र० ५४० । पण्णा-प्रज्ञा-प्रज्ञानं प्रज्ञा विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगत यथावस्थितधर्मालोचनरूपाः मतिः । आव० १८ । प्रज्ञा- हेयोपादेयविवेचिका बुद्धिः । उत्त० २७८ । प्रज्ञाप्रक्रमान्मतिश्रुतावधिज्ञानत्रयात्मिका । उत्त० ४६१ । प्रज्ञा - बुद्धिः । नंदी० ६५ । प्रज्ञा-स्वयं विमर्शपूर्वको वस्तुपरिच्छेदो मतिज्ञानविशेषभूत इति । परिषहविशेषः । सम० ४१ । प्रज्ञा - अशेषविशेषविषयज्ञानम् । भग० ५६ । प्रज्ञानं प्रज्ञा - विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगत यथाऽवस्थितधर्मालोचनरूपा मतिः । विशे० २२६ । प्रज्ञामतिज्ञानविशेषः । भग० ३६० । प्रज्ञा- हेयोपादेयविवेचनात्मिका मतिः । उस० ३२५ । प्रशा- स्वयं विमर्शपूर्वको वस्तुपरिच्छेदः । उत्त० ८३ । पण्णाण - प्रज्ञानं - यथावस्थित विषयग्राहिज्ञानम् । आचा० ७६ । प्रज्ञानं - सदसद्विवेको यस्य स । आचा० १५१ । पण्णी-पणिमया महंता भारगा वज्झति । नि० चू० प्र० ४५ अ । पण्याजीव- वणिक् । जं० प्र० १२२ । पण्हय-अनार्यविशेषः । भग० १२७ ( ? ) । पण्डयति- पित्रति । निरय० ३० । पण्हव - पन्हवः - बिलातदेशनिवासी म्लेच्छविशेषः । १४ । प्रश्न० पण्हवणं-येन परः प्रस्तुति भजते प्रल्हत्तो भवतीति प्रस्नवनम् । विपा० ५४ । पण्हवी-गयत्थरणी । नि० चू० द्वि० ६१ अ । पहति - प्रश्नुवन्ति । व्य० द्वि० १६३ मा । ( ६४९ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334