Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पणपण्णग]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पणियसाला
ब्य० द्वि० २६३ अ।
पणामिओ-दत्तः । दश० ३८ । पणपण्णग-पञ्चकपर्दादयः पण्यं यस्या एकबारप्रतिसेवने पणामिडासि-दद्याः । आव० ३०१ । मा पञ्चपण्यिका । व्य० प्र० २५० अ ।
पणामेइ-दातव्यम् । ओघ० १८५ । अर्पयति । आव० पणमिय-प्रनमितम् । भग ३७ । मुद्धाणं सिरं तेण | ६८७ । पणामकरणं । नि० चू० प्र० २३७ आ ।
पणामे-अप्पयितुम् । बृ० दि० २०३ आ । पणय-प्रणयः-स्नेहः । भग० ३०६ । पनक:-प्रतलः कर्दमः। पणाय-विक्रयाय । नंदो० ६२ । ज० प्र० १६६ । पनक:-प्रतलः सूक्ष्मः कर्दमः । प्रश्न |पणायितुं-विक्रेतुम् । नंदी० ६२ । ६५ । पनकः-फुल्लि । ओघ० १३१ । पनक-साधा- पणालछिटुं-मंडविगाछादितमाले वा वासोदगं पविट्ठ, रणवनस्पतिविशेषः । प्रशा० ४० ।
डायाले वा पणालछिड्ड । नि० चू० प्र० १२० । पणयए-प्रणयते प्रासादयति । व्य० प्र० १९८ । | पणालि-प्रकृष्टा नाली-शरीरप्रमाणा दीर्घतरा यष्टिः । पणयमत्तिया-नद्यादिपूरप्लायिते थेशे नद्यादिपूरेऽपगते | प्रश्न. ५८ । यो भूमो श्लक्षण मृदुरूपो जलमलापरपर्यायः पङ्कः स पणिअट्ट-प्रणितेनार्थोऽस्येति पणितार्थ:-प्राणघृतप्रयोजनः । पनकमृत्तिका । तदात्मका जीवा अप्य भेदोपचारात्पनक- दश० २१९ । मृत्तिकाः । प्रज्ञा० २६ ।
पणिग-पण्यः । श्राव. ८२४ । पणया-प्रणता-महताफलभारेण दूरं नता। जीवा० १५२। पणित-सत्यङ्कारः । नंदी० १४६ । पणयामि-प्रणयामि-याचे । पिण्ड १३६ ।
पणितसाला-भाण्डशाला-यत्र घटकरकादिभाण्डजातं त पणयालं-पञ्चचत्वारिंशत् । आव० ६३४ ।
सङ्गोपितमास्ते । बृ. द्वि० १७५ अ । पणयासणं-प्रणतासनम्-निम्नासनम् । जीवा० २००। पणिधाय-प्रणिधाय-मर्यादीकृत्यम् । सूर्य० १४ । पणव-भाण्डपडहः । औप०७३ । पणव:-भाण्डपटहः । पणिधिए-प्रणिधिना-मायया यथा वाणिजकादिवेषं विधाय लघुपटहो वा । भग० २१६ । पणव:-माण्डपटहो लघु- गलकर्त्तकाः । सम० ५२ । पटहो वा । ज० प्र० १.१ । गुंजा । नि० चू० तृ• पणिय-पणितः-व्यवहारः । ज्ञाता० १५। विक्रयम् । ६२ आ। पणवो-भाण्डपटहो लघुपटहो वा । राज. बृ० द्वि० २०० अ । पणितं-क्रयाणकम् । जं.प्र. ४६ । पणवो भाण्डानां वाद्यम् । राज. २५ । भाण्ड- १०२ । व्यवहारः, क्रयाणकम् । भग०६७१ । पणितंपटहः । भग० ४७६ । पणव:-भाण्डानां पटहः । जीवा० भाण्डम् । ज्ञाता० ३। पण्यः-भाण्डः । ज्ञाता०१५७ । १०५ । भाण्डानां पणवः । जीवा० २४५ । पणव:- पणितं-भाण्डम् । औप० ४। पणितम् । नंदी० १४६ । भाण्डपटहो लघुपटहो वा । जीवा० २६६ । पणव:- | पणियगं-पणः । आव० ४१७ । लघुपटहः । प्रश्र. १५६ ।
पणियगिह-जत्थ भंडं अच्छति । नि० चू० द्वि० ६६ पणवनिय प्रगपनिक:-व्यन्तरनिकायानामुपरिवत्तिनो व्य. आ । पण्यगृह-पण्यापणः । आचा० ३६६ । पणिताहन्तरजातिविशेषः । प्रभ० ६६ । वाणमन्तरविशेषः । भाण्डनिक्षेपार्थगृहम् । औप० ४१ । पण्यगृहं हट्ट इति । प्रज्ञा० ९५ ।
औप० ६१ । पणवसंठिय-प्रणवसंस्थितः-रतनप्रभापृटव्यां आवलिका पणियसाला-जत्थ भायणाणि विक्केति वाणिय कुंभकारो बाह्यस्य सप्तदशं संस्थानम् । जीवा० १०४ ।
वा । नि० चू० तृ० २१ आ । कुम्भकाराणां वणिजी पणाम-दृष्टिवादें सूत्रे भेदः । सम० १२८ ।
वा भाजनविक्रयस्थानम् । बृ० द्वि० १७५ अ । पणितपणामई-प्रणामयेत्-अर्पयेत् । उत. ४६२ ।।
शाला-हट्टः । ज्ञाता० ७६ । पण्यशाला:-घशाला । पणामय-प्रणामकः-शन्दादिविशेषः । सूत्र० ६८ । आचा० ३६६ । पण्यशाला-आपणः । आचा० ३०७ ।
(६४७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334